236
Ah.3.2.064a kṛśānāṃ vyādhi-muktānāṃ mithyāhārādi-sevinām |
Ah.3.2.064c alpo 'pi doṣo dūṣyāder labdhvānya-tamato balam || 64 ||
Ah.3.2.065a sa-vipakṣo jvaraṃ kuryād viṣamaṃ kṣaya-vṛddhi-bhāk |
Ah.3.2.065c doṣaḥ pravartate teṣāṃ sve kāle jvarayan balī || 65 || 858
Ah.3.2.066a nivartate punaś caiṣa praty-anīka-balā-balaḥ |
Ah.3.2.066c kṣīṇe doṣe jvaraḥ sūkṣmo rasādiṣv eva līyate || 66 ||
Ah.3.2.067a līna-tvāt kārśya-vaivarṇya-jāḍyādīn ādadhāti saḥ |
Ah.3.2.067c āsanna-vivṛtāsya-tvāt srotasāṃ rasa-vāhinām || 67 ||
Ah.3.2.068a āśu sarvasya vapuṣo vyāptir doṣeṇa jāyate |
Ah.3.2.068c santataḥ satatas tena viparīto viparyayāt || 68 ||
Ah.3.2.069a viṣamo viṣamārambha-kriyā-kālo 'nuṣaṅga-vān |
Ah.3.2.069c doṣo raktāśrayaḥ prāyaḥ karoti satataṃ jvaram || 69 ||
Ah.3.2.070a aho-rātrasya sa dviḥ syāt sakṛd anye-dyur āśritaḥ |
Ah.3.2.070c tasmin māṃsa-vahā nāḍīr medo-nāḍīs tṛtīyake || 70 || 859
Ah.3.2.071a grāhī pittānilān mūrdhnas trikasya kapha-pittataḥ |
Ah.3.2.071c sa-pṛṣṭhasyānila-kaphāt sa caikāhāntaraḥ smṛtaḥ || 71 || 860
Ah.3.2.072a caturthako male medo-majjāsthy-anya-tama-sthite |
Ah.3.2.072c majja-stha evety apare prabhāvaṃ sa tu darśayet || 72 ||
Ah.3.2.073a dvi-dhā kaphena jaṅghābhyāṃ sa pūrvaṃ śiraso 'nilāt |
Ah.3.2.073c asthi-majjobhaya-gate caturthaka-viparyayaḥ || 73 || 861
  1. Ah.3.2.065v/ 2-65dv sva-kāle jvarayan balī
  2. Ah.3.2.070v/ 2-70cv asmin māṃsa-vahā nāḍīr
  3. Ah.3.2.071v/ 2-71dv sa vaikāhāntaraḥ smṛtaḥ
  4. Ah.3.2.073v/ 2-73dv cāturthika-viparyayaḥ