230
Ah.3.2.006a sroto-vibandhāt prāyeṇa tataḥ svedo na jāyate |
Ah.3.2.006c tasya prāg-rūpam ālasyam a-ratir gātra-gauravam || 6 ||
Ah.3.2.007a āsya-vairasyam a-ruci-jṛmbhā sāsrākulākṣi-tā |
Ah.3.2.007c aṅga-mardo '-vipāko 'lpa-prāṇa-tā bahu-nidra-tā || 7 || 837
Ah.3.2.008a roma-harṣo vinamanaṃ piṇḍikodveṣṭanaṃ klamaḥ |
Ah.3.2.008c hitopadeśeṣv a-kṣāntiḥ prītir amla-paṭūṣaṇe || 8 ||
Ah.3.2.009a dveṣaḥ svāduṣu bhakṣyeṣu tathā bāleṣu tṛḍ bhṛśam |
Ah.3.2.009c śabdāgni-śīta-vātāmbu-cchāyoṣṇeṣv a-nimittataḥ || 9 ||
Ah.3.2.010a icchā dveṣaś ca tad anu jvarasya vyakta-tā bhavet |
Ah.3.2.010c āgamāpagama-kṣobha-mṛdu-tā-vedanoṣmaṇām || 10 ||
Ah.3.2.011a vaiṣamyaṃ tatra tatrāṅge tās tāḥ syur vedanāś calāḥ |
Ah.3.2.011c pādayoḥ supta-tā stambhaḥ piṇḍikodveṣṭanaṃ śamaḥ || 11 || 838
Ah.3.2.012a viśleṣa iva sandhīnāṃ sāda ūrvoḥ kaṭī-grahaḥ |
Ah.3.2.012c pṛṣṭhaṃ kṣodam ivāpnoti niṣpīḍyata ivodaram || 12 ||
Ah.3.2.013a chidyanta iva cāsthīni pārśva-gāni viśeṣataḥ |
Ah.3.2.013c hṛdayasya grahas todaḥ prājaneneva vakṣasaḥ || 13 ||
Ah.3.2.014a skandhayor mathanaṃ bāhvor bhedaḥ pīḍanam aṃsayoḥ |
Ah.3.2.014c a-śaktir bhakṣaṇe hanvor jṛmbhaṇaṃ karṇayoḥ svanaḥ || 14 ||
Ah.3.2.015a nistodaḥ śaṅkhayor mūrdhni vedanā vi-rasāsya-tā |
Ah.3.2.015c kaṣāyāsya-tvam atha-vā malānām a-pravartanam || 15 ||
  1. Ah.3.2.007v/ 2-7bv -jṛmbhā sāsrākulākṣa-tā
  2. Ah.3.2.011v/ 2-11dv piṇḍikodveṣṭanaṃ klamaḥ