231
Ah.3.2.016a rūkṣāruṇa-tvag-āsyākṣi-nakha-mūtra-purīṣa-tā |
Ah.3.2.016c prasekā-rocakā-śraddhā-vipākā-sveda-jāgarāḥ || 16 ||
Ah.3.2.017a kaṇṭhauṣṭha-śoṣas tṛṭ śuṣkau chardi-kāsau viṣādi-tā |
Ah.3.2.017c harṣo romāṅga-danteṣu vepathuḥ kṣavathor grahaḥ || 17 || 839
Ah.3.2.018a bhramaḥ pralāpo gharmecchā vināmaś cānila-jvare |
Ah.3.2.018c yuga-pad vyāptir aṅgānāṃ pralāpaḥ kaṭu-vaktra-tā || 18 ||
Ah.3.2.019a nāsāsya-pākaḥ śītecchā bhramo mūrchā mado '-ratiḥ |
Ah.3.2.019c viṭ-sraṃsaḥ pitta-vamanaṃ rakta-ṣṭhīvanam amlakaḥ || 19 ||
Ah.3.2.020a rakta-koṭhodgamaḥ pīta-harita-tvaṃ tvag-ādiṣu |
Ah.3.2.020c svedo niḥśvāsa-vaigandhyam ati-tṛṣṇā ca pitta-je || 20 ||
Ah.3.2.021a viśeṣād a-rucir jāḍyaṃ sroto-rodho 'lpa-vega-tā |
Ah.3.2.021c praseko mukha-mādhuryaṃ hṛl-lepa-śvāsa-pīnasāḥ || 21 ||
Ah.3.2.022a hṛl-lāsaś chardanaṃ kāsaḥ stambhaḥ śvaityaṃ tvag-ādiṣu |
Ah.3.2.022c aṅgeṣu śīta-piṭikās tandrodardaḥ kaphodbhave || 22 ||
Ah.3.2.023a kāle yathā-svaṃ sarveṣāṃ pravṛttir vṛddhir eva vā || 23ab ||
Ah.3.2.023c nidānoktān-upaśayo viparītopaśāyi-tā || 23cd ||
Ah.3.2.023e yathā-svaṃ liṅga-saṃsarge jvaraḥ saṃsarga-jo 'pi ca || 23ef ||
Ah.3.2.024a śiro-'rti-mūrchā-vami-dāha-moha-kaṇṭhāsya-śoṣā-rati-parva-bhedāḥ |
Ah.3.2.024c unnidra-tā-tṛḍ-bhrama-roma-harṣā jṛmbhāti-vāk-tvaṃ ca calāt sa-pittāt || 24 ||
Ah.3.2.025a tāpa-hāny-a-ruci-parva-śiro-ruk-pīnasa-śvasana-kāsa-vibandhāḥ |
Ah.3.2.025c śīta-jāḍya-timira-bhrama-tandrāḥ śleṣma-vāta-janita-jvara-liṅgam || 25 ||
  1. Ah.3.2.017v/ 2-17dv śvayathuḥ kṣavathor grahaḥ