232
Ah.3.2.026a śīta-stambha-sveda-dāhā-vyavasthā tṛṣṇā-kāsa-śleṣma-pitta-pravṛttiḥ |
Ah.3.2.026c mohas tandrā lipta-tiktāsya-tā ca jñeyaṃ rūpaṃ śleṣma-pitta-jvarasya || 26 || 840
Ah.3.2.027a sarva-jo lakṣaṇaiḥ sarvair dāho 'tra ca muhur muhuḥ |
Ah.3.2.027c tad-vac chītaṃ mahā-nidrā divā jāgaraṇaṃ niśi || 27 ||
Ah.3.2.028a sadā vā naiva vā nidrā mahā-svedo 'ti naiva vā |
Ah.3.2.028c gīta-nartana-hāsyādi-vikṛtehā-pravartanam || 28 || 841
Ah.3.2.029a sāśruṇī kaluṣe rakte bhugne lulita-pakṣmaṇī |
Ah.3.2.029c akṣiṇī piṇḍikā-pārśva-mūrdha-parvāsthi-rug-bhramaḥ || 29 ||
Ah.3.2.030a sa-svanau sa-rujau karṇau kaṇṭhaḥ śūkair ivācitaḥ |
Ah.3.2.030c paridagdhā kharā jihvā guru-srastāṅga-sandhi-tā || 30 || 842
Ah.3.2.031a rakta-pitta-kapha-ṣṭhīvo lolanaṃ śiraso 'ti-ruk |
Ah.3.2.031c koṭhānāṃ śyāva-raktānāṃ maṇḍalānāṃ ca darśanam || 31 || 843
Ah.3.2.032a hṛd-vyathā mala-saṃsaṅgaḥ pravṛttir vālpa-śo 'ti vā |
Ah.3.2.032c snigdhāsya-tā bala-bhraṃśaḥ svara-sādaḥ pralāpi-tā || 32 || 844
Ah.3.2.033a doṣa-pākaś cirāt tandrā pratataṃ kaṇṭha-kūjanam |
Ah.3.2.033c sannipātam abhinyāsaṃ taṃ brūyāc ca hṛtaujasam || 33 || 845
Ah.3.2.033and1a vāyunā kapha-ruddhena pittam antaḥ prapīḍitam |
Ah.3.2.033and1c vyavāyi-tvāc ca sūkṣma-tvād bahir-mārgaṃ pravartate || 33+1 ||
Ah.3.2.033and2ab tena hāridra-netra-tvaṃ sannipātodbhave jvare || 33+2ab ||
  1. Ah.3.2.026v/ 2-26bv tṛṣṇā kāsaḥ śleṣma-pitta-pravṛttiḥ
  2. Ah.3.2.028v/ 2-28bv mahān svedo 'ti naiva vā
  3. Ah.3.2.030v/ 2-30dv guruḥ srastāṅga-sandhi-tā
  4. Ah.3.2.031v/ 2-31bv lolanaṃ śiraso 'ti-tṛṭ
  5. Ah.3.2.032v/ 2-32av hṛd-vyathā mala-saṃsargaḥ
  6. Ah.3.2.033v/ 2-33dv taṃ brūyāc ca hataujasam