239
Ah.3.3.015a evam evopaśamanaṃ sarva-śo nāsya vidyate |
Ah.3.3.015c saṃsṛṣṭeṣu hi doṣeṣu sarva-jic chamanaṃ hitam || 15 ||
Ah.3.3.016a tatra doṣānugamanaṃ sirāsra iva lakṣayet |
Ah.3.3.016c upadravāṃś ca vikṛti-jñānatas teṣu cādhikam || 16 ||
Ah.3.3.017a āśu-kārī yataḥ kāsas tam evātaḥ pravakṣyati |
Ah.3.3.017c pañca kāsāḥ smṛtā vāta-pitta-śleṣma-kṣata-kṣayaiḥ || 17 || 865
Ah.3.3.018a kṣayāyopekṣitāḥ sarve balinaś cottarottaram |
Ah.3.3.018c teṣāṃ bhaviṣyatāṃ rūpaṃ kaṇṭhe kaṇḍūr a-rocakaḥ || 18 || 866
Ah.3.3.019a śūka-pūrṇābha-kaṇṭha-tvaṃ tatrādho vihato 'nilaḥ |
Ah.3.3.019c ūrdhvaṃ pravṛttaḥ prāpyoras tasmin kaṇṭhe ca saṃsajan || 19 ||
Ah.3.3.020a śiraḥ-srotāṃsi sampūrya tato 'ṅgāny utkṣipann iva |
Ah.3.3.020c kṣipann ivākṣiṇī pṛṣṭham uraḥ pārśve ca pīḍayan || 20 ||
Ah.3.3.021a pravartate sa vaktreṇa bhinna-kāṃsyopama-dhvaniḥ |
Ah.3.3.021c hetu-bhedāt pratīghāta-bhedo vāyoḥ sa-raṃhasaḥ || 21 ||
Ah.3.3.022a yad rujā-śabda-vaiṣamyaṃ kāsānāṃ jāyate tataḥ |
Ah.3.3.022c kupito vātalair vātaḥ śuṣkoraḥ-kaṇṭha-vaktra-tām || 22 || 867
Ah.3.3.023a hṛt-pārśvoraḥ-śiraḥ-śūlaṃ moha-kṣobha-svara-kṣayān |
Ah.3.3.023c karoti śuṣkaṃ kāsaṃ ca mahā-vega-rujā-svanam || 23 || 868
Ah.3.3.024a so 'ṅga-harṣī kaphaṃ śuṣkaṃ kṛcchrān muktvālpa-tāṃ vrajet |
Ah.3.3.024c pittāt pītākṣi-kapha-tā tiktāsya-tvaṃ jvaro bhramaḥ || 24 ||
  1. Ah.3.3.017v/ 3-17bv tam evātaḥ pracakṣyate 3-17bv tam evātaḥ pracakṣate
  2. Ah.3.3.018v/ 3-18bv balinaś ca yathottaram
  3. Ah.3.3.022v/ 3-22cv kupito vātalair vāyuḥ
  4. Ah.3.3.023v/ 3-23cv karoti śuṣka-kāsaṃ ca