240
Ah.3.3.025a pittāsṛg-vamanaṃ tṛṣṇā vaisvaryaṃ dhūmako 'mlakaḥ |
Ah.3.3.025c pratataṃ kāsa-vegena jyotiṣām iva darśanam || 25 || 869
Ah.3.3.026a kaphād uro 'lpa-ruṅ mūrdha-hṛdayaṃ stimitaṃ guru |
Ah.3.3.026c kaṇṭhopalepaḥ sadanaṃ pīnasa-cchardy-a-rocakāḥ || 26 || 870
Ah.3.3.027a roma-harṣo ghana-snigdha-śveta-śleṣma-pravartanam |
Ah.3.3.027c yuddhādyaiḥ sāhasais tais taiḥ sevitair a-yathā-balam || 27 ||
Ah.3.3.028a urasy antaḥ-kṣate vāyuḥ pittenānugato balī |
Ah.3.3.028c kupitaḥ kurute kāsaṃ kaphaṃ tena sa-śoṇitam || 28 ||
Ah.3.3.029a pītaṃ śyāvaṃ ca śuṣkaṃ ca grathitaṃ kuthitaṃ bahu |
Ah.3.3.029c ṣṭhīvet kaṇṭhena rujatā vibhinneneva corasā || 29 || 871
Ah.3.3.030a sūcībhir iva tīkṣṇābhis tudyamānena śūlinā |
Ah.3.3.030c parva-bheda-jvara-śvāsa-tṛṣṇā-vaisvarya-kampa-vān || 30 ||
Ah.3.3.031a pārāvata ivākūjan pārśva-śūlī tato 'sya ca |
Ah.3.3.031c kramād vīryaṃ ruciḥ paktā balaṃ varṇaś ca hīyate || 31 ||
Ah.3.3.032a kṣīṇasya sāsṛṅ-mūtra-tvaṃ syāc ca pṛṣṭha-kaṭī-grahaḥ |
Ah.3.3.032c vāyu-pradhānāḥ kupitā dhātavo rāja-yakṣmiṇaḥ || 32 ||
Ah.3.3.033a kurvanti yakṣmāyatanaiḥ kāsaṃ ṣṭhīvet kaphaṃ tataḥ |
Ah.3.3.033c pūti-pūyopamaṃ pītaṃ visraṃ harita-lohitam || 33 ||
Ah.3.3.034a lucyete iva pārśve ca hṛdayaṃ patatīva ca |
Ah.3.3.034c a-kasmād uṣṇa-śītecchā bahv-āśi-tvaṃ bala-kṣayaḥ || 34 || 872
  1. Ah.3.3.025v/ 3-25bv vaisvaryaṃ dhūmako madaḥ
  2. Ah.3.3.026v/ 3-26cv kaṇṭhāsya-lepaḥ sadanaṃ
  3. Ah.3.3.029v/ 3-29av pītaṃ śyāmaṃ ca śuṣkaṃ ca
  4. Ah.3.3.034v/ 3-34av lupyete iva pārśve ca