242
Ah.3.4.007a kāsaṃ ghurghurakaṃ moham a-rucim pīnasaṃ tṛṣam |
Ah.3.4.007c karoti tīvra-vegaṃ ca śvāsaṃ prāṇopatāpinam || 7 ||
Ah.3.4.008a pratāmyet tasya vegena niṣṭhyūtānte kṣaṇaṃ sukhī |
Ah.3.4.008c kṛcchrāc chayānaḥ śvasiti niṣaṇṇaḥ svāsthyam ṛcchati || 8 ||
Ah.3.4.009a ucchritākṣo lalāṭena svidyatā bhṛśam arti-mān |
Ah.3.4.009c viśuṣkāsyo muhuḥ-śvāsī kāṅkṣaty uṣṇaṃ sa-vepathuḥ || 9 ||
Ah.3.4.010a meghāmbu-śīta-prāg-vātaiḥ śleṣmalaiś ca vivardhate |
Ah.3.4.010c sa yāpyas tamako sādhyo navo vā balino bhavet || 10 ||
Ah.3.4.011a jvara-mūrchā-yutaḥ śītaiḥ śāmyet pratamakas tu saḥ |
Ah.3.4.011c chinnāc chvasiti vicchinnaṃ marma-ccheda-rujārditaḥ || 11 ||
Ah.3.4.012a sa-sveda-mūrchaḥ sānāho vasti-dāha-nirodha-vān |
Ah.3.4.012c adho-dṛg viplutākṣaś ca muhyan raktaika-locanaḥ || 12 ||
Ah.3.4.013a śuṣkāsyaḥ pralapan dīno naṣṭa-cchāyo vi-cetanaḥ |
Ah.3.4.013c mahatā mahatā dīno nādena śvasiti krathan || 13 || 875
Ah.3.4.014a uddhūyamānaḥ saṃrabdho mattarṣabha ivā-niśam |
Ah.3.4.014c praṇaṣṭa-jñāna-vijñāno vibhrānta-nayanānanaḥ || 14 ||
Ah.3.4.015a vakṣaḥ samākṣipan baddha-mūtra-varcā viśīrṇa-vāk |
Ah.3.4.015c śuṣka-kaṇṭho muhur muhyan karṇa-śaṅkha-śiro-'ti-ruk || 15 ||
Ah.3.4.016a dīrgham ūrdhvaṃ śvasity ūrdhvān na ca pratyāharaty adhaḥ |
Ah.3.4.016c śleṣmāvṛta-mukha-srotāḥ kruddha-gandha-vahārditaḥ || 16 ||
  1. Ah.3.4.013v/ 4-13cv mahato mahatā dīno