243
Ah.3.4.017a ūrdhva-dṛg vīkṣate bhrāntam akṣiṇī paritaḥ kṣipan |
Ah.3.4.017c marmasu cchidyamāneṣu paridevī niruddha-vāk || 17 ||
Ah.3.4.018a ete sidhyeyur a-vyaktā vyaktāḥ prāṇa-harā dhruvam |
Ah.3.4.018c śvāsaika-hetu-prāg-rūpa-saṅkhyā-prakṛti-saṃśrayāḥ || 18 || 876
Ah.3.4.019a hidhmā bhaktodbhavā kṣudrā yamalā mahatīti ca |
Ah.3.4.019c gambhīrā ca marut tatra tvarayā-yukti-sevitaiḥ || 19 ||
Ah.3.4.020a rūkṣa-tīkṣṇa-kharā-sātmyair anna-pānaiḥ prapīḍitaḥ |
Ah.3.4.020c karoti hidhmām a-rujāṃ manda-śabdāṃ kṣavānugām || 20 ||
Ah.3.4.021a śamaṃ sātmyānna-pānena yā prayāti ca sānna-jā |
Ah.3.4.021c āyāsāt pavanaḥ kṣudraḥ kṣudrāṃ hidhmāṃ pravartayet || 21 || 877
Ah.3.4.022a jatru-mūla-pravisṛtām alpa-vegāṃ mṛduṃ ca sā |
Ah.3.4.022c vṛddhim āyāsyato yāti bhukta-mātre ca mārdavam || 22 ||
Ah.3.4.023a cireṇa yamalair vegair āhāre yā pravartate |
Ah.3.4.023c pariṇāmon-mukhe vṛddhiṃ pariṇāme ca gacchati || 23 ||
Ah.3.4.024a kampayantī śiro-grīvam ādhmātasyāti-tṛṣyataḥ |
Ah.3.4.024c pralāpa-cchardy-atīsāra-netra-vipluti-jṛmbhiṇaḥ || 24 || 878
Ah.3.4.025a yamalā veginī hidhmā pariṇāma-vatī ca sā |
Ah.3.4.025c stabdha-bhrū-śaṅkha-yugmasya sāsra-vipluta-cakṣuṣaḥ || 25 || 879
Ah.3.4.026a stambhayantī tanuṃ vācaṃ smṛtiṃ sañjñāṃ ca muṣṇatī |
Ah.3.4.026c rundhatī mārgam annasya kurvatī marma-ghaṭṭanam || 26 ||
  1. Ah.3.4.018v/ 4-18dv -saṅkhyā-prakṛti-saṃśrayā
  2. Ah.3.4.021v/ 4-21cv āyāsāt pavanaḥ kruddhaḥ
  3. Ah.3.4.024v/ 4-24av kampayantī śiro-grīvām
  4. Ah.3.4.025v/ 4-25cv dhvasta-bhrū-śaṅkha-yugmasya 4-25dv sāśru-vipluta-cakṣuṣaḥ