244
Ah.3.4.027a pṛṣṭhato namanaṃ śoṣaṃ mahā-hidhmā pravartate |
Ah.3.4.027c mahā-mūlā mahā-śabdā mahā-vegā mahā-balā || 27 ||
Ah.3.4.028a pakvāśayād vā nābher vā pūrva-vad yā pravartate |
Ah.3.4.028c tad-rūpā sā muhuḥ kuryāj jṛmbhām aṅga-prasāraṇam || 28 ||
Ah.3.4.029a gambhīreṇānunādena gambhīrā tāsu sādhayet |
Ah.3.4.029c ādye dve varjayed antye sarva-liṅgāṃ ca veginīm || 29 ||
Ah.3.4.030a sarvāś ca sañcitāmasya sthavirasya vyavāyinaḥ |
Ah.3.4.030c vyādhibhiḥ kṣīṇa-dehasya bhakta-ccheda-kṣatasya vā || 30 ||
Ah.3.4.031a sarve 'pi rogā nāśāya na tv evaṃ śīghra-kāriṇaḥ |
Ah.3.4.031c hidhmā-śvāsau yathā tau hi mṛtyu-kāle kṛtālayau || 31 ||

Chapter 5

Atharājayakṣmādinidānādhyāyaḥ

K edn 260-265
Ah.3.5.001a aneka-rogānugato bahu-roga-puro-gamaḥ |
Ah.3.5.001c rāja-yakṣmā kṣayaḥ śoṣo roga-rāḍ iti ca smṛtaḥ || 1 ||
Ah.3.5.002a nakṣatrāṇāṃ dvi-jānāṃ ca rājño 'bhūd yad ayaṃ purā |
Ah.3.5.002c yac ca rājā ca yakṣmā ca rāja-yakṣmā tato mataḥ || 2 ||
Ah.3.5.003a dehauṣadha-kṣaya-kṛteḥ kṣayas tat-sambhavāc ca saḥ |
Ah.3.5.003c rasādi-śoṣaṇāc choṣo roga-rāṭ teṣu rājanāt || 3 || 880
Ah.3.5.004a sāhasaṃ vega-saṃrodhaḥ śukraujaḥ-sneha-saṅkṣayaḥ |
Ah.3.5.004c anna-pāna-vidhi-tyāgaś catvāras tasya hetavaḥ || 4 ||
Ah.3.5.005a tair udīrṇo 'nilaḥ pittaṃ kaphaṃ codīrya sarvataḥ |
Ah.3.5.005c śarīra-sandhīn āviśya tān sirāś ca prapīḍayan || 5 ||
  1. Ah.3.5.003v/ 5-3dv roga-rāṭ roga-rājanāt