Chapter 5

Atharājayakṣmādinidānādhyāyaḥ

K edn 260-265
Ah.3.5.001a aneka-rogānugato bahu-roga-puro-gamaḥ |
Ah.3.5.001c rāja-yakṣmā kṣayaḥ śoṣo roga-rāḍ iti ca smṛtaḥ || 1 ||
Ah.3.5.002a nakṣatrāṇāṃ dvi-jānāṃ ca rājño 'bhūd yad ayaṃ purā |
Ah.3.5.002c yac ca rājā ca yakṣmā ca rāja-yakṣmā tato mataḥ || 2 ||
Ah.3.5.003a dehauṣadha-kṣaya-kṛteḥ kṣayas tat-sambhavāc ca saḥ |
Ah.3.5.003c rasādi-śoṣaṇāc choṣo roga-rāṭ teṣu rājanāt || 3 || 880
Ah.3.5.004a sāhasaṃ vega-saṃrodhaḥ śukraujaḥ-sneha-saṅkṣayaḥ |
Ah.3.5.004c anna-pāna-vidhi-tyāgaś catvāras tasya hetavaḥ || 4 ||
Ah.3.5.005a tair udīrṇo 'nilaḥ pittaṃ kaphaṃ codīrya sarvataḥ |
Ah.3.5.005c śarīra-sandhīn āviśya tān sirāś ca prapīḍayan || 5 ||
245
Ah.3.5.006a mukhāni srotasāṃ ruddhvā tathaivātivivṛtya vā |
Ah.3.5.006c sarpann ūrdhvam adhas tiryag yathā-svaṃ janayed gadān || 6 ||
Ah.3.5.007a rūpaṃ bhaviṣyatas tasya pratiśyāyo bhṛśaṃ kṣavaḥ |
Ah.3.5.007c praseko mukha-mādhuryaṃ sadanaṃ vahni-dehayoḥ || 7 ||
Ah.3.5.008a sthāly-amatrānna-pānādau śucāv apy a-śucīkṣaṇam |
Ah.3.5.008c makṣikā-tṛṇa-keśādi-pātaḥ prāyo 'nna-pānayoḥ || 8 ||
Ah.3.5.009a hṛl-lāsaś chardir a-rucir aśnato 'pi bala-kṣayaḥ |
Ah.3.5.009c pāṇyor avekṣā pādāsya-śopho 'kṣṇor ati-śukla-tā || 9 ||
Ah.3.5.010a bāhvoḥ pramāṇa-jijñāsā kāye baibhatsya-darśanam |
Ah.3.5.010c strī-madya-māṃsa-priya-tā ghṛṇi-tvaṃ mūrdha-guṇṭhanam || 10 ||
Ah.3.5.011a nakha-keśāti-vṛddhiś ca svapne cābhibhavo bhavet |
Ah.3.5.011c pataṅga-kṛkalāsāhi-kapi-śvāpada-pakṣibhiḥ || 11 || 881
Ah.3.5.012a keśāsthi-tuṣa-bhasmādi-rāśau samadhirohaṇam |
Ah.3.5.012c śūnyānāṃ grāma-deśānāṃ darśanaṃ śuṣyato 'mbhaso || 12 ||
Ah.3.5.013a jyotir girīṇāṃ patatāṃ jvalatāṃ ca mahī-ruhām |
Ah.3.5.013c pīnasa-śvāsa-kāsāṃsa-mūrdha-svara-rujo '-ruciḥ || 13 ||
Ah.3.5.014a ūrdhvaṃ viḍ-bhraṃśa-saṃśoṣāv adhaś chardiś ca koṣṭha-ge |
Ah.3.5.014c tiryak-sthe pārśva-rug-doṣe sandhi-ge bhavati jvaraḥ || 14 || 882
Ah.3.5.015a rūpāṇy ekā-daśaitāni jāyante rāja-yakṣmiṇaḥ |
Ah.3.5.015c teṣām upadravān vidyāt kaṇṭhoddhvaṃsam uro-rujam || 15 ||
246
Ah.3.5.016a jṛmbhāṅga-marda-niṣṭhīva-vahni-sādāsya-pūti-tāḥ |
Ah.3.5.016c tatra vātāc chiraḥ-pārśva-śūlam aṃsāṅga-mardanam || 16 ||
Ah.3.5.017a kaṇṭhoddhvaṃsaḥ svara-bhraṃśaḥ pittāt pādāṃsa-pāṇiṣu |
Ah.3.5.017c dāho 'tīsāro 'sṛk-chardir mukha-gandho jvaro madaḥ || 17 ||
Ah.3.5.018a kaphād a-rocakaś chardiḥ kāso mūrdhāṅga-gauravam |
Ah.3.5.018c prasekaḥ pīnasaḥ śvāsaḥ svara-sādo 'lpa-vahni-tā || 18 || 883
Ah.3.5.019a doṣair mandānala-tvena sopalepaiḥ kapholbaṇaiḥ |
Ah.3.5.019c sroto-mukheṣu ruddheṣu dhātūṣmasv alpakeṣu ca || 19 ||
Ah.3.5.020a vidahyamānaḥ sva-sthāne rasas tāṃs tān upadravān |
Ah.3.5.020c kuryād a-gacchan māṃsādīn asṛk cordhvaṃ pradhāvati || 20 ||
Ah.3.5.021a pacyate koṣṭha evānnam anna-paktraiva cāsya yat |
Ah.3.5.021c prāyo 'smān mala-tāṃ yātaṃ naivālaṃ dhātu-puṣṭaye || 21 ||
Ah.3.5.022a raso 'py asya na raktāya māṃsāya kuta eva tu |
Ah.3.5.022c upastabdhaḥ sa śakṛtā kevalaṃ vartate kṣayī || 22 || 884
Ah.3.5.023a liṅgeṣv alpeṣv api kṣīṇaṃ vyādhy-auṣadha-balā-kṣamam |
Ah.3.5.023c varjayet sādhayed eva sarveṣv api tato 'nya-thā || 23 || 885
Ah.3.5.023and1a kṣīṇa-māṃsa-balaṃ jahyāt pūrva-liṅgair upadrutam |
Ah.3.5.023and1c pratyākhyāya naraṃ cāśu dravya-vantam upācaret || 23+1 ||
Ah.3.5.024a doṣair vyastaiḥ samastaiś ca kṣayāt ṣaṣṭhaś ca medasā |
Ah.3.5.024c svara-bhedo bhavet tatra kṣāmo rūkṣaś calaḥ svaraḥ || 24 || 886
247
Ah.3.5.025a śūka-pūrṇābha-kaṇṭha-tvaṃ snigdhoṣṇopaśayo 'nilāt |
Ah.3.5.025c pittāt tālu-gale dāhaḥ śoṣa uktāvasūyanam || 25 ||
Ah.3.5.026a limpann iva kaphāt kaṇṭhaṃ mandaḥ khurakhurāyate |
Ah.3.5.026c svaro vibaddhaḥ sarvais tu sarva-liṅgaḥ kṣayāt kaṣet || 26 ||
Ah.3.5.027a dhūmāyatīva cāty-arthaṃ medasā śleṣma-lakṣaṇaḥ |
Ah.3.5.027c kṛcchra-lakṣyākṣaraś cātra sarvair antyaṃ ca varjayet || 27 ||
Ah.3.5.028a a-rocako bhaved doṣair jihvā-hṛdaya-saṃśrayaiḥ |
Ah.3.5.028c sannipātena manasaḥ santāpena ca pañcamaḥ || 28 || 887
Ah.3.5.029a kaṣāya-tikta-madhuraṃ vātādiṣu mukhaṃ kramāt |
Ah.3.5.029c sarvotthe vi-rasaṃ śoka-krodhādiṣu yathā-malam || 29 ||
Ah.3.5.030a chardir doṣaiḥ pṛthak sarvair dviṣṭair arthaiś ca pañcamī |
Ah.3.5.030c udāno vikṛto doṣān sarvāsv apy ūrdhvam asyati || 30 ||
Ah.3.5.031a tāsūtkleśāsya-lāvaṇya-prasekā-rucayo 'gra-gāḥ |
Ah.3.5.031c nābhi-pṛṣṭhaṃ rujan vāyuḥ pārśve cāhāram utkṣipet || 31 ||
Ah.3.5.032a tato vicchinnam alpālpaṃ kaṣāyaṃ phenilaṃ vamet |
Ah.3.5.032c śabdodgāra-yutaṃ kṛṣṇam acchaṃ kṛcchreṇa vega-vat || 32 ||
Ah.3.5.033a kāsāsya-śoṣa-hṛn-mūrdha-svara-pīḍā-klamānvitaḥ |
Ah.3.5.033c pittāt kṣārodaka-nibhaṃ dhūmraṃ harita-pītakam || 33 ||
Ah.3.5.034a sāsṛg amlaṃ kaṭūṣṇaṃ ca tṛṇ-mūrchā-tāpa-dāha-vat |
Ah.3.5.034c kaphāt snigdhaṃ ghanaṃ śītaṃ śleṣma-tantu-gavākṣitam || 34 || 888
248
Ah.3.5.035a madhuraṃ lavaṇaṃ bhūri prasaktaṃ roma-harṣaṇam |
Ah.3.5.035c mukha-śvayathu-mādhurya-tandrā-hṛl-lāsa-kāsa-vān || 35 ||
Ah.3.5.036a sarva-liṅgā malaiḥ sarvai riṣṭoktā yā ca tāṃ tyajet |
Ah.3.5.036c pūty-a-medhyā-śuci-dviṣṭa-darśana-śravaṇādibhiḥ || 36 ||
Ah.3.5.037a tapte citte hṛdi kliṣṭe chardir dviṣṭārtha-yoga-jā |
Ah.3.5.037c vātādīn eva vimṛśet kṛmi-tṛṇāma-daurhṛde || 37 ||
Ah.3.5.038a śūla-vepathu-hṛl-lāsair viśeṣāt kṛmi-jāṃ vadet |
Ah.3.5.038c kṛmi-hṛd-roga-liṅgaiś ca smṛtāḥ pañca tu hṛd-gadāḥ || 38 ||
Ah.3.5.039a teṣāṃ gulma-nidānoktaiḥ samutthānaiś ca sambhavaḥ |
Ah.3.5.039c vātena śūlyate 'ty-arthaṃ tudyate sphuṭatīva ca || 39 || 889
Ah.3.5.040a bhidyate śuṣyati stabdhaṃ hṛdayaṃ śūnya-tā dravaḥ |
Ah.3.5.040c a-kasmād dīna-tā śoko bhayaṃ śabdā-sahiṣṇu-tā || 40 || 890
Ah.3.5.041a vepathur veṣṭanaṃ mohaḥ śvāsa-rodho 'lpa-nidra-tā |
Ah.3.5.041c pittāt tṛṣṇā bhramo mūrchā dāhaḥ svedo 'mlakaḥ klamaḥ || 41 ||
Ah.3.5.042a chardanaṃ cāmla-pittasya dhūmakaḥ pīta-tā jvaraḥ |
Ah.3.5.042c śleṣmaṇā hṛdayaṃ stabdhaṃ bhārikaṃ sāśma-garbha-vat || 42 || 891
Ah.3.5.043a kāsāgni-sāda-niṣṭhīva-nidrālasyā-ruci-jvarāḥ |
Ah.3.5.043c sarva-liṅgas tribhir doṣaiḥ kṛmibhiḥ śyāva-netra-tā || 43 || 892
Ah.3.5.044a tamaḥ-praveśo hṛl-lāsaḥ śoṣaḥ kaṇḍūḥ kapha-srutiḥ |
Ah.3.5.044c hṛdayaṃ pratataṃ cātra krakaceneva dāryate || 44 ||
249
Ah.3.5.045a cikitsed āmayaṃ ghoraṃ taṃ śīghraṃ śīghra-kāriṇam |
Ah.3.5.045c vātāt pittāt kaphāt tṛṣṇā sannipātād rasa-kṣayāt || 45 ||
Ah.3.5.046a ṣaṣṭhī syād upasargāc ca vāta-pitte tu kāraṇam |
Ah.3.5.046c sarvāsu tat-prakopo hi saumya-dhātu-praśoṣaṇāt || 46 ||
Ah.3.5.047a sarva-deha-bhramotkampa-tāpa-tṛḍ-dāha-moha-kṛt |
Ah.3.5.047c jihvā-mūla-gala-kloma-tālu-toya-vahāḥ sirāḥ || 47 ||
Ah.3.5.048a saṃśoṣya tṛṣṇā jāyante tāsāṃ sāmānya-lakṣaṇam |
Ah.3.5.048c mukha-śoṣo jalā-tṛptir anna-dveṣaḥ svara-kṣayaḥ || 48 ||
Ah.3.5.049a kaṇṭhauṣṭha-jihvā-kārkaśyaṃ jihvā-niṣkramaṇaṃ klamaḥ |
Ah.3.5.049c pralāpaś citta-vibhraṃśas tṛḍ-grahoktās tathāmayāḥ || 49 ||
Ah.3.5.050a mārutāt kṣāma-tā dainyaṃ śaṅkha-todaḥ śiro-bhramaḥ |
Ah.3.5.050c gandhā-jñānāsya-vairasya-śruti-nidrā-bala-kṣayāḥ || 50 || 893
Ah.3.5.051a śītāmbu-pānād vṛddhiś ca pittān mūrchāsya-tikta-tā |
Ah.3.5.051c raktekṣaṇa-tvaṃ pratataṃ śoṣo dāho 'ti-dhūmakaḥ || 51 ||
Ah.3.5.052a kapho ruṇaddhi kupitas toya-vāhiṣu mārutam |
Ah.3.5.052c srotaḥsu sa kaphas tena paṅka-vac choṣyate tataḥ || 52 ||
Ah.3.5.053a śūkair ivācitaḥ kaṇṭho nidrā madhura-vaktra-tā |
Ah.3.5.053c ādhmānaṃ śiraso jāḍyaṃ staimitya-cchardy-a-rocakāḥ || 53 ||
Ah.3.5.054a ālasyam a-vipākaś ca sarvaiḥ syāt sarva-lakṣaṇā |
Ah.3.5.054c āmodbhavā ca bhaktasya saṃrodhād vāta-pitta-jā || 54 ||
250
Ah.3.5.055a uṣṇa-klāntasya sahasā śītāmbho bhajatas tṛṣam |
Ah.3.5.055c ūṣmā ruddho gataḥ koṣṭhaṃ yāṃ kuryāt pitta-jaiva sā || 55 ||
Ah.3.5.056a yā ca pānāti-pānotthā tīkṣṇāgneḥ sneha-jā ca yā |
Ah.3.5.056c snigdha-gurv-amla-lavaṇa-bhojanena kaphodbhavā || 56 || 894
Ah.3.5.057a tṛṣṇā rasa-kṣayoktena lakṣaṇena kṣayātmikā |
Ah.3.5.057c śoṣa-meha-jvarādy-anya-dīrgha-rogopasargataḥ || 57 || 895
Ah.3.5.057ū̆ab yā tṛṣṇā jāyate tīvrā sopasargātmikā smṛtā || 57ū̆ab ||
  1. Ah.3.5.003v/ 5-3dv roga-rāṭ roga-rājanāt
  2. Ah.3.5.011v/ 5-11dv -kapi-śvāpada-pattribhiḥ
  3. Ah.3.5.014v/ 5-14av ūrdhvaṃ viṭ-sraṃsa-saṃśoṣāv 5-14bv adhaś chardis tu koṣṭha-ge
  4. Ah.3.5.018v/ 5-18dv svara-bhedo 'lpa-vahni-tā
  5. Ah.3.5.022v/ 5-22cv upaṣṭabdhaḥ sa śakṛtā
  6. Ah.3.5.023v/ 5-23cv varjayet sādhayed evaṃ
  7. Ah.3.5.024v/ 5-24bv kṣayāt ṣaṣṭhaś ca medasaḥ
  8. Ah.3.5.028v/ 5-28bv jihvā-hṛdaya-saṃśritaiḥ
  9. Ah.3.5.034v/ 5-34bv tṛṇ-mūrchā-tāpa-dāha-vān
  10. Ah.3.5.039v/ 5-39bv samutthānaiḥ samudbhavaḥ
  11. Ah.3.5.040v/ 5-40bv hṛdayaṃ śūnya-tā-dravam
  12. Ah.3.5.042v/ 5-42bv tamakaḥ pīta-tā jvaraḥ
  13. Ah.3.5.043v/ 5-43cv sarva-liṅgaṃ tribhir doṣaiḥ
  14. Ah.3.5.050v/ 5-50cv gandhā-jñānāsya-vairasyaṃ 5-50dv -śruti-nidrā-bala-kṣayaḥ 5-50dv śruti-nidrā-bala-kṣayaḥ
  15. Ah.3.5.056v/ 5-56bv tīkṣṇāgni-sneha-jā ca yā
  16. Ah.3.5.057v/ 5-57cv śoṣa-moha-jvarādy-anya-