249
Ah.3.5.045a cikitsed āmayaṃ ghoraṃ taṃ śīghraṃ śīghra-kāriṇam |
Ah.3.5.045c vātāt pittāt kaphāt tṛṣṇā sannipātād rasa-kṣayāt || 45 ||
Ah.3.5.046a ṣaṣṭhī syād upasargāc ca vāta-pitte tu kāraṇam |
Ah.3.5.046c sarvāsu tat-prakopo hi saumya-dhātu-praśoṣaṇāt || 46 ||
Ah.3.5.047a sarva-deha-bhramotkampa-tāpa-tṛḍ-dāha-moha-kṛt |
Ah.3.5.047c jihvā-mūla-gala-kloma-tālu-toya-vahāḥ sirāḥ || 47 ||
Ah.3.5.048a saṃśoṣya tṛṣṇā jāyante tāsāṃ sāmānya-lakṣaṇam |
Ah.3.5.048c mukha-śoṣo jalā-tṛptir anna-dveṣaḥ svara-kṣayaḥ || 48 ||
Ah.3.5.049a kaṇṭhauṣṭha-jihvā-kārkaśyaṃ jihvā-niṣkramaṇaṃ klamaḥ |
Ah.3.5.049c pralāpaś citta-vibhraṃśas tṛḍ-grahoktās tathāmayāḥ || 49 ||
Ah.3.5.050a mārutāt kṣāma-tā dainyaṃ śaṅkha-todaḥ śiro-bhramaḥ |
Ah.3.5.050c gandhā-jñānāsya-vairasya-śruti-nidrā-bala-kṣayāḥ || 50 || 893
Ah.3.5.051a śītāmbu-pānād vṛddhiś ca pittān mūrchāsya-tikta-tā |
Ah.3.5.051c raktekṣaṇa-tvaṃ pratataṃ śoṣo dāho 'ti-dhūmakaḥ || 51 ||
Ah.3.5.052a kapho ruṇaddhi kupitas toya-vāhiṣu mārutam |
Ah.3.5.052c srotaḥsu sa kaphas tena paṅka-vac choṣyate tataḥ || 52 ||
Ah.3.5.053a śūkair ivācitaḥ kaṇṭho nidrā madhura-vaktra-tā |
Ah.3.5.053c ādhmānaṃ śiraso jāḍyaṃ staimitya-cchardy-a-rocakāḥ || 53 ||
Ah.3.5.054a ālasyam a-vipākaś ca sarvaiḥ syāt sarva-lakṣaṇā |
Ah.3.5.054c āmodbhavā ca bhaktasya saṃrodhād vāta-pitta-jā || 54 ||
  1. Ah.3.5.050v/ 5-50cv gandhā-jñānāsya-vairasyaṃ 5-50dv -śruti-nidrā-bala-kṣayaḥ 5-50dv śruti-nidrā-bala-kṣayaḥ