247
Ah.3.5.025a śūka-pūrṇābha-kaṇṭha-tvaṃ snigdhoṣṇopaśayo 'nilāt |
Ah.3.5.025c pittāt tālu-gale dāhaḥ śoṣa uktāvasūyanam || 25 ||
Ah.3.5.026a limpann iva kaphāt kaṇṭhaṃ mandaḥ khurakhurāyate |
Ah.3.5.026c svaro vibaddhaḥ sarvais tu sarva-liṅgaḥ kṣayāt kaṣet || 26 ||
Ah.3.5.027a dhūmāyatīva cāty-arthaṃ medasā śleṣma-lakṣaṇaḥ |
Ah.3.5.027c kṛcchra-lakṣyākṣaraś cātra sarvair antyaṃ ca varjayet || 27 ||
Ah.3.5.028a a-rocako bhaved doṣair jihvā-hṛdaya-saṃśrayaiḥ |
Ah.3.5.028c sannipātena manasaḥ santāpena ca pañcamaḥ || 28 || 887
Ah.3.5.029a kaṣāya-tikta-madhuraṃ vātādiṣu mukhaṃ kramāt |
Ah.3.5.029c sarvotthe vi-rasaṃ śoka-krodhādiṣu yathā-malam || 29 ||
Ah.3.5.030a chardir doṣaiḥ pṛthak sarvair dviṣṭair arthaiś ca pañcamī |
Ah.3.5.030c udāno vikṛto doṣān sarvāsv apy ūrdhvam asyati || 30 ||
Ah.3.5.031a tāsūtkleśāsya-lāvaṇya-prasekā-rucayo 'gra-gāḥ |
Ah.3.5.031c nābhi-pṛṣṭhaṃ rujan vāyuḥ pārśve cāhāram utkṣipet || 31 ||
Ah.3.5.032a tato vicchinnam alpālpaṃ kaṣāyaṃ phenilaṃ vamet |
Ah.3.5.032c śabdodgāra-yutaṃ kṛṣṇam acchaṃ kṛcchreṇa vega-vat || 32 ||
Ah.3.5.033a kāsāsya-śoṣa-hṛn-mūrdha-svara-pīḍā-klamānvitaḥ |
Ah.3.5.033c pittāt kṣārodaka-nibhaṃ dhūmraṃ harita-pītakam || 33 ||
Ah.3.5.034a sāsṛg amlaṃ kaṭūṣṇaṃ ca tṛṇ-mūrchā-tāpa-dāha-vat |
Ah.3.5.034c kaphāt snigdhaṃ ghanaṃ śītaṃ śleṣma-tantu-gavākṣitam || 34 || 888
  1. Ah.3.5.028v/ 5-28bv jihvā-hṛdaya-saṃśritaiḥ
  2. Ah.3.5.034v/ 5-34bv tṛṇ-mūrchā-tāpa-dāha-vān