248
Ah.3.5.035a madhuraṃ lavaṇaṃ bhūri prasaktaṃ roma-harṣaṇam |
Ah.3.5.035c mukha-śvayathu-mādhurya-tandrā-hṛl-lāsa-kāsa-vān || 35 ||
Ah.3.5.036a sarva-liṅgā malaiḥ sarvai riṣṭoktā yā ca tāṃ tyajet |
Ah.3.5.036c pūty-a-medhyā-śuci-dviṣṭa-darśana-śravaṇādibhiḥ || 36 ||
Ah.3.5.037a tapte citte hṛdi kliṣṭe chardir dviṣṭārtha-yoga-jā |
Ah.3.5.037c vātādīn eva vimṛśet kṛmi-tṛṇāma-daurhṛde || 37 ||
Ah.3.5.038a śūla-vepathu-hṛl-lāsair viśeṣāt kṛmi-jāṃ vadet |
Ah.3.5.038c kṛmi-hṛd-roga-liṅgaiś ca smṛtāḥ pañca tu hṛd-gadāḥ || 38 ||
Ah.3.5.039a teṣāṃ gulma-nidānoktaiḥ samutthānaiś ca sambhavaḥ |
Ah.3.5.039c vātena śūlyate 'ty-arthaṃ tudyate sphuṭatīva ca || 39 || 889
Ah.3.5.040a bhidyate śuṣyati stabdhaṃ hṛdayaṃ śūnya-tā dravaḥ |
Ah.3.5.040c a-kasmād dīna-tā śoko bhayaṃ śabdā-sahiṣṇu-tā || 40 || 890
Ah.3.5.041a vepathur veṣṭanaṃ mohaḥ śvāsa-rodho 'lpa-nidra-tā |
Ah.3.5.041c pittāt tṛṣṇā bhramo mūrchā dāhaḥ svedo 'mlakaḥ klamaḥ || 41 ||
Ah.3.5.042a chardanaṃ cāmla-pittasya dhūmakaḥ pīta-tā jvaraḥ |
Ah.3.5.042c śleṣmaṇā hṛdayaṃ stabdhaṃ bhārikaṃ sāśma-garbha-vat || 42 || 891
Ah.3.5.043a kāsāgni-sāda-niṣṭhīva-nidrālasyā-ruci-jvarāḥ |
Ah.3.5.043c sarva-liṅgas tribhir doṣaiḥ kṛmibhiḥ śyāva-netra-tā || 43 || 892
Ah.3.5.044a tamaḥ-praveśo hṛl-lāsaḥ śoṣaḥ kaṇḍūḥ kapha-srutiḥ |
Ah.3.5.044c hṛdayaṃ pratataṃ cātra krakaceneva dāryate || 44 ||
  1. Ah.3.5.039v/ 5-39bv samutthānaiḥ samudbhavaḥ
  2. Ah.3.5.040v/ 5-40bv hṛdayaṃ śūnya-tā-dravam
  3. Ah.3.5.042v/ 5-42bv tamakaḥ pīta-tā jvaraḥ
  4. Ah.3.5.043v/ 5-43cv sarva-liṅgaṃ tribhir doṣaiḥ