253
Ah.3.6.027a rūkṣa-śyāvāruṇa-tanur made vātodbhave bhavet |
Ah.3.6.027c pittena krodhano rakta-pītābhaḥ kalaha-priyaḥ || 27 || 907
Ah.3.6.028a sv-alpa-sambaddha-vāk pāṇḍuḥ kaphād dhyāna-paro 'lasaḥ |
Ah.3.6.028c sarvātmā sannipātena raktāt stabdhāṅga-dṛṣṭi-tā || 28 || 908
Ah.3.6.029a pitta-liṅgaṃ ca madyena vikṛteha-svarāṅga-tā |
Ah.3.6.029c viṣe kampo 'ti-nidrā ca sarvebhyo 'bhyadhikas tu saḥ || 29 || 909
Ah.3.6.030a lakṣayel lakṣaṇotkarṣād vātādīn śoṇitādiṣu |
Ah.3.6.030c aruṇaṃ kṛṣṇa-nīlaṃ vā khaṃ paśyan praviśet tamaḥ || 30 ||
Ah.3.6.031a śīghraṃ ca pratibudhyeta hṛt-pīḍā vepathur bhramaḥ |
Ah.3.6.031c kārśyaṃ śyāvāruṇā chāyā mūrchāye mārutātmake || 31 || 910
Ah.3.6.032a pittena raktaṃ pītaṃ vā nabhaḥ paśyan viśet tamaḥ |
Ah.3.6.032c vibudhyeta ca sa-svedo dāha-tṛṭ-tāpa-pīḍitaḥ || 32 ||
Ah.3.6.033a bhinna-viṇ nīla-pītābho rakta-pītākulekṣaṇaḥ |
Ah.3.6.033c kaphena megha-saṅkāśaṃ paśyann ākāśam āviśet || 33 ||
Ah.3.6.034a tamaś cirāc ca budhyeta sa-hṛl-lāsaḥ praseka-vān |
Ah.3.6.034c gurubhiḥ stimitair aṅgair ārdra-carmāvanaddha-vat || 34 ||
Ah.3.6.035a sarvākṛtis tribhir doṣair apasmāra ivāparaḥ |
Ah.3.6.035c pātayaty āśu niś-ceṣṭaṃ vinā bībhatsa-ceṣṭitaiḥ || 35 || 911
Ah.3.6.036a doṣeṣu mada-mūrchāyāḥ kṛta-vegeṣu dehinām |
Ah.3.6.036c svayam evopaśāmyanti sannyāso nauṣadhair vinā || 36 ||
  1. Ah.3.6.027v/ 6-27bv made vāta-kṛte bhavet
  2. Ah.3.6.028v/ 6-28av sv-alpā-sambaddha-vāk pāṇḍuḥ
  3. Ah.3.6.029v/ 6-29cv viṣāt kampo 'ti-nidrā ca 6-29dv sarvebhyo 'bhyadhikaś ca saḥ
  4. Ah.3.6.031v/ 6-31cv kārśyaṃ śyāvāruṇa-cchāye
  5. Ah.3.6.035v/ 6-35dv vinā baibhatsya-ceṣṭitaiḥ