259
Ah.3.7.046a mudga-kodrava-jūrṇāhva-karīra-caṇakādibhiḥ |
Ah.3.7.046c rūkṣaiḥ saṅgrāhibhir vāyuḥ sve sthāne kupito balī || 46 || 922
Ah.3.7.047a adho-vahāni srotāṃsi saṃrudhyādhaḥ praśoṣayan |
Ah.3.7.047c purīṣaṃ vāta-viṇ-mūtra-saṅgaṃ kurvīta dāruṇam || 47 ||
Ah.3.7.048a tena tīvrā rujā koṣṭha-pṛṣṭha-hṛt-pārśva-gā bhavet |
Ah.3.7.048c ādhmānam udarāveṣṭo hṛl-lāso parikartanam || 48 ||
Ah.3.7.049a vastau ca su-tarāṃ śūlaṃ gaṇḍa-śvayathu-sambhavaḥ |
Ah.3.7.049c pavanasyordhva-gāmi-tvaṃ tataś chardy-a-ruci-jvarāḥ || 49 ||
Ah.3.7.050a hṛd-roga-grahaṇī-doṣa-mūtra-saṅga-pravāhikāḥ |
Ah.3.7.050c bādhirya-timira-śvāsa-śiro-ruk-kāsa-pīnasāḥ || 50 ||
Ah.3.7.051a mano-vikāras tṛṣṇāsra-pitta-gulmodarādayaḥ |
Ah.3.7.051c te te ca vāta-jā rogā jāyante bhṛśa-dāruṇāḥ || 51 ||
Ah.3.7.052a dur-nāmnām ity udāvartaḥ paramo 'yam upadravaḥ |
Ah.3.7.052c vātābhibhūta-koṣṭhānāṃ tair vināpi sa jāyate || 52 ||
Ah.3.7.053a saha-jāni tri-doṣāṇi yāni cābhyantare valau |
Ah.3.7.053c sthitāni tāny a-sādhyāni yāpyante 'gni-balādibhiḥ || 53 ||
Ah.3.7.054a dvandva-jāni dvitīyāyāṃ valau yāny āśritāni ca |
Ah.3.7.054c kṛcchra-sādhyāni tāny āhuḥ pari-saṃvatsarāṇi ca || 54 ||
Ah.3.7.055a bāhyāyāṃ tu valau jātāny eka-doṣolbaṇāni ca |
Ah.3.7.055c arśāṃsi sukha-sādhyāni na cotpatitāni ca || 55 ||
  1. Ah.3.7.046v/ 7-46dv sva-sthāne kupito balī