Chapter 8

Athātīsāragrahaṇīrogayor nidānādhyāyaḥ

K edn 272-274
Ah.3.8.001a doṣair vyastaiḥ samastaiś ca bhayāc chokāc ca ṣaḍ-vidhaḥ |
Ah.3.8.001c atīsāraḥ sa su-tarāṃ jāyate 'ty-ambu-pānataḥ || 1 ||
Ah.3.8.002a kṛśa-śuṣkāmiṣā-sātmya-tila-piṣṭa-virūḍhakaiḥ |
Ah.3.8.002c madya-rūkṣāti-mātrānnair arśobhiḥ sneha-vibhramāt || 2 ||
Ah.3.8.003a kṛmibhyo vega-rodhāc ca tad-vidhaiḥ kupito 'nilaḥ |
Ah.3.8.003c visraṃsayaty adho 'b-dhātuṃ hatvā tenaiva cānalam || 3 ||
Ah.3.8.004a vyāpadyānu-śakṛt koṣṭhaṃ purīṣaṃ drava-tāṃ nayan |
Ah.3.8.004c prakalpate 'tisārāya lakṣaṇaṃ tasya bhāvinaḥ || 4 ||
Ah.3.8.005a todo hṛd-guda-koṣṭheṣu gātra-sādo mala-grahaḥ |
Ah.3.8.005c ādhmānam a-vipākaś ca tatra vātena viḍ-jalam || 5 ||
Ah.3.8.006a alpālpaṃ śabda-śūlāḍhyaṃ vibaddham upaveśyate |
Ah.3.8.006c rūkṣaṃ sa-phenam acchaṃ ca grathitaṃ vā muhur muhuḥ || 6 ||
261
Ah.3.8.007a tathā dagdha-guḍābhāsaṃ sa-picchā-parikartikam |
Ah.3.8.007c śuṣkāsyo bhraṣṭa-pāyuś ca hṛṣṭa-romā viniṣṭanan || 7 || 923
Ah.3.8.008a pittena pītam asitaṃ hāridraṃ śādvala-prabham |
Ah.3.8.008c sa-raktam ati-dur-gandhaṃ -tṛṇ-mūrchā-sveda-dāha-vān || 8 || 924
Ah.3.8.009a sa-śūlaṃ pāyu-santāpa-pāka-vāñ chleṣmaṇā ghanam |
Ah.3.8.009c picchilaṃ tantu-mac chvetaṃ snigdham āmaṃ kaphānvitam || 9 || 925
Ah.3.8.010a abhīkṣṇam guru dur-gandhaṃ vibaddham anubaddha-ruk |
Ah.3.8.010c nidrālur alaso 'nna-dviḍ alpālpaṃ sa-pravāhikam || 10 ||
Ah.3.8.011a sa-roma-harṣaṃ sotkleśo guru-vasti-gudodaraḥ |
Ah.3.8.011c kṛte 'py a-kṛta-sañjñaś ca sarvātmā sarva-lakṣaṇaḥ || 11 || 926
Ah.3.8.012a bhayena kṣobhite citte sa-pitto drāvayec chakṛt |
Ah.3.8.012c vāyus tato 'tisāryeta kṣipram uṣṇaṃ dravaṃ plavam || 12 ||
Ah.3.8.013a vāta-pitta-samaṃ liṅgair āhus tad-vac ca śokataḥ |
Ah.3.8.013c atīsāraḥ samāsena dvi-dhā sāmo nir-āmakaḥ || 13 || 927
Ah.3.8.014a sāsṛṅ nir-asras tatrādye gauravād apsu majjati |
Ah.3.8.014c śakṛd dur-gandham āṭopa-viṣṭambhārti-prasekinaḥ || 14 ||
Ah.3.8.015a viparīto nir-āmas tu kaphāt pakvo 'pi majjati |
Ah.3.8.015c atīsāreṣu yo nāti-yatna-vān grahaṇī-gadaḥ || 15 ||
Ah.3.8.016a tasya syād agni-vidhvaṃsa-karair anyasya sevitaiḥ |
Ah.3.8.016c sāmaṃ śakṛn nir-āmaṃ vā jīrṇe yenātisāryate || 16 ||
262
Ah.3.8.017a so 'tīsāro 'ti-saraṇād āśu-kārī sva-bhāvataḥ |
Ah.3.8.017c sāmaṃ sānnam a-jīrṇe 'nne jīrṇe pakvaṃ tu naiva vā || 17 ||
Ah.3.8.018a a-kasmād vā muhur baddham a-kasmāc chithilaṃ muhuḥ |
Ah.3.8.018c cira-kṛd grahaṇī-doṣaḥ sañcayāc copaveśayet || 18 ||
Ah.3.8.019a sa catur-dhā pṛthag doṣaiḥ sannipātāc ca jāyate |
Ah.3.8.019c prāg-rūpaṃ tasya sadanaṃ cirāt pacanam amlakaḥ || 19 ||
Ah.3.8.020a praseko vaktra-vairasyam a-rucis tṛṭ klamo bhramaḥ |
Ah.3.8.020c ānaddhodara-tā chardiḥ karṇa-kṣveḍo 'ntra-kūjanam || 20 ||
Ah.3.8.021a sāmānyaṃ lakṣaṇaṃ kārśyaṃ dhūmakas tamako jvaraḥ |
Ah.3.8.021c mūrchā śiro-rug viṣṭambhaḥ śvayathuḥ kara-pādayoḥ || 21 ||
Ah.3.8.022a tatrānilāt tālu-śoṣas timiraṃ karṇayoḥ svanaḥ |
Ah.3.8.022c pārśvoru-vaṅkṣaṇa-grīvā-rujābhīkṣṇaṃ viṣūcikā || 22 ||
Ah.3.8.023a raseṣu gṛddhiḥ sarveṣu kṣut tṛṣṇā parikartikā |
Ah.3.8.023c jīrṇe jīryati cādhmānaṃ bhukte svāsthyaṃ samaśnute || 23 ||
Ah.3.8.024a vāta-hṛd-roga-gulmārśaḥ-plīha-pāṇḍu-tva-śaṅkitaḥ |
Ah.3.8.024c cirād duḥkhaṃ dravaṃ śuṣkaṃ tanv āmaṃ śabda-phena-vat || 24 ||
Ah.3.8.025a punaḥ punaḥ sṛjed varcaḥ pāyu-ruk-śvāsa-kāsa-vān |
Ah.3.8.025c pittena nīla-pītābhaṃ pītābhaḥ sṛjati dravam || 25 || 928
Ah.3.8.026a pūty-amlodgāra-hṛt-kaṇṭha-dāhā-ruci-tṛḍ-arditaḥ |
Ah.3.8.026c śleṣmaṇā pacyate duḥkham annaṃ chardir a-rocakaḥ || 26 ||
263
Ah.3.8.027a āsyopadeha-niṣṭhīva-kāsa-hṛl-lāsa-pīnasāḥ |
Ah.3.8.027c hṛdayaṃ manyate styānam udaraṃ stimitaṃ guru || 27 || 929
Ah.3.8.028a udgāro duṣṭa-madhuraḥ sadanaṃ strīṣv a-harṣaṇam |
Ah.3.8.028c bhinnāma-śleṣma-saṃsṛṣṭa-guru-varcaḥ-pravartanam || 28 ||
Ah.3.8.029a a-kṛśasyāpi daurbalyaṃ sarva-je sarva-saṅkaraḥ |
Ah.3.8.029c vibhāge 'ṅgasya ye coktā viṣamādyās trayo 'gnayaḥ || 29 ||
Ah.3.8.030a te 'pi syur grahaṇī-doṣāḥ samas tu svāsthya-kāraṇam || 30ab ||
Ah.3.8.030c vāta-vyādhy-aśmarī-kuṣṭha-mehodara-bhagandarāḥ || 30cd ||
Ah.3.8.030e arśāṃsi grahaṇīty aṣṭau mahā-rogāḥ su-dus-tarāḥ || 30ef ||
  1. Ah.3.8.007v/ 8-7dv hṛṣṭa-romā vinaṣṭa-vāk
  2. Ah.3.8.008v/ 8-8dv -tṛṇ-mūrchā-sveda-dāha-vat
  3. Ah.3.8.009v/ 8-9bv -pāka-vac chleṣmaṇā ghanam
  4. Ah.3.8.011v/ 8-11bv guru-vastir gurūdaraḥ
  5. Ah.3.8.013v/ 8-13dv dve-dhā sāmo nir-āmakaḥ
  6. Ah.3.8.025v/ 8-25cv pittena nīlaṃ pītābhaṃ 8-25cv pittena pīta-nīlābhaṃ
  7. Ah.3.8.027v/ 8-27av āsyopadeha-mādhurya- 8-27bv -kāsa-ṣṭhīvana-pīnasāḥ