261
Ah.3.8.007a tathā dagdha-guḍābhāsaṃ sa-picchā-parikartikam |
Ah.3.8.007c śuṣkāsyo bhraṣṭa-pāyuś ca hṛṣṭa-romā viniṣṭanan || 7 || 923
Ah.3.8.008a pittena pītam asitaṃ hāridraṃ śādvala-prabham |
Ah.3.8.008c sa-raktam ati-dur-gandhaṃ -tṛṇ-mūrchā-sveda-dāha-vān || 8 || 924
Ah.3.8.009a sa-śūlaṃ pāyu-santāpa-pāka-vāñ chleṣmaṇā ghanam |
Ah.3.8.009c picchilaṃ tantu-mac chvetaṃ snigdham āmaṃ kaphānvitam || 9 || 925
Ah.3.8.010a abhīkṣṇam guru dur-gandhaṃ vibaddham anubaddha-ruk |
Ah.3.8.010c nidrālur alaso 'nna-dviḍ alpālpaṃ sa-pravāhikam || 10 ||
Ah.3.8.011a sa-roma-harṣaṃ sotkleśo guru-vasti-gudodaraḥ |
Ah.3.8.011c kṛte 'py a-kṛta-sañjñaś ca sarvātmā sarva-lakṣaṇaḥ || 11 || 926
Ah.3.8.012a bhayena kṣobhite citte sa-pitto drāvayec chakṛt |
Ah.3.8.012c vāyus tato 'tisāryeta kṣipram uṣṇaṃ dravaṃ plavam || 12 ||
Ah.3.8.013a vāta-pitta-samaṃ liṅgair āhus tad-vac ca śokataḥ |
Ah.3.8.013c atīsāraḥ samāsena dvi-dhā sāmo nir-āmakaḥ || 13 || 927
Ah.3.8.014a sāsṛṅ nir-asras tatrādye gauravād apsu majjati |
Ah.3.8.014c śakṛd dur-gandham āṭopa-viṣṭambhārti-prasekinaḥ || 14 ||
Ah.3.8.015a viparīto nir-āmas tu kaphāt pakvo 'pi majjati |
Ah.3.8.015c atīsāreṣu yo nāti-yatna-vān grahaṇī-gadaḥ || 15 ||
Ah.3.8.016a tasya syād agni-vidhvaṃsa-karair anyasya sevitaiḥ |
Ah.3.8.016c sāmaṃ śakṛn nir-āmaṃ vā jīrṇe yenātisāryate || 16 ||
  1. Ah.3.8.007v/ 8-7dv hṛṣṭa-romā vinaṣṭa-vāk
  2. Ah.3.8.008v/ 8-8dv -tṛṇ-mūrchā-sveda-dāha-vat
  3. Ah.3.8.009v/ 8-9bv -pāka-vac chleṣmaṇā ghanam
  4. Ah.3.8.011v/ 8-11bv guru-vastir gurūdaraḥ
  5. Ah.3.8.013v/ 8-13dv dve-dhā sāmo nir-āmakaḥ