262
Ah.3.8.017a so 'tīsāro 'ti-saraṇād āśu-kārī sva-bhāvataḥ |
Ah.3.8.017c sāmaṃ sānnam a-jīrṇe 'nne jīrṇe pakvaṃ tu naiva vā || 17 ||
Ah.3.8.018a a-kasmād vā muhur baddham a-kasmāc chithilaṃ muhuḥ |
Ah.3.8.018c cira-kṛd grahaṇī-doṣaḥ sañcayāc copaveśayet || 18 ||
Ah.3.8.019a sa catur-dhā pṛthag doṣaiḥ sannipātāc ca jāyate |
Ah.3.8.019c prāg-rūpaṃ tasya sadanaṃ cirāt pacanam amlakaḥ || 19 ||
Ah.3.8.020a praseko vaktra-vairasyam a-rucis tṛṭ klamo bhramaḥ |
Ah.3.8.020c ānaddhodara-tā chardiḥ karṇa-kṣveḍo 'ntra-kūjanam || 20 ||
Ah.3.8.021a sāmānyaṃ lakṣaṇaṃ kārśyaṃ dhūmakas tamako jvaraḥ |
Ah.3.8.021c mūrchā śiro-rug viṣṭambhaḥ śvayathuḥ kara-pādayoḥ || 21 ||
Ah.3.8.022a tatrānilāt tālu-śoṣas timiraṃ karṇayoḥ svanaḥ |
Ah.3.8.022c pārśvoru-vaṅkṣaṇa-grīvā-rujābhīkṣṇaṃ viṣūcikā || 22 ||
Ah.3.8.023a raseṣu gṛddhiḥ sarveṣu kṣut tṛṣṇā parikartikā |
Ah.3.8.023c jīrṇe jīryati cādhmānaṃ bhukte svāsthyaṃ samaśnute || 23 ||
Ah.3.8.024a vāta-hṛd-roga-gulmārśaḥ-plīha-pāṇḍu-tva-śaṅkitaḥ |
Ah.3.8.024c cirād duḥkhaṃ dravaṃ śuṣkaṃ tanv āmaṃ śabda-phena-vat || 24 ||
Ah.3.8.025a punaḥ punaḥ sṛjed varcaḥ pāyu-ruk-śvāsa-kāsa-vān |
Ah.3.8.025c pittena nīla-pītābhaṃ pītābhaḥ sṛjati dravam || 25 || 928
Ah.3.8.026a pūty-amlodgāra-hṛt-kaṇṭha-dāhā-ruci-tṛḍ-arditaḥ |
Ah.3.8.026c śleṣmaṇā pacyate duḥkham annaṃ chardir a-rocakaḥ || 26 ||
  1. Ah.3.8.025v/ 8-25cv pittena nīlaṃ pītābhaṃ 8-25cv pittena pīta-nīlābhaṃ