264
Ah.3.9.007a sañjāyate 'śmarī ghorā pittād gor iva rocanā |
Ah.3.9.007c śleṣmāśrayā ca sarvā syād athāsyāḥ pūrva-lakṣaṇam || 7 ||
Ah.3.9.008a vasty-ādhmānaṃ tad-āsanna-deśeṣu parito 'ti-ruk |
Ah.3.9.008c mūtre ca basta-gandha-tvaṃ mūtra-kṛcchraṃ jvaro '-ruciḥ || 8 || 930
Ah.3.9.009a sāmānya-liṅgaṃ ruṅ nābhi-sevanī-vasti-mūrdhasu |
Ah.3.9.009c viśīrṇa-dhāraṃ mūtraṃ syāt tayā mārga-nirodhane || 9 || 931
Ah.3.9.010a tad-vyapāyāt sukhaṃ mehed acchaṃ gomedakopamam |
Ah.3.9.010c tat-saṅkṣobhāt kṣate sāsram āyāsāc cāti-rug bhavet || 10 ||
Ah.3.9.011a tatra vātād bhṛśārty-ārto dantān khādati vepate |
Ah.3.9.011c mṛdnāti mehanaṃ nābhiṃ pīḍayaty a-niśaṃ kvaṇan || 11 ||
Ah.3.9.012a sānilaṃ muñcati śakṛn muhur mehati bindu-śaḥ |
Ah.3.9.012c śyāvā rūkṣāśmarī cāsya syāc citā kaṇṭakair iva || 12 ||
Ah.3.9.013a pittena dahyate vastiḥ pacyamāna ivoṣma-vān |
Ah.3.9.013c bhallātakāsthi-saṃsthānā raktā pītāsitāśmarī || 13 || 932
Ah.3.9.014a vastir nistudyata iva śleṣmaṇā śītalo guruḥ |
Ah.3.9.014c aśmarī mahatī ślakṣṇā madhu-varṇātha-vā sitā || 14 ||
Ah.3.9.015a etā bhavanti bālānāṃ teṣām eva ca bhūyasā |
Ah.3.9.015c āśrayopacayālpa-tvād grahaṇāharaṇe sukhāḥ || 15 ||
Ah.3.9.016a śukrāśmarī tu mahatāṃ jāyate śukra-dhāraṇāt |
Ah.3.9.016c sthānāc cyutam a-muktaṃ hi muṣkayor antare 'nilaḥ || 16 ||
  1. Ah.3.9.008v/ 9-8cv mūtre basta-sa-gandha-tvaṃ
  2. Ah.3.9.009v/ 9-9dv tathā mārga-nirodhane
  3. Ah.3.9.013v/ 9-13dv rakta-pītāsitāśmarī