266
Ah.3.9.027a na nireti vibaddhaṃ vā mūtrātītaṃ tad alpa-ruk |
Ah.3.9.027c vidhāraṇāt pratihataṃ vātodāvartitaṃ yadā || 27 ||
Ah.3.9.028a nābher adhas-tād udaraṃ mūtram āpūrayet tadā |
Ah.3.9.028c kuryāt tīvra-rug ādhmānam a-paktiṃ mala-saṅgraham || 28 ||
Ah.3.9.029a tan mūtra-jaṭharaṃ chidra-vaiguṇyenānilena vā |
Ah.3.9.029c ākṣiptam alpaṃ mūtraṃ tad vastau nāle 'tha-vā maṇau || 29 || 934
Ah.3.9.030a sthitvā sravec chanaiḥ paścāt sa-rujaṃ vātha nī-rujam |
Ah.3.9.030c mūtrotsaṅgaḥ sa vicchinna-tac-cheṣa-guru-śephasaḥ || 30 || 935
Ah.3.9.031a antar vasti-mukhe vṛttaḥ sthiro 'lpaḥ sahasā bhavet |
Ah.3.9.031c aśmarī-tulya-rug granthir mūtra-granthiḥ sa ucyate || 31 ||
Ah.3.9.032a mūtritasya striyaṃ yāto vāyunā śukram uddhatam |
Ah.3.9.032c sthānāc cyutaṃ mūtrayataḥ prāk paścād vā pravartate || 32 ||
Ah.3.9.033a bhasmodaka-pratīkāśaṃ mūtra-śukraṃ tad ucyate |
Ah.3.9.033c rūkṣa-dur-balayor vātād udāvartaṃ śakṛd yadā || 33 || 936
Ah.3.9.034a mūtra-sroto 'nuparyeti saṃsṛṣṭaṃ śakṛtā tadā |
Ah.3.9.034c mūtraṃ viṭ-tulya-gandhaṃ syād viḍ-vighātaṃ tam ādiśet || 34 ||
Ah.3.9.035a pittaṃ vyāyāma-tīkṣṇoṣṇa-bhojanādhvātapādibhiḥ |
Ah.3.9.035c pravṛddhaṃ vāyunā kṣiptaṃ vasty-upasthārti-dāha-vat || 35 ||
Ah.3.9.036a mūtraṃ pravartayet pītaṃ sa-raktaṃ raktam eva vā |
Ah.3.9.036c uṣṇaṃ punaḥ punaḥ kṛcchrād uṣṇa-vātaṃ vadanti tam || 36 ||
  1. Ah.3.9.029v/ 9-29cv ākṣiptam alpaṃ mūtrasya
  2. Ah.3.9.030v/ 9-30bv sa-rujaṃ vātha-vā-rujam 9-30cv mūtrotsaṅgaḥ sa vicchinnas 9-30cv mūtrotsaṅgaḥ sa vicchinnaṃ 9-30dv tac-cheṣa-guru-śephasaḥ
  3. Ah.3.9.033v/ 9-33dv udāvṛttaṃ śakṛd yadā