Chapter 10

Athapramehanidānādhyāyaḥ

K edn 277-281
Ah.3.10.001a pramehā viṃśatis tatra śleṣmato daśa pittataḥ |
Ah.3.10.001c ṣaṭ catvāro 'nilāt teṣāṃ medo-mūtra-kaphāvaham || 1 ||
Ah.3.10.002a anna-pāna-kriyā-jātaṃ yat prāyas tat pravartakam |
Ah.3.10.002c svādv-amla-lavaṇa-snigdha-guru-picchila-śītalam || 2 ||
Ah.3.10.003a nava-dhānya-surānūpa-māṃsekṣu-guḍa-go-rasam |
Ah.3.10.003c eka-sthānāsana-ratiḥ śayanaṃ vidhi-varjitam || 3 ||
Ah.3.10.004a vastim āśritya kurute pramehān dūṣitaḥ kaphaḥ |
Ah.3.10.004c dūṣayitvā vapuḥ-kleda-sveda-medo-rasāmiṣam || 4 || 937
Ah.3.10.005a pittaṃ raktam api kṣīṇe kaphādau mūtra-saṃśrayam |
Ah.3.10.005c dhātūn vastim upānīya tat-kṣaye 'pi ca mārutaḥ || 5 ||
Ah.3.10.006a sādhya-yāpya-parityājyā mehās tenaiva tad-bhavāḥ |
Ah.3.10.006c samāsam a-kriya-tayā mahātyaya-tayāpi ca || 6 ||
268
Ah.3.10.007a sāmānyaṃ lakṣaṇaṃ teṣāṃ prabhūtāvila-mūtra-tā |
Ah.3.10.007c doṣa-dūṣyā-viśeṣe 'pi tat-saṃyoga-viśeṣataḥ || 7 || 938
Ah.3.10.008a mūtra-varṇādi-bhedena bhedo meheṣu kalpyate |
Ah.3.10.008c acchaṃ bahu sitaṃ śītaṃ nir-gandham udakopamam || 8 ||
Ah.3.10.009a mehaty udaka-mehena kiñ-cic cāvila-picchilam |
Ah.3.10.009c ikṣo rasam ivāty-arthaṃ madhuraṃ cekṣu-mehataḥ || 9 ||
Ah.3.10.010a sāndrī-bhavet paryuṣitaṃ sāndra-mehena mehati |
Ah.3.10.010c surā-mehī surā-tulyam upary accham adho ghanam || 10 ||
Ah.3.10.011a saṃhṛṣṭa-romā piṣṭena piṣṭa-vad bahalaṃ sitam |
Ah.3.10.011c śukrābhaṃ śukra-miśraṃ vā śukra-mehī pramehati || 11 || 939
Ah.3.10.012a mūrtāṇūn sikatā-mehī sikatā-rūpiṇo malān |
Ah.3.10.012c śīta-mehī su-bahu-śo madhuraṃ bhṛśa-śītalam || 12 || 940
Ah.3.10.013a śanaiḥ śanaiḥ śanair-mehī mandaṃ mandaṃ pramehati |
Ah.3.10.013c lālā-tantu-yutaṃ mūtraṃ lālā-mehena picchilam || 13 ||
Ah.3.10.014a gandha-varṇa-rasa-sparśaiḥ kṣāreṇa kṣāra-toya-vat |
Ah.3.10.014c nīla-mehena nīlābhaṃ kāla-mehī maṣī-nibham || 14 ||
Ah.3.10.015a hāridra-mehī kaṭukaṃ haridrā-sannibhaṃ dahat |
Ah.3.10.015c visraṃ māñjiṣṭha-mehena mañjiṣṭhā-salilopamam || 15 ||
Ah.3.10.016a visram uṣṇaṃ sa-lavaṇaṃ raktābhaṃ rakta-mehataḥ |
Ah.3.10.016c vasā-mehī vasā-miśraṃ vasāṃ vā mūtrayen muhuḥ || 16 ||
269
Ah.3.10.017a majjānaṃ majja-miśraṃ vā majja-mehī muhur muhuḥ |
Ah.3.10.017c hastī matta ivājasraṃ mūtraṃ vega-vivarjitam || 17 || 941
Ah.3.10.018a sa-lasīkaṃ vibaddhaṃ ca hasti-mehī pramehati |
Ah.3.10.018c madhu-mehī madhu-samaṃ jāyate sa kila dvi-dhā || 18 || 942
Ah.3.10.019a kruddhe dhātu-kṣayād vāyau doṣāvṛta-pathe 'tha-vā |
Ah.3.10.019c āvṛto doṣa-liṅgāni so '-nimittaṃ pradarśayet || 19 || 943
Ah.3.10.020a kṣīṇaḥ kṣaṇāt kṣaṇāt pūrṇo bhajate kṛcchra-sādhya-tām |
Ah.3.10.020c kālenopekṣitāḥ sarve yad yānti madhu-meha-tām || 20 ||
Ah.3.10.021a madhuraṃ yac ca sarveṣu prāyo madhv iva mehati |
Ah.3.10.021c sarve 'pi madhu-mehākhyā mādhuryāc ca tanor ataḥ || 21 ||
Ah.3.10.022a a-vipāko '-ruciś chardir nidrā kāsaḥ sa-pīnasaḥ |
Ah.3.10.022c upadravāḥ prajāyante mehānāṃ kapha-janmanām || 22 ||
Ah.3.10.023a vasti-mehanayos todo muṣkāvadaraṇaṃ jvaraḥ |
Ah.3.10.023c dāhas tṛṣṇāmlako mūrchā viḍ-bhedaḥ pitta-janmanām || 23 ||
Ah.3.10.024a vātikānām udāvarta-kampa-hṛd-graha-lola-tāḥ |
Ah.3.10.024c śūlam unnidra-tā śoṣaḥ kāsaḥ śvāsaś ca jāyate || 24 || 944
Ah.3.10.025a śarāvikā kacchapikā jālinī vinatālajī |
Ah.3.10.025c masūrikā sarṣapikā putriṇī sa-vidārikā || 25 || 945
Ah.3.10.026a vidradhiś ceti piṭikāḥ pramehopekṣayā daśa |
Ah.3.10.026c sandhi-marmasu jāyante māṃsaleṣu ca dhāmasu || 26 ||
270
Ah.3.10.027a antonnatā madhya-nimnā śyāvā kleda-rujānvitā |
Ah.3.10.027c śarāva-māna-saṃsthānā piṭikā syāc charāvikā || 27 ||
Ah.3.10.028a avagāḍhārti-nistodā mahā-vastu-parigrahā |
Ah.3.10.028c ślakṣṇā kacchapa-pṛṣṭhābhā piṭikā kacchapī matā || 28 ||
Ah.3.10.029a stabdhā sirā-jāla-vatī snigdha-srāvā mahāśayā |
Ah.3.10.029c rujā-nistoda-bahulā sūkṣma-cchidrā ca jālinī || 29 || 946
Ah.3.10.030a avagāḍha-rujā-kledā pṛṣṭhe vā jaṭhare 'pi vā |
Ah.3.10.030c mahatī piṭikā nīlā vinatā vinatā smṛtā || 30 ||
Ah.3.10.031a dahati tvacam utthāne bhṛśaṃ kaṣṭā visarpiṇī |
Ah.3.10.031c rakta-kṛṣṇāti-tṛṭ-sphoṭa-dāha-moha-jvarālajī || 31 ||
Ah.3.10.032a māna-saṃsthānayos tulyā masūreṇa masūrikā |
Ah.3.10.032c sarṣapā-māna-saṃsthānā kṣipra-pākā mahā-rujā || 32 ||
Ah.3.10.033a sarṣapī sarṣapā-tulya-piṭikā-parivāritā |
Ah.3.10.033c putriṇī mahatī bhūri-su-sūkṣma-piṭikācitā || 33 || 947
Ah.3.10.034a vidārī-kanda-vad vṛttā kaṭhinā ca vidārikā |
Ah.3.10.034c vidradhir vakṣyate 'nya-tra tatrādyaṃ piṭikā-trayam || 34 ||
Ah.3.10.035a putriṇī ca vidārī ca duḥ-sahā bahu-medasaḥ |
Ah.3.10.035c sahyāḥ pittolbaṇās tv anyāḥ sambhavanty alpa-medasaḥ || 35 ||
Ah.3.10.036a tāsu meha-vaśāc ca syād doṣodreko yathā-yatham || 36ab ||
Ah.3.10.036c prameheṇa vināpy etā jāyante duṣṭa-medasaḥ || 36cd ||
Ah.3.10.036e tāvac ca nopalakṣyante yāvad vastu-parigrahaḥ || 36ef ||
271
Ah.3.10.037a hāridra-varṇaṃ raktaṃ vā meha-prāg-rūpa-varjitam |
Ah.3.10.037c yo mūtrayen na taṃ mehaṃ rakta-pittaṃ tu tad viduḥ || 37 || 948
Ah.3.10.038a svedo 'ṅga-gandhaḥ śithila-tvam aṅge śayyāsana-svapna-sukhābhiṣaṅgaḥ |
Ah.3.10.038c hṛn-netra-jihvā-śravaṇopadeho ghanāṅga-tā keśa-nakhāti-vṛddhiḥ || 38 || 949
Ah.3.10.039a śīta-priya-tvaṃ gala-tālu-śoṣo mādhuryam āsye kara-pāda-dāhaḥ |
Ah.3.10.039c bhaviṣyato meha-gaṇasya rūpaṃ mūtre 'bhidhāvanti pipīlikāś ca || 39 ||
Ah.3.10.040a dṛṣṭvā pramehaṃ madhuraṃ sa-picchaṃ madhūpamaṃ syād vividho vicāraḥ |
Ah.3.10.040c sampūraṇād vā kapha-sambhavaḥ syāt kṣīṇeṣu doṣeṣv anilātmako vā || 40 || 950
Ah.3.10.041a sa-pūrva-rūpāḥ kapha-pitta-mehāḥ krameṇa ye vāta-kṛtāś ca mehāḥ |
Ah.3.10.041c sādhyā na te pitta-kṛtās tu yāpyāḥ sādhyās tu medo yadi nāti-duṣṭam || 41 || 951
  1. Ah.3.10.004v/ 10-4dv -sveda-medo-vasāmiṣam
  2. Ah.3.10.007v/ 10-7bv prabhūtākula-mūtra-tā
  3. Ah.3.10.011v/ 10-11bv piṣṭa-vad bahulaṃ sitam
  4. Ah.3.10.012v/ 10-12av mūtrāṇūn sikatā-mehī 10-12av mūtre 'ṇūn sikatā-mehī
  5. Ah.3.10.017v/ 10-17av majjābhaṃ majja-miśraṃ vā
  6. Ah.3.10.018v/ 10-18cv madhu-mehe madhu-samaṃ
  7. Ah.3.10.019v/ 10-19bv doṣāvṛta-pathe 'pi vā
  8. Ah.3.10.024v/ 10-24bv -kaṇṭha-hṛd-graha-lola-tāḥ
  9. Ah.3.10.025v/ 10-25dv putriṇī ca vidārikā
  10. Ah.3.10.029v/ 10-29bv snigdha-srāvā mahāśrayā
  11. Ah.3.10.033v/ 10-33av sarṣapā sarṣapā-tulya- 10-33dv -su-sūkṣma-piṭikāvṛtā 10-33dv -su-sūkṣma-piṭikānvitā
  12. Ah.3.10.037v/ 10-37dv rakta-pittaṃ tu taṃ viduḥ 10-37dv rakta-pittaṃ ca tad viduḥ
  13. Ah.3.10.038v/ 10-38bv śayyāsana-sthāna-sukhābhilāṣaḥ
  14. Ah.3.10.040v/ 10-40cv santarpaṇād vā kapha-sambhavaḥ syāt
  15. Ah.3.10.041v/ 10-41dv sādhyāś ca medo yadi nāti-duṣṭam