Chapter 11

Athavidradhinidānādhyāyaḥ

K edn 281-286
Ah.3.11.001a bhuktaiḥ paryuṣitāty-uṣṇa-rūkṣa-śuṣka-vidāhibhiḥ |
Ah.3.11.001c jihma-śayyā-viceṣṭābhis tais taiś cāsṛk-pradūṣaṇaiḥ || 1 ||
Ah.3.11.002a duṣṭa-tvaṅ-māṃsa-medo-'sthi-snāyv-asṛk-kaṇḍarāśrayaḥ |
Ah.3.11.002c yaḥ śopho bahir antar vā mahā-mūlo mahā-rujaḥ || 2 || 952
Ah.3.11.003a vṛttaḥ syād āyato yo vā smṛtaḥ ṣo-ḍhā sa vidradhiḥ |
Ah.3.11.003c doṣaiḥ pṛthak samuditaiḥ śoṇitena kṣatena ca || 3 ||
Ah.3.11.004a bāhyo 'tra tatra tatrāṅge dāruṇo grathitonnataḥ |
Ah.3.11.004c āntaro dāruṇa-taro gambhīro gulma-vad ghanaḥ || 4 ||
Ah.3.11.005a valmīka-vat samucchrāyī śīghra-ghāty agni-śastra-vat |
Ah.3.11.005c nābhi-vasti-yakṛt-plīha-kloma-hṛt-kukṣi-vaṅkṣaṇe || 5 ||
272
Ah.3.11.006a syād vṛkkayor apāne ca vātāt tatrāti-tīvra-ruk |
Ah.3.11.006c śyāvāruṇaś cirotthāna-pāko viṣama-saṃsthitiḥ || 6 || 953
Ah.3.11.007a vyadha-ccheda-bhramānāha-spanda-sarpaṇa-śabda-vān |
Ah.3.11.007c rakta-tāmrāsitaḥ pittāt tṛṇ-moha-jvara-dāha-vān || 7 ||
Ah.3.11.008a kṣiprotthāna-prapākaś ca pāṇḍuḥ kaṇḍū-yutaḥ kaphāt |
Ah.3.11.008c sotkleśa-śītaka-stambha-jṛmbhā-rocaka-gauravaḥ || 8 ||
Ah.3.11.009a cirotthāna-vipākaś ca saṅkīrṇaḥ sannipātataḥ |
Ah.3.11.009c sāmarthyāc cātra vibhajed bāhyābhyantara-lakṣaṇam || 9 || 954
Ah.3.11.010a kṛṣṇa-sphoṭāvṛtaḥ śyāvas tīvra-dāha-rujā-jvaraḥ |
Ah.3.11.010c pitta-liṅgo 'sṛjā bāhyaḥ strīṇām eva tathāntaraḥ || 10 ||
Ah.3.11.011a śastrādyair abhighātena kṣate vā-pathya-kāriṇaḥ |
Ah.3.11.011c kṣatoṣmā vāyu-vikṣiptaḥ sa-raktaṃ pittam īrayan || 11 || 955
Ah.3.11.012a pittāsṛg-lakṣaṇaṃ kuryād vidradhiṃ bhūry-upadravam |
Ah.3.11.012c teṣūpadrava-bhedaś ca smṛto 'dhiṣṭhāna-bhedataḥ || 12 ||
Ah.3.11.013a nābhyāṃ hidhmā bhaved vastau mūtraṃ kṛcchreṇa pūti ca |
Ah.3.11.013c śvāso yakṛti rodhas tu plīhny ucchvāsasya tṛṭ punaḥ || 13 ||
Ah.3.11.014a gala-grahaś ca klomni syāt sarvāṅga-pragraho hṛdi |
Ah.3.11.014c pramohas tamakaḥ kāso hṛdaye ghaṭṭanaṃ vyathā || 14 ||
Ah.3.11.015a kukṣi-pārśvāntarāṃsārtiḥ kukṣāv āṭopa-janma ca |
Ah.3.11.015c sakthnor graho vaṅkṣaṇayor vṛkkayoḥ kaṭi-pṛṣṭhayoḥ || 15 ||
273
Ah.3.11.016a pārśvayoś ca vyathā pāyau pavanasya nirodhanam |
Ah.3.11.016c āma-pakva-vidagdha-tvaṃ teṣāṃ śopha-vad ādiśet || 16 ||
Ah.3.11.017a nābher ūrdhvaṃ mukhāt pakvāḥ prasravanty adhare gudāt |
Ah.3.11.017c gudāsyān nābhi-jo vidyād doṣaṃ kledāc ca vidradhau || 17 || 956
Ah.3.11.018a yathā-svaṃ vraṇa-vat tatra vivarjyaḥ sannipāta-jaḥ |
Ah.3.11.018c pakvo hṛn-nābhi-vasti-stho bhinno 'ntar bahir eva vā || 18 ||
Ah.3.11.019a pakvaś cāntaḥ sravan vaktrāt kṣīṇasyopadravānvitaḥ |
Ah.3.11.019c evam eva stana-sirā vivṛtāḥ prāpya yoṣitām || 19 ||
Ah.3.11.020a sūtānāṃ garbhiṇīnāṃ vā sambhavec chvayathur ghanaḥ |
Ah.3.11.020c stane sa-dugdhe '-dugdhe vā bāhya-vidradhi-lakṣaṇaḥ || 20 ||
Ah.3.11.021a nāḍīnāṃ sūkṣma-vaktra-tvāt kanyānāṃ na sa jāyate |
Ah.3.11.021c kruddho ruddha-gatir vāyuḥ śopha-śūla-karaś caran || 21 || 957
Ah.3.11.022a muṣkau vaṅkṣaṇataḥ prāpya phala-kośābhivāhinīḥ |
Ah.3.11.022c prapīḍya dhamanīr vṛddhiṃ karoti phala-kośayoḥ || 22 ||
Ah.3.11.023a doṣāsra-medo-mūtrāntraiḥ sa vṛddhiḥ sapta-dhā gadaḥ |
Ah.3.11.023c mūtrāntra-jāv apy anilād dhetu-bhedas tu kevalam || 23 ||
Ah.3.11.024a vāta-pūrṇa-dṛti-sparśo rūkṣo vātād a-hetu-ruk |
Ah.3.11.024c pakvodumbara-saṅkāśaḥ pittād dāhoṣma-pāka-vān || 24 ||
Ah.3.11.025a kaphāc chīto guruḥ snigdhaḥ kaṇḍū-mān kaṭhino 'lpa-ruk |
Ah.3.11.025c kṛṣṇa-sphoṭāvṛtaḥ pitta-vṛddhi-liṅgaś ca raktataḥ || 25 || 958
274
Ah.3.11.026a kapha-van medasā vṛddhir mṛdus tāla-phalopamaḥ |
Ah.3.11.026c mūtra-dhāraṇa-śīlasya mūtra-jaḥ sa tu gacchataḥ || 26 ||
Ah.3.11.027a ambhobhiḥ pūrṇa-dṛti-vat kṣobhaṃ yāti sa-ruṅ mṛduḥ |
Ah.3.11.027c mūtra-kṛcchram adhas-tāc ca valayaṃ phala-kośayoḥ || 27 ||
Ah.3.11.028a vāta-kopibhir āhāraiḥ śīta-toyāvagāhanaiḥ |
Ah.3.11.028c dhāraṇeraṇa-bhārādhva-viṣamāṅga-pravartanaiḥ || 28 ||
Ah.3.11.029a kṣobhaṇaiḥ kṣubhito 'nyaiś ca kṣudrāntrāvayavaṃ yadā |
Ah.3.11.029c pavano vi-guṇī-kṛtya sva-niveśād adho nayet || 29 || 959
Ah.3.11.030a kuryād vaṅkṣaṇa-sandhi-stho granthy-ābhaṃ śvayathuṃ tadā || 30ab ||
Ah.3.11.030c upekṣyamāṇasya ca muṣka-vṛddhim ādhmāna-ruk-stambha-vatīṃ sa vāyuḥ || 30cd ||
Ah.3.11.030e prapīḍito 'ntaḥ svana-vān prayāti pradhmāpayann eti punaś ca muktaḥ || 30ef ||
Ah.3.11.031 antra-vṛddhir a-sādhyo 'yaṃ vāta-vṛddhi-samākṛtiḥ || 31 ||
Ah.3.11.031and1 iti vṛddhi-nidānam atha gulma-nidānam || 31+1 ||
Ah.3.11.032a rūkṣa-kṛṣṇāruṇa-sirā-tantu-jāla-gavākṣitaḥ |
Ah.3.11.032c gulmo 'ṣṭa-dhā pṛthag doṣaiḥ saṃsṛṣṭair nicayaṃ gataiḥ || 32 ||
Ah.3.11.033a ārtavasya ca doṣeṇa nārīṇāṃ jāyate 'ṣṭamaḥ |
Ah.3.11.033c jvara-cchardy-atisārādyair vamanādyaiś ca karmabhiḥ || 33 ||
Ah.3.11.034a karśito vātalāny atti śītaṃ vāmbu bubhukṣitaḥ |
Ah.3.11.034c yaḥ pibaty anu cānnāni laṅghana-plavanādikam || 34 || 960
275
Ah.3.11.035a sevate deha-saṅkṣobhi cchardiṃ vā samudīrayet |
Ah.3.11.035c an-udīrṇām udīrṇān vā vātādīn na vimuñcati || 35 ||
Ah.3.11.036a sneha-svedāv an-abhyasya śodhanaṃ vā niṣevate |
Ah.3.11.036c śuddho vāśu vidāhīni bhajate syandanāni vā || 36 ||
Ah.3.11.037a vātolbaṇās tasya malāḥ pṛthak kruddhā dvi-śo 'tha-vā |
Ah.3.11.037c sarve vā rakta-yuktā vā mahā-sroto-'nuśāyinaḥ || 37 ||
Ah.3.11.038a ūrdhvādho-mārgam āvṛtya kurvate śūla-pūrvakam |
Ah.3.11.038c sparśopalabhyaṃ gulmākhyam utplutaṃ granthi-rūpiṇam || 38 || 961
Ah.3.11.039a karśanāt kapha-viṭ-pittair mārgasyāvaraṇena vā |
Ah.3.11.039c vāyuḥ kṛtāśrayaḥ koṣṭhe raukṣyāt kāṭhinyam āgataḥ || 39 ||
Ah.3.11.040a sva-tantraḥ svāśraye duṣṭaḥ para-tantraḥ parāśraye |
Ah.3.11.040c piṇḍita-tvād a-mūrto 'pi mūrta-tvam iva saṃśritaḥ || 40 ||
Ah.3.11.041a gulma ity ucyate vasti-nābhi-hṛt-pārśva-saṃśrayaḥ |
Ah.3.11.041c vātān manyā-śiraḥ-śūlaṃ jvara-plīhāntra-kūjanam || 41 ||
Ah.3.11.042a vyadhaḥ sūcyeva viṭ-saṅgaḥ kṛcchrād ucchvasanaṃ muhuḥ |
Ah.3.11.042c stambho gātre mukhe śoṣaḥ kārśyaṃ viṣama-vahni-tā || 42 ||
Ah.3.11.043a rūkṣa-kṛṣṇa-tvag-ādi-tvaṃ cala-tvād anilasya ca |
Ah.3.11.043c a-nirūpita-saṃsthāna-sthāna-vṛddhi-kṣaya-vyathaḥ || 43 ||
Ah.3.11.044a pipīlikā-vyāpta iva gulmaḥ sphurati tudyate |
Ah.3.11.044c pittād dāho 'mlako mūrchā-viḍ-bheda-sveda-tṛḍ-jvarāḥ || 44 ||
276
Ah.3.11.045a hāridra-tvaṃ tvag-ādyeṣu gulmaś ca sparśanā-sahaḥ |
Ah.3.11.045c dūyate dīpyate soṣmā sva-sthānaṃ dahatīva ca || 45 ||
Ah.3.11.046a kaphāt staimityam a-ruciḥ sadanaṃ śiśira-jvaraḥ |
Ah.3.11.046c pīnasālasya-hṛl-lāsa-kāsa-śukla-tvag-ādi-tāḥ || 46 ||
Ah.3.11.047a gulmo 'vagāḍhaḥ kaṭhino guruḥ suptaḥ sthiro 'lpa-ruk |
Ah.3.11.047c sva-doṣa-sthāna-dhāmānaḥ sve sve kāle ca ruk-karāḥ || 47 ||
Ah.3.11.048a prāyas trayas tu dvandvotthā gulmāḥ saṃsṛṣṭa-lakṣaṇāḥ |
Ah.3.11.048c sarva-jas tīvra-rug-dāhaḥ śīghra-pākī ghanonnataḥ || 48 ||
Ah.3.11.049a so '-sādhyo rakta-gulmas tu striyā eva prajāyate |
Ah.3.11.049c ṛtau vā nava-sūtā vā yadi vā yoni-rogiṇī || 49 ||
Ah.3.11.050a sevate vātalāni strī kruddhas tasyāḥ samīraṇaḥ |
Ah.3.11.050c niruṇaddhy ārtavaṃ yonyāṃ prati-māsam avasthitam || 50 ||
Ah.3.11.051a kukṣiṃ karoti tad-garbha-liṅgam āviṣ-karoti ca |
Ah.3.11.051c hṛl-lāsa-daurhṛda-stanya-darśana-kṣāma-tādikam || 51 ||
Ah.3.11.052a krameṇa vāyu-saṃsargāt pitta-yoni-tayā ca tat |
Ah.3.11.052c śoṇitaṃ kurute tasyā vāta-pittottha-gulma-jān || 52 ||
Ah.3.11.053a ruk-stambha-dāhātīsāra-tṛḍ-jvarādīn upadravān |
Ah.3.11.053c garbhāśaye ca su-tarāṃ śūlaṃ duṣṭāsṛg-āśraye || 53 ||
Ah.3.11.054a yonyāś ca srāva-daurgandhya-toda-spandana-vedanāḥ |
Ah.3.11.054c na cāṅgair garbha-vad gulmaḥ sphuraty api tu śūla-vān || 54 || 962
277
Ah.3.11.055a piṇḍī-bhūtaḥ sa evāsyāḥ kadā-cit spandate cirāt |
Ah.3.11.055c na cāsyā vardhate kukṣir gulma eva tu vardhate || 55 ||
Ah.3.11.056a sva-doṣa-saṃśrayo gulmaḥ sarvo bhavati tena saḥ |
Ah.3.11.056c pākaṃ cireṇa bhajate naiva vā vidradhiḥ punaḥ || 56 ||
Ah.3.11.057a pacyate śīghram aty-arthaṃ duṣṭa-raktāśraya-tvataḥ |
Ah.3.11.057c ataḥ śīghra-vidāhi-tvād vidradhiḥ so 'bhidhīyate || 57 ||
Ah.3.11.058a gulme 'ntar-āśraye vasti-kukṣi-hṛt-plīha-vedanāḥ |
Ah.3.11.058c agni-varṇa-bala-bhraṃśo vegānāṃ cā-pravartanam || 58 || 963
Ah.3.11.059a ato viparyayo bāhye koṣṭhāṅgeṣu tu nāti-ruk |
Ah.3.11.059c vaivarṇyam avakāśasya bahir unnata-tādhikam || 59 ||
Ah.3.11.060a sāṭopam aty-ugra-rujam ādhmānam udare bhṛśam |
Ah.3.11.060c ūrdhvādho-vāta-rodhena tam ānāhaṃ pracakṣate || 60 ||
Ah.3.11.061a ghano 'ṣṭhīlopamo granthir aṣṭhīlordhvaṃ samunnataḥ |
Ah.3.11.061c ānāha-liṅgas tiryak tu pratyaṣṭhīlā tad-ākṛtiḥ || 61 || 964
Ah.3.11.062a pakvāśayād gudopasthaṃ vāyus tīvra-rujaḥ prayān |
Ah.3.11.062c tūṇī pratūṇī tu bhavet sa evāto viparyaye || 62 ||
Ah.3.11.063a udgāra-bāhulya-purīṣa-bandha-tṛpty-a-kṣama-tvāntra-vikūjanāni |
Ah.3.11.063c āṭopam ādhmānam a-pakti-śaktim āsanna-gulmasya vadanti cihnam || 63 || 965
  1. Ah.3.11.002v/ 11-2av duṣṭas tvaṅ-māṃsa-medo-'sthi-
  2. Ah.3.11.006v/ 11-6av syād vṛkkayor apāne vā
  3. Ah.3.11.009v/ 11-9av cirotthāna-prapākaś ca
  4. Ah.3.11.011v/ 11-11dv sa-raktaṃ pittam īrayet
  5. Ah.3.11.017v/ 11-17cv ubhābhyāṃ nābhi-jo vidyād
  6. Ah.3.11.021v/ 11-21bv kanyānāṃ tu na jāyate 11-21cv kruddho 'n-ūrdhva-gatir vāyuḥ
  7. Ah.3.11.025v/ 11-25cv kṛṣṇaḥ sphoṭāvṛtaḥ pitta-
  8. Ah.3.11.029v/ 11-29cv pavano dvi-guṇī-kṛtya
  9. Ah.3.11.034v/ 11-34bv śītaṃ cāmbu bubhukṣitaḥ
  10. Ah.3.11.038v/ 11-38dv unnataṃ granthi-rūpiṇam
  11. Ah.3.11.054v/ 11-54bv -toda-sphuraṇa-vedanāḥ 11-54bv -kleda-svedana-vedanāḥ
  12. Ah.3.11.058v/ 11-58bv -kukṣi-hṛt-pārśva-vedanāḥ
  13. Ah.3.11.061v/ 11-61cv ānāha-liṅgas tiryak ca
  14. Ah.3.11.063v/ 11-63cv āṭopam ādhmānam a-pakty-a-śaktim