276
Ah.3.11.045a hāridra-tvaṃ tvag-ādyeṣu gulmaś ca sparśanā-sahaḥ |
Ah.3.11.045c dūyate dīpyate soṣmā sva-sthānaṃ dahatīva ca || 45 ||
Ah.3.11.046a kaphāt staimityam a-ruciḥ sadanaṃ śiśira-jvaraḥ |
Ah.3.11.046c pīnasālasya-hṛl-lāsa-kāsa-śukla-tvag-ādi-tāḥ || 46 ||
Ah.3.11.047a gulmo 'vagāḍhaḥ kaṭhino guruḥ suptaḥ sthiro 'lpa-ruk |
Ah.3.11.047c sva-doṣa-sthāna-dhāmānaḥ sve sve kāle ca ruk-karāḥ || 47 ||
Ah.3.11.048a prāyas trayas tu dvandvotthā gulmāḥ saṃsṛṣṭa-lakṣaṇāḥ |
Ah.3.11.048c sarva-jas tīvra-rug-dāhaḥ śīghra-pākī ghanonnataḥ || 48 ||
Ah.3.11.049a so '-sādhyo rakta-gulmas tu striyā eva prajāyate |
Ah.3.11.049c ṛtau vā nava-sūtā vā yadi vā yoni-rogiṇī || 49 ||
Ah.3.11.050a sevate vātalāni strī kruddhas tasyāḥ samīraṇaḥ |
Ah.3.11.050c niruṇaddhy ārtavaṃ yonyāṃ prati-māsam avasthitam || 50 ||
Ah.3.11.051a kukṣiṃ karoti tad-garbha-liṅgam āviṣ-karoti ca |
Ah.3.11.051c hṛl-lāsa-daurhṛda-stanya-darśana-kṣāma-tādikam || 51 ||
Ah.3.11.052a krameṇa vāyu-saṃsargāt pitta-yoni-tayā ca tat |
Ah.3.11.052c śoṇitaṃ kurute tasyā vāta-pittottha-gulma-jān || 52 ||
Ah.3.11.053a ruk-stambha-dāhātīsāra-tṛḍ-jvarādīn upadravān |
Ah.3.11.053c garbhāśaye ca su-tarāṃ śūlaṃ duṣṭāsṛg-āśraye || 53 ||
Ah.3.11.054a yonyāś ca srāva-daurgandhya-toda-spandana-vedanāḥ |
Ah.3.11.054c na cāṅgair garbha-vad gulmaḥ sphuraty api tu śūla-vān || 54 || 962
  1. Ah.3.11.054v/ 11-54bv -toda-sphuraṇa-vedanāḥ 11-54bv -kleda-svedana-vedanāḥ