273
Ah.3.11.016a pārśvayoś ca vyathā pāyau pavanasya nirodhanam |
Ah.3.11.016c āma-pakva-vidagdha-tvaṃ teṣāṃ śopha-vad ādiśet || 16 ||
Ah.3.11.017a nābher ūrdhvaṃ mukhāt pakvāḥ prasravanty adhare gudāt |
Ah.3.11.017c gudāsyān nābhi-jo vidyād doṣaṃ kledāc ca vidradhau || 17 || 956
Ah.3.11.018a yathā-svaṃ vraṇa-vat tatra vivarjyaḥ sannipāta-jaḥ |
Ah.3.11.018c pakvo hṛn-nābhi-vasti-stho bhinno 'ntar bahir eva vā || 18 ||
Ah.3.11.019a pakvaś cāntaḥ sravan vaktrāt kṣīṇasyopadravānvitaḥ |
Ah.3.11.019c evam eva stana-sirā vivṛtāḥ prāpya yoṣitām || 19 ||
Ah.3.11.020a sūtānāṃ garbhiṇīnāṃ vā sambhavec chvayathur ghanaḥ |
Ah.3.11.020c stane sa-dugdhe '-dugdhe vā bāhya-vidradhi-lakṣaṇaḥ || 20 ||
Ah.3.11.021a nāḍīnāṃ sūkṣma-vaktra-tvāt kanyānāṃ na sa jāyate |
Ah.3.11.021c kruddho ruddha-gatir vāyuḥ śopha-śūla-karaś caran || 21 || 957
Ah.3.11.022a muṣkau vaṅkṣaṇataḥ prāpya phala-kośābhivāhinīḥ |
Ah.3.11.022c prapīḍya dhamanīr vṛddhiṃ karoti phala-kośayoḥ || 22 ||
Ah.3.11.023a doṣāsra-medo-mūtrāntraiḥ sa vṛddhiḥ sapta-dhā gadaḥ |
Ah.3.11.023c mūtrāntra-jāv apy anilād dhetu-bhedas tu kevalam || 23 ||
Ah.3.11.024a vāta-pūrṇa-dṛti-sparśo rūkṣo vātād a-hetu-ruk |
Ah.3.11.024c pakvodumbara-saṅkāśaḥ pittād dāhoṣma-pāka-vān || 24 ||
Ah.3.11.025a kaphāc chīto guruḥ snigdhaḥ kaṇḍū-mān kaṭhino 'lpa-ruk |
Ah.3.11.025c kṛṣṇa-sphoṭāvṛtaḥ pitta-vṛddhi-liṅgaś ca raktataḥ || 25 || 958
  1. Ah.3.11.017v/ 11-17cv ubhābhyāṃ nābhi-jo vidyād
  2. Ah.3.11.021v/ 11-21bv kanyānāṃ tu na jāyate 11-21cv kruddho 'n-ūrdhva-gatir vāyuḥ
  3. Ah.3.11.025v/ 11-25cv kṛṣṇaḥ sphoṭāvṛtaḥ pitta-