275
Ah.3.11.035a sevate deha-saṅkṣobhi cchardiṃ vā samudīrayet |
Ah.3.11.035c an-udīrṇām udīrṇān vā vātādīn na vimuñcati || 35 ||
Ah.3.11.036a sneha-svedāv an-abhyasya śodhanaṃ vā niṣevate |
Ah.3.11.036c śuddho vāśu vidāhīni bhajate syandanāni vā || 36 ||
Ah.3.11.037a vātolbaṇās tasya malāḥ pṛthak kruddhā dvi-śo 'tha-vā |
Ah.3.11.037c sarve vā rakta-yuktā vā mahā-sroto-'nuśāyinaḥ || 37 ||
Ah.3.11.038a ūrdhvādho-mārgam āvṛtya kurvate śūla-pūrvakam |
Ah.3.11.038c sparśopalabhyaṃ gulmākhyam utplutaṃ granthi-rūpiṇam || 38 || 961
Ah.3.11.039a karśanāt kapha-viṭ-pittair mārgasyāvaraṇena vā |
Ah.3.11.039c vāyuḥ kṛtāśrayaḥ koṣṭhe raukṣyāt kāṭhinyam āgataḥ || 39 ||
Ah.3.11.040a sva-tantraḥ svāśraye duṣṭaḥ para-tantraḥ parāśraye |
Ah.3.11.040c piṇḍita-tvād a-mūrto 'pi mūrta-tvam iva saṃśritaḥ || 40 ||
Ah.3.11.041a gulma ity ucyate vasti-nābhi-hṛt-pārśva-saṃśrayaḥ |
Ah.3.11.041c vātān manyā-śiraḥ-śūlaṃ jvara-plīhāntra-kūjanam || 41 ||
Ah.3.11.042a vyadhaḥ sūcyeva viṭ-saṅgaḥ kṛcchrād ucchvasanaṃ muhuḥ |
Ah.3.11.042c stambho gātre mukhe śoṣaḥ kārśyaṃ viṣama-vahni-tā || 42 ||
Ah.3.11.043a rūkṣa-kṛṣṇa-tvag-ādi-tvaṃ cala-tvād anilasya ca |
Ah.3.11.043c a-nirūpita-saṃsthāna-sthāna-vṛddhi-kṣaya-vyathaḥ || 43 ||
Ah.3.11.044a pipīlikā-vyāpta iva gulmaḥ sphurati tudyate |
Ah.3.11.044c pittād dāho 'mlako mūrchā-viḍ-bheda-sveda-tṛḍ-jvarāḥ || 44 ||
  1. Ah.3.11.038v/ 11-38dv unnataṃ granthi-rūpiṇam