282
Ah.3.12.042a tad evodakam āpyāyya picchāṃ kuryāt tadā bhavet |
Ah.3.12.042c gurūdaraṃ sthiraṃ vṛttam āhataṃ ca na śabda-vat || 42 ||
Ah.3.12.043a mṛdu vyapeta-rājīkaṃ nābhyāṃ spṛṣṭaṃ ca sarpati |
Ah.3.12.043c tad anūdaka-janmāsmin kukṣi-vṛddhis tato 'dhikam || 43 ||
Ah.3.12.044a sirāntardhānam udaka-jaṭharoktaṃ ca lakṣaṇam |
Ah.3.12.044c vāta-pitta-kapha-plīha-sannipātodakodaram || 44 ||
Ah.3.12.045a kṛcchraṃ yathottaraṃ pakṣāt paraṃ prāyo 'pare hataḥ |
Ah.3.12.045c sarvaṃ ca jāta-salilaṃ riṣṭoktopadravānvitam || 45 ||
Ah.3.12.046a janmanaivodaraṃ sarvaṃ prāyaḥ kṛcchra-tamaṃ matam |
Ah.3.12.046c balinas tad a-jātāmbu yatna-sādhyaṃ navotthitam || 46 ||

Chapter 13

Athapāṇḍuśophavisarpanidānādhyāyaḥ

K edn 289-294
Ah.3.13.001a pitta-pradhānāḥ kupitā yathoktaiḥ kopanair malāḥ |
Ah.3.13.001c tatrānilena balinā kṣiptaṃ pittaṃ hṛdi sthitam || 1 ||
Ah.3.13.002a dhamanīr daśa samprāpya vyāpnuvat sakalāṃ tanum |
Ah.3.13.002c śleṣma-tvag-rakta-māṃsāni pradūṣyāntaram āśritam || 2 ||
Ah.3.13.003a tvaṅ-māṃsayos tat kurute tvaci varṇān pṛthag-vidhān |
Ah.3.13.003c pāṇḍu-hāridra-haritān pāṇḍu-tvaṃ teṣu cādhikam || 3 ||
Ah.3.13.004a yato 'taḥ pāṇḍur ity uktaḥ sa rogas tena gauravam |
Ah.3.13.004c dhātūnāṃ syāc ca śaithilyam ojasaś ca guṇa-kṣayaḥ || 4 ||
Ah.3.13.005a tato 'lpa-rakta-medasko niḥ-sāraḥ syāc chlathendriyaḥ |
Ah.3.13.005c mṛdyamānair ivāṅgair nā dravatā hṛdayena ca || 5 || 985
  1. Ah.3.13.005v/ 13-5bv niḥ-sāraḥ śithilendriyaḥ 13-5dv dravatā hṛdayena vā