278
Ah.3.12.002a ūrdhvādho dhātavo ruddhvā vāhinīr ambu-vāhinīḥ |
Ah.3.12.002c prāṇāgny-apānān sandūṣya kuryus tvaṅ-māṃsa-sandhi-gāḥ || 2 ||
Ah.3.12.003a ādhmāpya kukṣim udaram aṣṭa-dhā tac ca bhidyate |
Ah.3.12.003c pṛthag doṣaiḥ samastaiś ca plīha-baddha-kṣatodakaiḥ || 3 ||
Ah.3.12.004a tenārtāḥ śuṣka-tālv-oṣṭhāḥ śūna-pāda-karodarāḥ |
Ah.3.12.004c naṣṭa-ceṣṭā-balāhārāḥ kṛśāḥ pradhmāta-kukṣayaḥ || 4 ||
Ah.3.12.005a syuḥ preta-rūpāḥ puruṣā bhāvinas tasya lakṣaṇam |
Ah.3.12.005c kṣun-nāśo 'nnaṃ cirāt sarvaṃ sa-vidāhaṃ ca pacyate || 5 || 966
Ah.3.12.006a jīrṇā-jīrṇaṃ na jānāti sauhityaṃ sahate na ca |
Ah.3.12.006c kṣīyate balataḥ śaśvac chvasity alpe 'pi ceṣṭite || 6 ||
Ah.3.12.007a vṛddhir viṣo '-pravṛttiś ca kiñ-cic chophaś ca pādayoḥ |
Ah.3.12.007c rug-vasti-sandhau tata-tā laghv-alpā-bhojanair api || 7 || 967
Ah.3.12.008a rājī-janma valī-nāśo jaṭhare jaṭhareṣu tu |
Ah.3.12.008c sarveṣu tandrā sadanaṃ mala-saṅgo 'lpa-vahni-tā || 8 ||
Ah.3.12.009a dāhaḥ śvayathur ādhmānam ante salila-sambhavaḥ |
Ah.3.12.009c sarvaṃ tv a-toyam aruṇam a-śophaṃ nāti-bhārikam || 9 ||
Ah.3.12.010a gavākṣitaṃ sirā-jālaiḥ sadā guḍaguḍāyate |
Ah.3.12.010c nābhim antraṃ ca viṣṭabhya vegaṃ kṛtvā praṇaśyati || 10 ||
Ah.3.12.011a māruto hṛt-kaṭī-nābhi-pāyu-vaṅkṣaṇa-vedanāḥ |
Ah.3.12.011c sa-śabdo niścared vāyur viḍ baddhā mūtram alpakam || 11 || 968
  1. Ah.3.12.005v/ 12-5dv sa-vidāhaṃ vipacyate
  2. Ah.3.12.007v/ 12-7av vṛddhir viṣo '-pravṛttir vā
  3. Ah.3.12.011v/ 12-11bv -pāyu-vaṅkṣaṇa-vedanā