279
Ah.3.12.012a nāti-mando 'nalo laulyaṃ na ca syād vi-rasaṃ mukham |
Ah.3.12.012c tatra vātodare śophaḥ pāṇi-pān-muṣka-kukṣiṣu || 12 ||
Ah.3.12.013a kukṣi-pārśvodara-kaṭī-pṛṣṭha-ruk parva-bhedanam |
Ah.3.12.013c śuṣka-kāso 'ṅga-mardo 'dho-guru-tā mala-saṅgrahaḥ || 13 ||
Ah.3.12.014a śyāvāruṇa-tvag-ādi-tvam a-kasmād vṛddhi-hrāsa-vat |
Ah.3.12.014c sa-toda-bhedam udaraṃ tanu-kṛṣṇa-sirā-tatam || 14 || 969
Ah.3.12.015a ādhmāta-dṛti-vac chabdam āhataṃ prakaroti ca |
Ah.3.12.015c vāyuś cātra sa-ruk-śabdo vicaret sarvato-gatiḥ || 15 ||
Ah.3.12.016a pittodare jvaro mūrchā dāhas tṛṭ kaṭukāsya-tā |
Ah.3.12.016c bhramo 'tīsāraḥ pīta-tvaṃ tvag-ādāv udaraṃ harit || 16 ||
Ah.3.12.017a pīta-tāmra-sirānaddhaṃ sa-svedaṃ soṣma dahyate |
Ah.3.12.017c dhūmāyati mṛdu-sparśaṃ kṣipra-pākaṃ pradūyate || 17 || 970
Ah.3.12.018a śleṣmodare 'ṅga-sadanaṃ svāpaḥ śvayathu-gauravam |
Ah.3.12.018c nidrotkleśā-ruci-śvāsa-kāsa-śukla-tvag-ādi-tā || 18 || 971
Ah.3.12.019a udaraṃ stimitaṃ ślakṣṇaṃ śukla-rājī-tataṃ mahat |
Ah.3.12.019c cirābhivṛddhi kaṭhinaṃ śīta-sparśaṃ guru sthiram || 19 || 972
Ah.3.12.020a tri-doṣa-kopanais tais taiḥ strī-dattaiś ca rajo-malaiḥ |
Ah.3.12.020c gara-dūṣī-viṣādyaiś ca sa-raktāḥ sañcitā malāḥ || 20 ||
Ah.3.12.021a koṣṭhaṃ prāpya vikurvāṇāḥ śoṣa-mūrchā-bhramānvitam |
Ah.3.12.021c kuryus tri-liṅgam udaraṃ śīghra-pākaṃ su-dāruṇam || 21 ||
  1. Ah.3.12.014v/ 12-14dv tanu kṛṣṇa-sirā-tatam
  2. Ah.3.12.017v/ 12-17cv dhūmāyate mṛdu-sparśaṃ
  3. Ah.3.12.018v/ 12-18bv svāpa-śvayathu-gauravam
  4. Ah.3.12.019v/ 12-19av udaraṃ stimitaṃ snigdhaṃ