280
Ah.3.12.022a bādhate tac ca su-tarāṃ śīta-vātābhra-darśane |
Ah.3.12.022c aty-āśitasya saṅkṣobhād yāna-yānādi-ceṣṭitaiḥ || 22 || 973
Ah.3.12.023a ati-vyavāya-karmādhva-vamana-vyādhi-karśanaiḥ |
Ah.3.12.023c vāma-pārśvāśritaḥ plīhā cyutaḥ sthānād vivardhate || 23 ||
Ah.3.12.024a śoṇitaṃ vā rasādibhyo vivṛddhaṃ taṃ vivardhayet |
Ah.3.12.024c so 'ṣṭhīlevāti-kaṭhinaḥ prāk tataḥ kūrma-pṛṣṭha-vat || 24 || 974
Ah.3.12.025a krameṇa vardhamānaś ca kukṣāv udaram āvahet |
Ah.3.12.025c śvāsa-kāsa-pipāsāsya-vairasyādhmāna-rug-jvaraiḥ || 25 ||
Ah.3.12.026a pāṇḍu-tva-mūrchā-chardībhir dāha-mohaiś ca saṃyutam |
Ah.3.12.026c aruṇābhaṃ vi-varṇaṃ vā nīla-hāridra-rāji-mat || 26 || 975
Ah.3.12.027a udāvarta-rujānāhair moha-tṛḍ-dahana-jvaraiḥ |
Ah.3.12.027c gauravā-ruci-kāṭhinyair vidyāt tatra malān kramāt || 27 || 976
Ah.3.12.028a plīha-vad dakṣiṇāt pārśvāt kuryād yakṛd api cyutam |
Ah.3.12.028c pakṣma-vālaiḥ sahānnena bhuktair baddhāyane gude || 28 ||
Ah.3.12.029a dur-nāmabhir udāvartair anyair vāntropalepibhiḥ |
Ah.3.12.029c varcaḥ-pitta-kaphān ruddhvā karoti kupito 'nilaḥ || 29 || 977
Ah.3.12.030a apāno jaṭharaṃ tena syur dāha-jvara-tṛṭ-kṣavāḥ |
Ah.3.12.030c kāsa-śvāsoru-sadanaṃ śiro-hṛn-nābhi-pāyu-ruk || 30 || 978
Ah.3.12.031a mala-saṅgo '-ruciś chardir udaraṃ mūḍha-mārutam |
Ah.3.12.031c sthiraṃ nīlāruṇa-sirā-rājī-naddham a-rāji vā || 31 ||
  1. Ah.3.12.022v/ 12-22bv śīta-vātābhra-darśanaiḥ
  2. Ah.3.12.024v/ 12-24dv prākṛtaḥ kūrma-pṛṣṭha-vat
  3. Ah.3.12.026v/ 12-26av pāṇḍu-tva-mūrchāti-chardi- 12-26bv -dāha-mohaiś ca saṃyutam
  4. Ah.3.12.027v/ 12-27av udāvarta-rug-ānāhair
  5. Ah.3.12.029v/ 12-29bv annair vāntropalepibhiḥ
  6. Ah.3.12.030v/ 12-30bv syur dāha-jvara-tṛṭ-kṣudhāḥ 12-30bv syur dāha-jvara-tṛṭ-kṣutaḥ