281
Ah.3.12.032a nābher upari ca prāyo go-pucchākṛti jāyate |
Ah.3.12.032c asthy-ādi-śalyaiḥ sānnaiś ced bhuktair aty-aśanena vā || 32 || 979
Ah.3.12.033a bhidyate pacyate vāntraṃ tac-chidraiś ca sravan bahiḥ |
Ah.3.12.033c āma eva gudād eti tato 'lpālpaṃ sa-viḍ-rasaḥ || 33 || 980
Ah.3.12.034a tulyaḥ kuṇapa-gandhena picchilaḥ pīta-lohitaḥ |
Ah.3.12.034c śeṣaś cāpūrya jaṭharaṃ jaṭharaṃ ghoram āvahet || 34 ||
Ah.3.12.035a vardhayet tad adho nābher āśu caiti jalātma-tām |
Ah.3.12.035c udrikta-doṣa-rūpaṃ ca vyāptaṃ ca śvāsa-tṛḍ-bhramaiḥ || 35 || 981
Ah.3.12.036a chidrodaram idaṃ prāhuḥ parisrāvīti cāpare |
Ah.3.12.036c pravṛtta-sneha-pānādeḥ sahasāmāmbu-pāyinaḥ || 36 ||
Ah.3.12.037a aty-ambu-pānān mandāgneḥ kṣīṇasyāti-kṛśasya vā |
Ah.3.12.037c ruddhvāmbu-mārgān anilaḥ kaphaś ca jala-mūrchitaḥ || 37 ||
Ah.3.12.038a vardhayetāṃ tad evāmbu tat-sthānād udarāśritau |
Ah.3.12.038c tataḥ syād udaraṃ tṛṣṇā-guda-sruti-rujānvitam || 38 || 982
Ah.3.12.039a kāsa-śvāsā-ruci-yutaṃ nānā-varṇa-sirā-tatam |
Ah.3.12.039c toya-pūrṇa-dṛti-sparśa-śabda-prakṣobha-vepathu || 39 || 983
Ah.3.12.040a dakodaraṃ mahat snigdhaṃ sthiram āvṛtta-nābhi tat |
Ah.3.12.040c upekṣayā ca sarveṣu doṣāḥ sva-sthānataś cyutāḥ || 40 ||
Ah.3.12.041a pākād dravā dravī-kuryuḥ sandhi-sroto-mukhāny api |
Ah.3.12.041c svedaś ca bāhya-srotaḥsu vihatas tiryag-āsthitaḥ || 41 || 984
  1. Ah.3.12.032v/ 12-32cv asthy-ādi-śalyaiḥ sānnaiś ca
  2. Ah.3.12.033v/ 12-33av bhidyate pacyate cāntraṃ 12-33dv 'lpālpaḥ sa-viḍ-rasaḥ
  3. Ah.3.12.035v/ 12-35av vardhate tad adho nābher 12-35dv vyāptaṃ ca śvāsa-tṛḍ-jvaraiḥ
  4. Ah.3.12.038v/ 12-38dv -guda-sruti-rujā-yutam
  5. Ah.3.12.039v/ 12-39bv nānā-varṇa-sirānvitam 12-39bv nānā-varṇa-sirācitam 12-39bv nānā-varṇa-sirāvṛtam
  6. Ah.3.12.041v/ 12-41av pākād dravād dravī-kuryuḥ