283
Ah.3.13.006a śūnākṣi-kūṭaḥ sadanaḥ kopanaḥ ṣṭhīvano 'lpa-vāk |
Ah.3.13.006c anna-dviṭ śiśira-dveṣī śīrṇa-romā hatānalaḥ || 6 || 986
Ah.3.13.007a sanna-saktho jvarī śvāsī karṇa-kṣveḍī bhramī śramī |
Ah.3.13.007c sa pañca-dhā pṛthag doṣaiḥ samastair mṛttikādanāt || 7 || 987
Ah.3.13.008a prāg-rūpam asya hṛdaya-spandanaṃ rūkṣa-tā tvaci |
Ah.3.13.008c a-ruciḥ pīta-mūtra-tvaṃ svedā-bhāvo 'lpa-vahni-tā || 8 ||
Ah.3.13.009a sādaḥ śramo 'nilāt tatra gātra-ruk-toda-kampanam |
Ah.3.13.009c kṛṣṇa-rūkṣāruṇa-sirā-nakha-viṇ-mūtra-netra-tā || 9 ||
Ah.3.13.010a śophānāhāsya-vairasya-viṭ-śoṣāḥ pārśva-mūrdha-ruk |
Ah.3.13.010c pittād dharita-pītābha-sirādi-tvaṃ jvaras tamaḥ || 10 ||
Ah.3.13.011a tṛṭ-sveda-mūrchā-śītecchā daurgandhyaṃ kaṭu-vaktra-tā |
Ah.3.13.011c varco-bhedo 'mlako dāhaḥ kaphāc chukla-sirādi-tā || 11 ||
Ah.3.13.012a tandrā lavaṇa-vaktra-tvaṃ roma-harṣaḥ svara-kṣayaḥ |
Ah.3.13.012c kāsaś chardiś ca nicayān miśra-liṅgo 'ti-duḥ-sahaḥ || 12 || 988
Ah.3.13.013a mṛt kaṣāyānilaṃ pittam ūṣarā madhurā kapham |
Ah.3.13.013c dūṣayitvā rasādīṃś ca raukṣyād bhuktaṃ virūkṣya ca || 13 ||
Ah.3.13.014a srotāṃsy a-pakvaivāpūrya kuryād ruddhvā ca pūrva-vat |
Ah.3.13.014c pāṇḍu-rogaṃ tataḥ śūna-nābhi-pādāsya-mehanaḥ || 14 ||
Ah.3.13.015a purīṣaṃ kṛmi-man muñced bhinnaṃ sāsṛk kaphaṃ naraḥ |
Ah.3.13.015c yaḥ pāṇḍu-rogī seveta pittalaṃ tasya kāmalām || 15 ||
  1. Ah.3.13.006v/ 13-6av śūnākṣi-kūṭa-vadanaḥ 13-6bv kopanaḥ svedano 'lpa-vāk 13-6bv kopanaḥ sadano 'lpa-vāk
  2. Ah.3.13.007v/ 13-7av sanna-sakthī jvarī śvāsī
  3. Ah.3.13.012v/ 13-12bv harṣo romṇāṃ svara-kṣayaḥ