284
Ah.3.13.016a koṣṭha-śākhāśrayāṃ pittaṃ dagdhvāsṛṅ-māṃsam āvahet |
Ah.3.13.016c hāridra-netra-mūtra-tvaṅ-nakha-vaktra-śakṛt-tayā || 16 || 989
Ah.3.13.017a dāhā-vipāka-tṛṣṇā-vān bhekābho dur-balendriyaḥ |
Ah.3.13.017c bhavet pittolbaṇasyāsau pāṇḍu-rogād ṛte 'pi ca || 17 ||
Ah.3.13.018a upekṣayā ca śophāḍhyā sā kṛcchrā kumbha-kāmalā |
Ah.3.13.018c harita-śyāva-pīta-tvaṃ pāṇḍu-roge yadā bhavet || 18 ||
Ah.3.13.019a vāta-pittād bhramas tṛṣṇā strīṣv a-harṣo mṛdur jvaraḥ |
Ah.3.13.019c tandrā balānala-bhraṃśo loḍharaṃ taṃ halīmakam || 19 ||
Ah.3.13.020a alasaṃ ceti śaṃsanti teṣāṃ pūrvam upadravāḥ |
Ah.3.13.020c śopha-pradhānāḥ kathitāḥ sa evāto nigadyate || 20 ||
Ah.3.13.021a pitta-rakta-kaphān vāyur duṣṭo duṣṭān bahiḥ-sirāḥ |
Ah.3.13.021c nītvā ruddha-gatis tair hi kuryāt tvaṅ-māṃsa-saṃśrayam || 21 ||
Ah.3.13.022a utsedhaṃ saṃhataṃ śophaṃ tam āhur nicayād ataḥ |
Ah.3.13.022c sarvaṃ hetu-viśeṣais tu rūpa-bhedān navātmakam || 22 ||
Ah.3.13.023a doṣaiḥ pṛthag dvayaiḥ sarvair abhighātād viṣād api |
Ah.3.13.023c dvi-dhā vā nijam āgantuṃ sarvāṅgaikāṅga-jaṃ ca tam || 23 ||
Ah.3.13.024a pṛthūnnata-grathita-tā-viśeṣaiś ca tri-dhā viduḥ |
Ah.3.13.024c sāmānya-hetuḥ śophānāṃ doṣa-jānāṃ viśeṣataḥ || 24 ||
Ah.3.13.025a vyādhi-karmopavāsādi-kṣīṇasya bhajato drutam |
Ah.3.13.025c ati-mātram athānyasya gurv-amla-snigdha-śītalam || 25 || 990
  1. Ah.3.13.016v/ 13-16av koṣṭha-śākhāśrayaṃ pittaṃ
  2. Ah.3.13.025v/ 13-25bv -kṣīṇasya bhajato dravam 13-25cv ati-mātram athānnaṃ ca