285
Ah.3.13.026a lavaṇa-kṣāra-tīkṣṇoṣṇa-śākāmbu svapna-jāgaram |
Ah.3.13.026c mṛd-grāmya-māṃsa-vallūram a-jīrṇa-śrama-maithunam || 26 ||
Ah.3.13.027a padāter mārga-gamanaṃ yānena kṣobhiṇāpi vā |
Ah.3.13.027c śvāsa-kāsātisārārśo-jaṭhara-pradara-jvarāḥ || 27 ||
Ah.3.13.028a viṣūcy-alasaka-cchardi-garbha-visarpa-pāṇḍavaḥ |
Ah.3.13.028c anye ca mithyopakrāntās tair doṣā vakṣasi sthitāḥ || 28 || 991
Ah.3.13.029a ūrdhvaṃ śopham adho vastau madhye kurvanti madhya-gāḥ |
Ah.3.13.029c sarvāṅga-gāḥ sarva-gataṃ pratyaṅgeṣu tad-āśrayāḥ || 29 ||
Ah.3.13.030a tat-pūrva-rūpaṃ davathuḥ sirāyāmo 'ṅga-gauravam |
Ah.3.13.030c vātāc chophaś calo rūkṣaḥ khara-romāruṇāsitaḥ || 30 ||
Ah.3.13.031a saṅkoca-spanda-harṣārti-toda-bheda-prasupti-mān |
Ah.3.13.031c kṣiprotthāna-śamaḥ śīghram unnamet pīḍitas tanuḥ || 31 ||
Ah.3.13.032a snigdhoṣṇa-mardanaiḥ śāmyed rātrāv alpo divā mahān |
Ah.3.13.032c tvak ca sarṣapa-lipteva tasmiṃś cimicimāyate || 32 ||
Ah.3.13.033a pīta-raktāsitābhāsaḥ pittād ā-tāmra-roma-kṛt |
Ah.3.13.033c śīghrānusāra-praśamo madhye prāg jāyate tanuḥ || 33 ||
Ah.3.13.034a sa-tṛḍ-dāha-jvara-sveda-dava-kleda-mada-bhramaḥ |
Ah.3.13.034c śītābhilāṣī viḍ-bhedī gandhī sparśā-saho mṛduḥ || 34 ||
Ah.3.13.035a kaṇḍū-mān pāṇḍu-roma-tvak kaṭhinaḥ śītalo guruḥ |
Ah.3.13.035c snigdhaḥ ślakṣṇaḥ sthiraḥ styāno nidrā-chardy-agni-sāda-kṛt || 35 ||
  1. Ah.3.13.028v/ 13-28bv -garbha-visarpa-pāṇḍu-tā