290
Ah.3.14.008a maṇḍalākhyaṃ vicarcī ca ṛkṣākhyaṃ vāta-pitta-jam |
Ah.3.14.008c carmaika-kuṣṭha-kiṭibha-sidhmālasa-vipādikāḥ || 8 || 1001
Ah.3.14.009a vāta-śleṣmodbhavāḥ śleṣma-pittād dadrū-śatāruṣī |
Ah.3.14.009c puṇḍarīkaṃ sa-visphoṭaṃ pāmā carma-dalaṃ tathā || 9 ||
Ah.3.14.010a sarvaiḥ syāt kākaṇaṃ pūrvaṃ trikaṃ dadru sa-kākaṇam |
Ah.3.14.010c puṇḍarīkarkṣa-jihve ca mahā-kuṣṭhāni sapta tu || 10 || 1002
Ah.3.14.011a ati-ślakṣṇa-khara-sparśa-khedā-sveda-vi-varṇa-tāḥ |
Ah.3.14.011c dāhaḥ kaṇḍūs tvaci svāpas todaḥ koṭhonnatiḥ śramaḥ || 11 ||
Ah.3.14.012a vraṇānām adhikaṃ śūlaṃ śīghrotpattiś cira-sthitiḥ |
Ah.3.14.012c rūḍhānām api rūkṣa-tvaṃ nimitte 'lpe 'pi kopanam || 12 ||
Ah.3.14.013a roma-harṣo 'sṛjaḥ kārṣṇyam kuṣṭha-lakṣaṇam agra-jam |
Ah.3.14.013c kṛṣṇāruṇa-kapālābhaṃ rūkṣaṃ suptaṃ kharaṃ tanu || 13 ||
Ah.3.14.014a vistṛtā-sama-pary-antaṃ hṛṣitair romabhiś citam |
Ah.3.14.014c todāḍhyam alpa-kaṇḍūkaṃ kāpālaṃ śīghra-sarpi ca || 14 || 1003
Ah.3.14.015a pakvodumbara-tāmra-tvag-roma gaura-sirā-citam |
Ah.3.14.015c bahalaṃ bahala-kleda-raktaṃ dāha-rujādhikam || 15 || 1004
Ah.3.14.016a āśūtthānāvadaraṇa-kṛmi vidyād udumbaram |
Ah.3.14.016c sthiraṃ styānaṃ guru snigdhaṃ śveta-raktam an-āśu-gam || 16 ||
Ah.3.14.017a anyo-'nya-saktam utsannaṃ bahu-kaṇḍū-sruti-krimi |
Ah.3.14.017c ślakṣṇa-pītābha-pary-antaṃ maṇḍalaṃ parimaṇḍalam || 17 || 1005
  1. Ah.3.14.008v/ 14-8bv ṛkṣākṣaṃ vāta-pitta-jam
  2. Ah.3.14.010v/ 14-10bv trikaṃ dadrūḥ sa-kākaṇā 14-10cv puṇḍarīkarśya-jihve ca
  3. Ah.3.14.014v/ 14-14bv dūṣitair romabhiś citam
  4. Ah.3.14.015v/ 14-15bv -roma gaura-sirā-tatam 14-15cv bahulaṃ bahula-kleda-
  5. Ah.3.14.017v/ 14-17av anyo-'nya-saktam ucchūnaṃ 14-17av anyo-'nya-saktam utsaṅgaṃ