291
Ah.3.14.018a sa-kaṇḍū-piṭikā śyāvā lasīkāḍhyā vicarcikā |
Ah.3.14.018c paruṣaṃ tanu raktāntam antaḥ-śyāvaṃ samunnatam || 18 ||
Ah.3.14.019a sa-toda-dāha-ruk-kledaṃ karkaśaiḥ piṭikaiś citam |
Ah.3.14.019c ṛkṣa-jihvākṛti proktam ṛkṣa-jihvaṃ bahu-krimi || 19 || 1006
Ah.3.14.020a hasti-carma-khara-sparśaṃ carmaikākhyaṃ mahāśrayam |
Ah.3.14.020c a-svedaṃ matsya-śakala-sannibhaṃ kiṭibhaṃ punaḥ || 20 ||
Ah.3.14.021a rūkṣaṃ kiṇa-khara-sparśaṃ kaṇḍū-mat paruṣāsitam |
Ah.3.14.021c sidhmaṃ rūkṣaṃ bahiḥ snigdham antar ghṛṣṭaṃ rajaḥ kiret || 21 ||
Ah.3.14.022a ślakṣṇa-sparśaṃ tanu śveta-tāmraṃ daugdhika-puṣpa-vat |
Ah.3.14.022c prāyeṇa cordhva-kāye syād gaṇḍaiḥ kaṇḍū-yutaiś citam || 22 ||
Ah.3.14.023a raktair alasakaṃ pāṇi-pāda-dāryo vipādikāḥ |
Ah.3.14.023c tīvrārtyo manda-kaṇḍvaś ca sa-rāga-piṭikācitāḥ || 23 ||
Ah.3.14.024a dīrgha-pratānā dūrvā-vad atasī-kusuma-cchaviḥ |
Ah.3.14.024c utsanna-maṇḍalā dadrūḥ kaṇḍū-maty anuṣaṅgiṇī || 24 ||
Ah.3.14.025a sthūla-mūlaṃ sa-dāhārti rakta-śyāvaṃ bahu-vraṇam |
Ah.3.14.025c śatāruḥ kleda-jantv-āḍhyaṃ prāya-śaḥ parva-janma ca || 25 ||
Ah.3.14.026a raktāntam antarā pāṇḍu kaṇḍū-dāha-rujānvitam |
Ah.3.14.026c sotsedham ācitaṃ raktaiḥ padma-pattram ivāṃśubhiḥ || 26 ||
Ah.3.14.027a ghana-bhūri-lasīkāsṛk-prāyam āśu vibhedi ca |
Ah.3.14.027c puṇḍarīkaṃ tanu-tvagbhiś citaṃ sphoṭaiḥ sitāruṇaiḥ || 27 ||
  1. Ah.3.14.019v/ 14-19cv ṛśya-jihvākṛti proktam 14-19dv ṛśya-jihvaṃ bahu-krimi