Chapter 15

Athavātavyādhinidānādhyāyaḥ

K edn 298-302
Ah.3.15.001a sarvārthān-artha-karaṇe viśvasyāsyaika-kāraṇam |
Ah.3.15.001c a-duṣṭa-duṣṭaḥ pavanaḥ śarīrasya viśeṣataḥ || 1 ||
295
Ah.3.15.002a sa viśva-karmā viśvātmā viśva-rūpaḥ prajāpatiḥ |
Ah.3.15.002c sraṣṭā dhātā vibhur viṣṇuḥ saṃhartā mṛtyur antakaḥ || 2 ||
Ah.3.15.003a tad-a-duṣṭau prayatnena yatitavyam ataḥ sadā |
Ah.3.15.003c tasyoktaṃ doṣa-vijñāne karma prākṛta-vaikṛtam || 3 ||
Ah.3.15.004a samāsād vyāsato doṣa-bhedīye nāma dhāma ca |
Ah.3.15.004c praty-ekaṃ pañca-dhā cāro vyāpāraś ceha vaikṛtam || 4 ||
Ah.3.15.005a tasyocyate vibhāgena sa-nidānaṃ sa-lakṣaṇam |
Ah.3.15.005c dhātu-kṣaya-karair vāyuḥ kupyaty ati-niṣevitaiḥ || 5 ||
Ah.3.15.005.1and-1-ab a-saṅkhyam api saṅkhyāya yad aśītyā pureritam 5-1+(1)ab || 1018
Ah.3.15.006a caran srotaḥsu rikteṣu bhṛśaṃ tāny eva pūrayan |
Ah.3.15.006c tebhyo 'nya-doṣa-pūrṇebhyaḥ prāpya vāvaraṇaṃ balī || 6 ||
Ah.3.15.007a tatra pakvāśaye kruddhaḥ śūlānāhāntra-kūjanam |
Ah.3.15.007c mala-rodhāśma-vardhmārśas-trika-pṛṣṭha-kaṭī-graham || 7 ||
Ah.3.15.008a karoty adhara-kāye ca tāṃs tān kṛcchrān upadravān |
Ah.3.15.008c āmāśaye tṛḍ-vamathu-śvāsa-kāsa-viṣūcikāḥ || 8 || 1019
Ah.3.15.009a kaṇṭhoparodham udgārān vyādhīn ūrdhvaṃ ca nābhitaḥ |
Ah.3.15.009c śrotrādiṣv indriya-vadhaṃ tvaci sphuṭana-rūkṣa-te || 9 ||
Ah.3.15.010a rakte tīvrā rujaḥ svāpaṃ tāpaṃ rāgaṃ vi-varṇa-tām |
Ah.3.15.010c arūṃṣy annasya viṣṭambham a-ruciṃ kṛśa-tāṃ bhramam || 10 || 1020
296
Ah.3.15.011a māṃsa-medo-gato granthīṃs todāḍhyān karkaśāñ chramam |
Ah.3.15.011c gurv aṅgaṃ cāti-ruk stabdhaṃ muṣṭi-daṇḍa-hatopamam || 11 || 1021
Ah.3.15.012a asthi-sthaḥ sakthi-sandhy-asthi-śūlaṃ tīvraṃ bala-kṣayam |
Ah.3.15.012c majja-stho 'sthiṣu sauṣiryam a-svapnaṃ santatāṃ rujam || 12 || 1022
Ah.3.15.013a śukrasya śīghram utsargaṃ saṅgaṃ vikṛtim eva vā |
Ah.3.15.013c tad-vad garbhasya śukra-sthaḥ sirāsv ādhmāna-rikta-te || 13 ||
Ah.3.15.014a tat-sthaḥ snāva-sthitaḥ kuryād gṛdhrasy-āyāma-kubja-tāḥ |
Ah.3.15.014c vāta-pūrṇa-dṛti-sparśaṃ śophaṃ sandhi-gato 'nilaḥ || 14 || 1023
Ah.3.15.015a prasāraṇākuñcanayoḥ pravṛttiṃ ca sa-vedanām |
Ah.3.15.015c sarvāṅga-saṃśrayas toda-bheda-sphuraṇa-bhañjanam || 15 ||
Ah.3.15.016a stambhanākṣepaṇa-svāpa-sandhy-ākuñcana-kampanam |
Ah.3.15.016c yadā tu dhamanīḥ sarvāḥ kruddho 'bhyeti muhur muhuḥ || 16 ||
Ah.3.15.017a tadāṅgam ākṣipaty eṣa vyādhir ākṣepakaḥ smṛtaḥ |
Ah.3.15.017c adhaḥ pratihato vāyur vrajann ūrdhvaṃ hṛd-āśritāḥ || 17 || 1024
Ah.3.15.018a nāḍīḥ praviśya hṛdayaṃ śiraḥ śaṅkhau ca pīḍayan |
Ah.3.15.018c ākṣipet parito gātraṃ dhanur-vac cāsya nāmayet || 18 || 1025
Ah.3.15.019a kṛcchrād ucchvasiti stabdha-srasta-mīlita-dṛk tataḥ |
Ah.3.15.019c kapota iva kūjec ca niḥ-sañjñaḥ so 'patantrakaḥ || 19 ||
Ah.3.15.020a sa eva cāpatānākyho mukte tu marutā hṛdi |
Ah.3.15.020c aśnuvīta muhuḥ svāsthyaṃ muhur a-svāsthyam āvṛte || 20 || 1026
297
Ah.3.15.021a garbha-pāta-samutpannaḥ śoṇitāti-sravotthitaḥ |
Ah.3.15.021c abhighāta-samutthaś ca duś-cikitsya-tamo hi saḥ || 21 ||
Ah.3.15.022a manye saṃstabhya vāto 'ntar āyacchan dhamanīr yadā |
Ah.3.15.022c vyāpnoti sakalaṃ dehaṃ jatrur āyamyate tadā || 22 || 1027
Ah.3.15.023a antar dhanur ivāṅgaṃ ca vegaiḥ stambhaṃ ca netrayoḥ |
Ah.3.15.023c karoti jṛmbhāṃ daśanaṃ daśanānāṃ kaphodvamam || 23 ||
Ah.3.15.024a pārśvayor vedanāṃ vākya-hanu-pṛṣṭha-śiro-graham |
Ah.3.15.024c antar-āyāma ity eṣa bāhyāyāmaś ca tad-vidhaḥ || 24 ||
Ah.3.15.025a dehasya bahir-āyāmāt pṛṣṭhato nīyate śiraḥ |
Ah.3.15.025c uraś cotkṣipyate tatra kandharā cāvamṛdyate || 25 || 1028
Ah.3.15.026a danteṣv āsye ca vaivarṇyaṃ prasvedaḥ srasta-gātra-tā |
Ah.3.15.026c bāhyāyāmaṃ dhanuḥ-ṣkambhaṃ bruvate veginaṃ ca tam || 26 || 1029
Ah.3.15.027a vraṇaṃ marmāśritaṃ prāpya samīraṇa-samīraṇāt |
Ah.3.15.027c vyāyacchanti tanuṃ doṣāḥ sarvām ā-pāda-mastakam || 27 || 1030
Ah.3.15.028a tṛṣyataḥ pāṇḍu-gātrasya vraṇāyāmaḥ sa varjitaḥ |
Ah.3.15.028c gate vege bhavet svāsthyaṃ sarveṣv ākṣepakeṣu ca || 28 || 1031
Ah.3.15.029a jihvāti-lekhanāc chuṣka-bhakṣaṇād abhighātataḥ |
Ah.3.15.029c kupito hanu-mūla-sthaḥ sraṃsayitvānilo hanū || 29 ||
Ah.3.15.030a karoti vivṛtāsya-tvam atha-vā saṃvṛtāsya-tām |
Ah.3.15.030c hanu-sraṃsaḥ sa tena syāt kṛcchrāc carvaṇa-bhāṣaṇam || 30 ||
298
Ah.3.15.031a vāg-vāhinī-sirā-saṃstho jihvāṃ stambhayate 'nilaḥ |
Ah.3.15.031c jihvā-stambhaḥ sa tenānna-pāna-vākyeṣv an-īśa-tā || 31 ||
Ah.3.15.032a śirasā bhāra-haraṇād ati-hāsya-prabhāṣaṇāt |
Ah.3.15.032c uttrāsa-vaktra-kṣavathoḥ khara-kārmuka-karṣaṇāt || 32 || 1032
Ah.3.15.033a viṣamād upadhānāc ca kaṭhinānāṃ ca carvaṇāt |
Ah.3.15.033c vāyur vivṛddhas tais taiś ca vātalair ūrdhvam āsthitaḥ || 33 ||
Ah.3.15.034a vakrī-karoti vaktrārdham uktaṃ hasitam īkṣitam |
Ah.3.15.034c tato 'sya kampate mūrdhā vāk-saṅgaḥ stabdha-netra-tā || 34 || 1033
Ah.3.15.035a danta-cālaḥ svara-bhraṃśaḥ śruti-hāniḥ kṣava-grahaḥ |
Ah.3.15.035c gandhā-jñānaṃ smṛter mohas trāsaḥ suptasya jāyate || 35 ||
Ah.3.15.036a niṣṭhīvaḥ pārśvato yāyād ekasyākṣṇo nimīlanam |
Ah.3.15.036c jatror ūrdhvaṃ rujā tīvrā śarīrārdhe 'dhare 'pi vā || 36 ||
Ah.3.15.037a tam āhur arditaṃ ke-cid ekāyāmam athāpare |
Ah.3.15.037c raktam āśritya pavanaḥ kuryān mūrdha-dharāḥ sirāḥ || 37 ||
Ah.3.15.038a rūkṣāḥ sa-vedanāḥ kṛṣṇāḥ so '-sādhyaḥ syāt sirā-grahaḥ |
Ah.3.15.038c gṛhītvārdhaṃ tanor vāyuḥ sirāḥ snāyūr viśoṣya ca || 38 ||
Ah.3.15.039a pakṣam anya-taraṃ hanti sandhi-bandhān vimokṣayan |
Ah.3.15.039c kṛtsno 'rdha-kāyas tasya syād a-karmaṇyo vi-cetanaḥ || 39 ||
Ah.3.15.040a ekāṅga-rogaṃ taṃ ke-cid anye pakṣa-vadhaṃ viduḥ |
Ah.3.15.040c sarvāṅga-rogaṃ tad-vac ca sarva-kāyāśrite 'nile || 40 ||
299
Ah.3.15.041a śuddha-vāta-hataḥ pakṣaḥ kṛcchra-sādhya-tamo mataḥ |
Ah.3.15.041c kṛcchras tv anyena saṃsṛṣṭo vivarjyaḥ kṣaya-hetukaḥ || 41 ||
Ah.3.15.042a āma-baddhāyanaḥ kuryāt saṃsthabhyāṅgaṃ kaphānvitaḥ |
Ah.3.15.042c a-sādhyaṃ hata-sarvehaṃ daṇḍa-vad daṇḍakaṃ marut || 42 ||
Ah.3.15.043a aṃsa-mūla-sthito vāyuḥ sirāḥ saṅkocya tatra-gāḥ |
Ah.3.15.043c bāhu-praspandita-haraṃ janayaty ava-bāhukam || 43 ||
Ah.3.15.044a talaṃ praty aṅgulīnāṃ yā kaṇḍarā bāhu-pṛṣṭhataḥ |
Ah.3.15.044c bāhu-ceṣṭāpaharaṇī viśvācī nāma sā smṛtā || 44 || 1034
Ah.3.15.045a vāyuḥ kaṭyāṃ sthitaḥ sakthnaḥ kaṇḍarām ākṣiped yadā |
Ah.3.15.045c tadā khañjo bhavej jantuḥ paṅguḥ sakthnor dvayor api || 45 ||
Ah.3.15.046a kampate gamanārambhe khañjann iva ca yāti yaḥ |
Ah.3.15.046c kalāya-khañjaṃ taṃ vidyān mukta-sandhi-prabandhanam || 46 ||
Ah.3.15.047a śītoṣṇa-drava-saṃśuṣka-guru-snigdhair niṣevitaiḥ |
Ah.3.15.047c jīrṇā-jīrṇe tathāyāsa-saṅkṣobha-svapna-jāgaraiḥ || 47 ||
Ah.3.15.048a sa-śleṣma-medaḥ-pavanam āmam aty-artha-sañcitam |
Ah.3.15.048c abhibhūyetaraṃ doṣam ūrū cet pratipadyate || 48 ||
Ah.3.15.049a sakthy-asthīni prapūryāntaḥ śleṣmaṇā stimitena tat |
Ah.3.15.049c tadā skabhnāti tenorū stabdhau śītāvacetanau || 49 || 1035
Ah.3.15.050a parakīyāv iva gurū syātām ati-bhṛśa-vyathau |
Ah.3.15.050c dhyānāṅga-marda-staimitya-tandrā-chardy-a-ruci-jvaraiḥ || 50 ||
300
Ah.3.15.051a saṃyutau pāda-sadana-kṛcchroddharaṇa-suptibhiḥ |
Ah.3.15.051c tam ūru-stambham ity āhur āḍhya-vātam athāpare || 51 || 1036
Ah.3.15.052a vāta-śoṇita-jaḥ śopho jānu-madhye mahā-rujaḥ |
Ah.3.15.052c jñeyaḥ kroṣṭuka-śīrṣaś ca sthūlaḥ kroṣṭuka-śīrṣa-vat || 52 || 1037
Ah.3.15.053a ruk pāde viṣama-nyaste śramād vā jāyate yadā |
Ah.3.15.053c vātena gulpham āśritya tam āhur vāta-kaṇṭakam || 53 ||
Ah.3.15.054a pārṣṇiṃ praty aṅgulīnāṃ yā kaṇḍarā mārutārditā |
Ah.3.15.054c sakthy-utkṣepaṃ nigṛhṇāti gṛdhrasīṃ tāṃ pracakṣate || 54 ||
Ah.3.15.055a viśvācī gṛdhrasī coktā khallis tīvra-rujānvite |
Ah.3.15.055c hṛṣyete caraṇau yasya bhavetāṃ ca prasupta-vat || 55 || 1038
Ah.3.15.056a pāda-harṣaḥ sa vijñeyaḥ kapha-māruta-kopa-jaḥ |
Ah.3.15.056c pādayoḥ kurute dāhaṃ pittāsṛk-sahito 'nilaḥ || 56 ||
Ah.3.15.056ū̆ab viśeṣataś caṅkramite pāda-dāhaṃ tam ādiśet || 56ū̆ab || 1039
  1. Ah.3.15.005-1+(1)v/ 15-5-1+(1)bv yathāśīty apareritam
  2. Ah.3.15.008v/ 15-8av karoty adhara-kāyeṣu
  3. Ah.3.15.010v/ 15-10cv arūṃṣy aṅgasya viṣṭambham
  4. Ah.3.15.011v/ 15-11bv todāḍhyān karkaśāñ chramān 15-11bv todāḍhyān karkaśān bhṛśam
  5. Ah.3.15.012v/ 15-12dv a-svapnaṃ stabdha-tāṃ rujam
  6. Ah.3.15.014v/ 15-14bv gṛdhrasy-āyāma-kubja-tām
  7. Ah.3.15.017v/ 15-17dv vrajann ūrdhvaṃ hṛd-āśrayāḥ
  8. Ah.3.15.018v/ 15-18bv śiraḥ śaṅkhau ca pīḍayet
  9. Ah.3.15.020v/ 15-20cv aśnuvīta iva svāsthyaṃ
  10. Ah.3.15.022v/ 15-22bv āgacchan dhamanīr yadā
  11. Ah.3.15.025v/ 15-25bv pṛṣṭhato hriyate śiraḥ
  12. Ah.3.15.026v/ 15-26cv bāhyāyāmaṃ dhanuḥ-stambhaṃ
  13. Ah.3.15.027v/ 15-27av vraṇaṃ marmāśrayaṃ prāpya
  14. Ah.3.15.028v/ 15-28dv sarveṣv ākṣepakeṣu tu
  15. Ah.3.15.032v/ 15-32cv ucchvāsa-vakra-kṣavathu- 15-32cv uttrāsa-vaktra-kṣavathu- 15-32dv -khara-kārmuka-karṣaṇāt
  16. Ah.3.15.034v/ 15-34dv vāg-bhaṅgaḥ stabdha-netra-tā
  17. Ah.3.15.044v/ 15-44cv bāhvoḥ karma-kṣaya-karī
  18. Ah.3.15.049v/ 15-49cv tadā skandati tenorū 15-49cv tadā skannāti tenorū
  19. Ah.3.15.051v/ 15-51av saṃyuktau pāda-sadana-
  20. Ah.3.15.052v/ 15-52dv sthūlaḥ kroṣṭuka-mūrdha-vat
  21. Ah.3.15.055v/ 15-55bv khallis tīvra-rujānvitā
  22. Ah.3.15.056ū̆v/ 15-56ū̆av viśeṣataś caṅkramataḥ