304
Ah.3.16.034a bhavec ca rāgī śvayathur jāyante maṇḍalāni ca |
Ah.3.16.034c māṃsena kaṭhinaḥ śopho vi-varṇaḥ piṭikās tathā || 34 ||
Ah.3.16.035a harṣaḥ pipīlikānāṃ ca sañcāra iva jāyate |
Ah.3.16.035c calaḥ snigdho mṛduḥ śītaḥ śopho gātreṣv a-rocakaḥ || 35 || 1052
Ah.3.16.036a āḍhya-vāta iti jñeyaḥ sa kṛcchro medasāvṛte |
Ah.3.16.036c sparśam asthy-āvṛte 'ty-uṣṇaṃ pīḍanaṃ cābhinandati || 36 ||
Ah.3.16.037a sūcyeva tudyate 'ty-artham aṅgaṃ sīdati śūlyate |
Ah.3.16.037c majjāvṛte vinamanaṃ jṛmbhaṇaṃ pariveṣṭanam || 37 ||
Ah.3.16.038a śūlaṃ ca pīḍyamānena pāṇibhyāṃ labhate sukham |
Ah.3.16.038c śukrāvṛte 'ti-vego vā na vā niṣ-phala-tāpi vā || 38 || 1053
Ah.3.16.039a bhukte kukṣau rujā jīrṇe śāmyaty annāvṛte 'nile |
Ah.3.16.039c mūtrā-pravṛttir ādhmānaṃ vaster mūtrāvṛte bhavet || 39 || 1054
Ah.3.16.040a viḍ-āvṛte vibandho 'dhaḥ sva-sthāne parikṛntati |
Ah.3.16.040c vrajaty āśu jarāṃ sneho bhukte cānahyate naraḥ || 40 || 1055
Ah.3.16.041a śakṛt pīḍitam annena duḥkhaṃ śuṣkaṃ cirāt sṛjet |
Ah.3.16.041c sarva-dhātv-āvṛte vāyau śroṇi-vaṅkṣaṇa-pṛṣṭha-ruk || 41 ||
Ah.3.16.042a vilomo māruto '-svasthaṃ hṛdayaṃ pīḍyate 'ti ca |
Ah.3.16.042c bhramo mūrchā rujā dāhaḥ pittena prāṇa āvṛte || 42 || 1056
Ah.3.16.043a vidagdhe 'nne ca vamanam udāne 'pi bhramādayaḥ |
Ah.3.16.043c dāho 'ntar ūrjā-bhraṃśaś ca dāho vyāne ca sarva-gaḥ || 43 || 1057
  1. Ah.3.16.035v/ 16-35av harṣaḥ pipīlikādīnāṃ
  2. Ah.3.16.038v/ 16-38av śūlaṃ ca pīḍyamāne ca 16-38av śūlaṃ ca pīḍyamāne tu 16-38dv na vā niṣ-phala-tāpi ca
  3. Ah.3.16.039v/ 16-39dv vastau mūtrāvṛte bhavet
  4. Ah.3.16.040v/ 16-40av viḍ-āvṛte 'ti-viḍ-rodhaḥ 16-40bv sve sthāne parikṛntati
  5. Ah.3.16.042v/ 16-42av vilomo māruto '-svāsthyaṃ 16-42cv bhramo mūrchā rujānāhaḥ
  6. Ah.3.16.043v/ 16-43dv dāho vyāne tu sarva-gaḥ