Part 4

Cikitsāsthānam

K edn 309-432

Chapter 1

Atha jvaracikitsādhyāyaḥ

K edn 309-325
Ah.4.1.001a āmāśaya-stho hatvāgniṃ sāmo mārgān pidhāya yat |
Ah.4.1.001c vidadhāti jvaraṃ doṣas tasmāt kurvīta laṅghanam || 1 ||
Ah.4.1.002a prāg-rūpeṣu jvarādau vā balaṃ yatnena pālayan |
Ah.4.1.002c balādhiṣṭhānam ārogyam ārogyārthaḥ kriyā-kramaḥ || 2 || 1064
Ah.4.1.003a laṅghanaiḥ kṣapite doṣe dīpte 'gnau lāghave sati |
Ah.4.1.003c svāsthyaṃ kṣut tṛḍ ruciḥ paktir balam ojaś ca jāyate || 3 ||
307
Ah.4.1.004a tatrotkṛṣṭe samutkliṣṭe kapha-prāye cale male |
Ah.4.1.004c sa-hṛl-lāsa-prasekānna-dveṣa-kāsa-viṣūcike || 4 ||
Ah.4.1.005a sadyo-bhuktasya sañjāte jvare sāme viśeṣataḥ |
Ah.4.1.005c vamanaṃ vamanārhasya śastaṃ kuryāt tad anya-thā || 5 ||
Ah.4.1.006a śvāsātīsāra-sammoha-hṛd-roga-viṣama-jvarān |
Ah.4.1.006c pippalībhir yutān gālān kaliṅgair madhukena vā || 6 ||
Ah.4.1.007a uṣṇāmbhasā sa-madhunā pibet sa-lavaṇena vā |
Ah.4.1.007c paṭola-nimba-karkoṭa-vetra-pattrodakena vā || 7 ||
Ah.4.1.008a tarpaṇena rasenekṣor madyaiḥ kalpoditāni vā |
Ah.4.1.008c vamanāni prayuñjīta bala-kāla-vibhāga-vit || 8 ||
Ah.4.1.009a kṛte '-kṛte vā vamane jvarī kuryād viśoṣaṇam |
Ah.4.1.009c doṣāṇāṃ samudīrṇānāṃ pācanāya śamāya ca || 9 ||
Ah.4.1.010a doṣeṇa bhasmanevāgnau channe 'nnaṃ na vipacyate |
Ah.4.1.010c tasmād ā-doṣa-pacanāj jvaritān upavāsayet || 10 || 1065
Ah.4.1.011a tṛṣṇag alpālpam uṣṇāmbu pibed vāta-kapha-jvare |
Ah.4.1.011c tat kaphaṃ vilayaṃ nītvā tṛṣṇām āśu nivartayet || 11 || 1066
Ah.4.1.012a udīrya cāgniṃ srotāṃsi mṛdū-kṛtya viśodhayet |
Ah.4.1.012c līna-pittānila-sveda-śakṛn-mūtrānulomanam || 12 ||
Ah.4.1.013a nidrā-jāḍyā-ruci-haraṃ prāṇānām avalambanam |
Ah.4.1.013c viparītam ataḥ śītaṃ doṣa-saṅghāta-vardhanam || 13 ||
308
Ah.4.1.014a uṣṇam evaṅ-guṇa-tve 'pi yuñjyān naikānta-pittale |
Ah.4.1.014c udrikta-pitte davathu-dāha-mohātisāriṇi || 14 ||
Ah.4.1.015a viṣa-madyotthite grīṣme kṣata-kṣīṇe 'sra-pittini |
Ah.4.1.015c ghana-candana-śuṇṭhy-ambu-parpaṭośīra-sādhitam || 15 ||
Ah.4.1.016a śītaṃ tebhyo hitaṃ toyaṃ pācanaṃ tṛḍ-jvarāpaham |
Ah.4.1.016c ūṣmā pittād ṛte nāsti jvaro nāsty ūṣmaṇā vinā || 16 ||
Ah.4.1.017a tasmāt pitta-viruddhāni tyajet pittādhike 'dhikam |
Ah.4.1.017c snānābhyaṅga-pradehāṃś ca pariśeṣaṃ ca laṅghanam || 17 ||
Ah.4.1.018a a-jīrṇa iva śūla-ghnaṃ sāme tīvra-ruji jvare |
Ah.4.1.018c na pibed auṣadhaṃ tad dhi bhūya evāmam āvahet || 18 ||
Ah.4.1.019a āmābhibhūta-koṣṭhasya kṣīraṃ viṣam aher iva |
Ah.4.1.019c sodarda-pīnasa-śvāse jaṅghā-parvāsthi-śūlini || 19 || 1067
Ah.4.1.020a vāta-śleṣmātmake svedaḥ praśastaḥ sa pravartayet |
Ah.4.1.020c sveda-mūtra-śakṛd-vātān kuryād agneś ca pāṭavam || 20 ||
Ah.4.1.021a snehoktam ācāra-vidhiṃ sarva-śaś cānupālayet |
Ah.4.1.021c laṅghanaṃ svedanaṃ kālo yavāgvas tiktako rasaḥ || 21 || 1068
Ah.4.1.022a malānāṃ pācanāni syur yathāvasthaṃ krameṇa vā |
Ah.4.1.022c śuddha-vāta-kṣayāgantu-jīrṇa-jvariṣu laṅghanam || 22 ||
Ah.4.1.023a neṣyate teṣu hi hitaṃ śamanaṃ yan na karśanam |
Ah.4.1.023c tatra sāma-jvarākṛtyā jānīyād a-viśoṣitam || 23 || 1069
309
Ah.4.1.024a dvi-vidhopakrama-jñānam avekṣeta ca laṅghane |
Ah.4.1.024c yuktaṃ laṅghita-liṅgais tu taṃ peyābhir upācaret || 24 ||
Ah.4.1.025a yathā-svauṣadha-siddhābhir maṇḍa-pūrvābhir āditaḥ |
Ah.4.1.025c ṣaḍ-ahaṃ vā mṛdu-tvaṃ vā jvaro yāvad avāpnuyāt || 25 ||
Ah.4.1.026a tasyāgnir dīpyate tābhiḥ samidbhir iva pāvakaḥ |
Ah.4.1.026c prāg lāja-peyāṃ su-jarāṃ sa-śuṇṭhī-dhānya-pippalīm || 26 ||
Ah.4.1.027a sa-saindhavāṃ tathāmlārthī tāṃ pibet saha-dāḍimām |
Ah.4.1.027c sṛṣṭa-viḍ bahu-pitto vā sa-śuṇṭhī-mākṣikāṃ himām || 27 ||
Ah.4.1.028a vasti-pārśva-śiraḥ-śūlī vyāghrī-gokṣura-sādhitām |
Ah.4.1.028c pṛśniparṇī-balā-bilva-nāgarotpala-dhānyakaiḥ || 28 ||
Ah.4.1.029a siddhāṃ jvarātisāry amlāṃ peyāṃ dīpana-pācanīm |
Ah.4.1.029c hrasvena pañca-mūlena hikkā-ruk-śvāsa-kāsa-vān || 29 ||
Ah.4.1.030a pañca-mūlena mahatā kaphārto yava-sādhitām |
Ah.4.1.030c vibaddha-varcāḥ sa-yavāṃ pippaly-āmalakaiḥ kṛtāṃ || 30 || 1070
Ah.4.1.031a yavāgūṃ sarpiṣā bhṛṣṭāṃ mala-doṣānulomanīm |
Ah.4.1.031c cavikā-pippalī-mūla-drākṣāmalaka-nāgaraiḥ || 31 ||
Ah.4.1.032a koṣṭhe vibaddhe sa-ruji pibet tu parikartini |
Ah.4.1.032c kola-vṛkṣāmla-kalaśī-dhāvanī-śrīphalaiḥ kṛtām || 32 || 1071
Ah.4.1.033a a-sveda-nidras tṛṣṇārtaḥ sitāmalaka-nāgaraiḥ |
Ah.4.1.033c sitā-badara-mṛdvīkā-śārivā-musta-candanaiḥ || 33 || 1072
310
Ah.4.1.034a tṛṣṇā-chardi-parīdāha-jvara-ghnīṃ kṣaudra-saṃyutām |
Ah.4.1.034c kuryāt peyauṣadhair eva rasa-yūṣādikān api || 34 || 1073
Ah.4.1.035a madyodbhave madya-nitye pitta-sthāna-gate kaphe |
Ah.4.1.035c grīṣme tayor vādhikayos tṛṭ-chardir-dāha-pīḍite || 35 || 1074
Ah.4.1.036a ūrdhvaṃ pravṛtte rakte ca peyāṃ necchanti teṣu tu |
Ah.4.1.036c jvarāpahaiḥ phala-rasair adbhir vā lāja-tarpaṇāt || 36 || 1075
Ah.4.1.037a pibet sa-śarkarā-kṣaudrān tato jīrṇe tu tarpaṇe |
Ah.4.1.037c yavāgvāṃ vaudanaṃ kṣud-vān aśnīyād bhṛṣṭa-taṇḍulam || 37 || 1076
Ah.4.1.038a daka-lāvaṇikair yūṣai rasair vā mudga-lāva-jaiḥ |
Ah.4.1.038c ity ayaṃ ṣaḍ-aho neyo balaṃ doṣaṃ ca rakṣatā || 38 ||
Ah.4.1.039a tataḥ pakveṣu doṣeṣu laṅghanādyaiḥ praśasyate |
Ah.4.1.039c kaṣāyo doṣa-śeṣasya pācanaḥ śamano 'tha-vā || 39 ||
Ah.4.1.040a tiktaḥ pitte viśeṣeṇa prayojyaḥ kaṭukaḥ kaphe |
Ah.4.1.040c pitta-śleṣma-hara-tve 'pi kaṣāyaḥ sa na śasyate || 40 || 1077
Ah.4.1.041a nava-jvare mala-stambhāt kaṣāyo viṣama-jvaram |
Ah.4.1.041c kurute '-ruci-hṛl-lāsa-hidhmādhmānādikān api || 41 ||
Ah.4.1.042a saptāhād auṣadhaṃ ke-cid āhur anye daśāhataḥ |
Ah.4.1.042c ke-cil laghv-anna-bhuktasya yojyam āmolbaṇe na tu || 42 || 1078
Ah.4.1.043a tīvra-jvara-parītasya doṣa-vegodaye yataḥ |
Ah.4.1.043c doṣe 'tha-vāti-nicite tandrā-staimitya-kāriṇi || 43 ||
311
Ah.4.1.044a a-pacyamānaṃ bhaiṣajyaṃ bhūyo jvalayati jvaram |
Ah.4.1.044c mṛdur jvaro laghur dehaś calitāś ca malā yadā || 44 ||
Ah.4.1.045a a-cira-jvaritasyāpi bheṣajaṃ yojayet tadā |
Ah.4.1.045c mustayā parpaṭaṃ yuktaṃ śuṇṭhyā duḥsparśayāpi vā || 45 ||
Ah.4.1.046a pākyaṃ śīta-kaṣāyaṃ vā pāṭhośīraṃ sa-vālakam |
Ah.4.1.046c pibet tad-vac ca bhūnimba-guḍūcī-musta-nāgaram || 46 ||
Ah.4.1.047a yathā-yogam ime yojyāḥ kaṣāyā doṣa-pācanāḥ |
Ah.4.1.047c jvarā-rocaka-tṛṣṇāsya-vairasyā-pakti-nāśanāḥ || 47 ||
Ah.4.1.048ab kaliṅgakāḥ paṭolasya pattraṃ kaṭuka-rohiṇī || 48ab ||
Ah.4.1.049a paṭolaṃ śārivā mustā pāṭhā kaṭuka-rohiṇī |
Ah.4.1.049c paṭola-nimba-tri-phalā-mṛdvīkā-musta-vatsakāḥ || 49 ||
Ah.4.1.050a kirātatiktam amṛtā candanaṃ viśva-bheṣajam |
Ah.4.1.050c dhātrī-mustāmṛtā-kṣaudram ardha-śloka-samāpanāḥ || 50 ||
Ah.4.1.051a pañcaite santatādīnāṃ pañcānāṃ śamanā matāḥ |
Ah.4.1.051c durālabhāmṛtā-mustā-nāgaraṃ vāta-je jvare || 51 ||
Ah.4.1.052a atha-vā pippalī-mūla-guḍūcī-viśva-bheṣajam |
Ah.4.1.052c kanīyaḥ pañca-mūlaṃ ca pitte śakrayavā ghanam || 52 || 1079
Ah.4.1.053a kaṭukā ceti sa-kṣaudraṃ mustā-parpaṭakaṃ tathā |
Ah.4.1.053c sa-dhanvayāsa-bhūnimbaṃ vatsakādyo gaṇaḥ kaphe || 53 || 1080
312
Ah.4.1.054a atha-vā vṛṣa-gāṅgeyī-śṛṅgavera-durālabhāḥ |
Ah.4.1.054c rug-vibandhānila-śleṣma-yukte dīpana-pācanam || 54 ||
Ah.4.1.055a abhayā-pippalī-mūla-śamyāka-kaṭukā-ghanam |
Ah.4.1.055c drākṣā-madhūka-madhuka-lodhra-kāśmarya-śārivāḥ || 55 ||
Ah.4.1.056a mustāmalaka-hrīvera-padma-kesara-padmakam |
Ah.4.1.056c mṛṇāla-candanośīra-nīlotpala-parūṣakam || 56 ||
Ah.4.1.057a phāṇṭo himo vā drākṣādir jātī-kusuma-vāsitaḥ |
Ah.4.1.057c yukto madhu-sitā-lājair jayaty anila-pitta-jam || 57 ||
Ah.4.1.058a jvaraṃ madātyayaṃ chardiṃ mūrchāṃ dāhaṃ śramaṃ bhramam |
Ah.4.1.058c ūrdhva-gaṃ rakta-pittaṃ ca pipāsāṃ kāmalām api || 58 || 1081
Ah.4.1.059a pācayet kaṭukāṃ piṣṭvā karpare 'bhinave śucau |
Ah.4.1.059c niṣpīḍito ghṛta-yutas tad-raso jvara-dāha-jit || 59 ||
Ah.4.1.060a kapha-vāte vacā-tiktā-pāṭhāragvadha-vatsakāḥ |
Ah.4.1.060c pippalī-cūrṇa-yukto vā kvāthaś chinnodbhavodbhavaḥ || 60 ||
Ah.4.1.061a vyāghrī-śuṇṭhy-amṛtā-kvāthaḥ pippalī-cūrṇa-saṃyutaḥ |
Ah.4.1.061c vāta-śleṣma-jvara-śvāsa-kāsa-pīnasa-śūla-jit || 61 ||
Ah.4.1.062a pathyā-kustumburī-mustā-śuṇṭhī-kaṭtṛṇa-parpaṭam |
Ah.4.1.062c sa-kaṭphala-vacā-bhārgī-devāhvaṃ madhu-hiṅgu-mat || 62 ||
Ah.4.1.063a kapha-vāta-jvara-ṣṭhīva-kukṣi-hṛt-pārśva-vedanāḥ |
Ah.4.1.063c kaṇṭhāmayāsya-śvayathu-kāsa-śvāsān niyacchati || 63 || 1082
313
Ah.4.1.064a āragvadhādiḥ sa-kṣaudraḥ kapha-pitta-jvaraṃ jayet |
Ah.4.1.064c tathā tiktā-vṛṣośīra-trāyantī-tri-phalāmṛtāḥ || 64 ||
Ah.4.1.065a paṭolātiviṣā-nimba-mūrvā-dhanvayavāsakāḥ |
Ah.4.1.065c sannipāta-jvare vyāghrī-devadāru-niśā-ghanam || 65 ||
Ah.4.1.066a paṭola-pattra-nimba-tvak-tri-phalā-kaṭukā-yutam |
Ah.4.1.066c nāgaraṃ pauṣkaraṃ mūlaṃ guḍūcī kaṇṭakārikā || 66 ||
Ah.4.1.067a sa-kāsa-śvāsa-pārśvārtau vāta-śleṣmottare jvare |
Ah.4.1.067c madhūka-puṣpa-mṛdvīkā-trāyamāṇā-parūṣakam || 67 ||
Ah.4.1.068a sośīra-tiktā-tri-phalā-kāśmaryaṃ kalpayed dhimam |
Ah.4.1.068c kaṣāyaṃ taṃ piban kāle jvarān sarvān apohati || 68 || 1083
Ah.4.1.069a jāty-āmalaka-mustāni tad-vad dhanvayavāsakam |
Ah.4.1.069c baddha-viṭ kaṭukā-drākṣā-trāyantī-tri-phalā-guḍam || 69 || 1084
Ah.4.1.070a jīrṇauṣadho 'nnaṃ peyādyam ācarec chleṣma-vān na tu |
Ah.4.1.070c peyā kaphaṃ vardhayati paṅkaṃ pāṃsuṣu vṛṣṭi-vat || 70 ||
Ah.4.1.071a śleṣmābhiṣyaṇṇa-dehānām ataḥ prāg api yojayet |
Ah.4.1.071c yūṣān kulattha-caṇaka-kalāyādi-kṛtān laghūn || 71 || 1085
Ah.4.1.072a rūkṣāṃs tikta-rasopetān hṛdyān ruci-karān paṭūn |
Ah.4.1.072c raktādyāḥ śālayo jīrṇāḥ ṣaṣṭikāś ca jvare hitāḥ || 72 ||
Ah.4.1.073a śleṣmottare vīta-tuṣās tathā vāṭī-kṛtā yavāḥ |
Ah.4.1.073c odanas taiḥ sruto dvis triḥ prayoktavyo yathā-yatham || 73 ||
314
Ah.4.1.074a doṣa-dūṣyādi-balato jvara-ghna-kvātha-sādhitaḥ |
Ah.4.1.074c mudgādyair laghubhir yūṣāḥ kulatthaiś ca jvarāpahāḥ || 74 ||
Ah.4.1.075a kāravellaka-karkoṭa-bāla-mūlaka-parpaṭaiḥ |
Ah.4.1.075c vārtāka-nimba-kusuma-paṭola-phala-pallavaiḥ || 75 ||
Ah.4.1.076a aty-anta-laghubhir māṃsair jāṅgalaiś ca hitā rasāḥ |
Ah.4.1.076c vyāghrī-parūṣa-tarkārī-drākṣāmalaka-dāḍimaiḥ || 76 ||
Ah.4.1.077a saṃskṛtāḥ pippalī-śuṇṭhī-dhānya-jīraka-saindhavaiḥ |
Ah.4.1.077c sitā-madhubhyāṃ prāyeṇa saṃyutā vā kṛtā-kṛtāḥ || 77 ||
Ah.4.1.078a an-amla-takra-siddhāni rucyāni vyañjanāni ca |
Ah.4.1.078c acchāny anala-sampannāny anu-pāne 'pi yojayet || 78 ||
Ah.4.1.079a tāni kvathita-śītaṃ ca vāri madyaṃ ca sātmyataḥ |
Ah.4.1.079c sa-jvaraṃ jvara-muktaṃ vā dinānte bhojayel laghu || 79 ||
Ah.4.1.080a śleṣma-kṣaya-vivṛddhoṣmā bala-vān analas tadā |
Ah.4.1.080c yathocite 'tha-vā kāle deśa-sātmyānurodhataḥ || 80 ||
Ah.4.1.081a prāg alpa-vahnir bhuñjāno na hy a-jīrṇena pīḍyate |
Ah.4.1.081c kaṣāya-pāna-pathyānnair daśāha iti laṅghite || 81 ||
Ah.4.1.082a sarpir dadyāt kaphe mande vāta-pittottare jvare |
Ah.4.1.082c pakveṣu doṣeṣv amṛtaṃ tad viṣopamam anya-thā || 82 ||
Ah.4.1.083a daśāhe syād atīte 'pi jvaropadrava-vṛddhi-kṛt |
Ah.4.1.083c laṅghanādi-kramaṃ tatra kuryād ā-kapha-saṅkṣayāt || 83 ||
315
Ah.4.1.084a deha-dhātv-a-bala-tvāc ca jvaro jīrṇo 'nuvartate |
Ah.4.1.084c rūkṣaṃ hi tejo jvara-kṛt tejasā rūkṣitasya ca || 84 ||
Ah.4.1.085a vamana-sveda-kālāmbu-kaṣāya-laghu-bhojanaiḥ |
Ah.4.1.085c yaḥ syād ati-balo dhātuḥ saha-cārī sadā-gatiḥ || 85 ||
Ah.4.1.086a tasya saṃśamanaṃ sarpir dīptasyevāmbu veśmanaḥ |
Ah.4.1.086c vāta-pitta-jitām agryaṃ saṃskāraṃ cānurudhyate || 86 || 1086
Ah.4.1.087a su-tarāṃ tad dhy ato dadyād yathā-svauṣadha-sādhitam |
Ah.4.1.087c viparītaṃ jvaroṣmāṇaṃ jayet pittaṃ ca śaityataḥ || 87 ||
Ah.4.1.088a snehād vātaṃ ghṛtaṃ tulyaṃ yoga-saṃskārataḥ kapham |
Ah.4.1.088c pūrve kaṣāyāḥ sa-ghṛtāḥ sarve yojyā yathā-malam || 88 ||
Ah.4.1.089a tri-phalā-picumanda-tvaṅ-madhukaṃ bṛhatī-dvayam |
Ah.4.1.089c sa-masūra-dalaṃ kvāthaḥ sa-ghṛto jvara-kāsa-hā || 89 ||
Ah.4.1.090a pippalīndrayava-dhāvani-tiktā-śārivāmalaka-tāmalakībhiḥ |
Ah.4.1.090c bilva-musta-hima-pālani-sevyair drākṣayātiviṣayā sthirayā ca || 90 ||
Ah.4.1.091a ghṛtam āśu nihanti sādhitaṃ jvaram agniṃ viṣamaṃ halīmakam |
Ah.4.1.091c a-ruciṃ bhṛśa-tāpam aṃsayor vamathuṃ pārśva-śiro-rujaṃ kṣayam || 91 || 1087
Ah.4.1.092a tailvakaṃ pavana-janmani jvare yojayet trivṛtayā viyojitam |
Ah.4.1.092c tiktakaṃ vṛṣa-ghṛtaṃ ca paittike yac ca pālanikayā śṛtaṃ haviḥ || 92 ||
Ah.4.1.093a viḍaṅga-sauvarcala-cavya-pāṭhā-vyoṣāgni-sindhūdbhava-yāva-śūkaiḥ |
Ah.4.1.093c palāṃśakaiḥ kṣīra-samaṃ ghṛtasya prasthaṃ pacej jīrṇa-kapha-jvara-ghnam || 93 || 1088
316
Ah.4.1.094a guḍūcyā rasa-kalkābhyāṃ tri-phalāyā vṛṣasya vā |
Ah.4.1.094c mṛdvīkāyā balāyāś ca snehāḥ siddhā jvara-cchidaḥ || 94 ||
Ah.4.1.095a jīrṇe ghṛte ca bhuñjīta mṛdu-māṃsa-rasaudanam |
Ah.4.1.095c balaṃ hy alaṃ doṣa-haraṃ paraṃ tac ca bala-pradam || 95 || 1089
Ah.4.1.096a kapha-pitta-harā mudga-kāravellādi-jā rasāḥ |
Ah.4.1.096c prāyeṇa tasmān na hitā jīrṇe vātottare jvare || 96 ||
Ah.4.1.097a śūlodāvarta-viṣṭambha-jananā jvara-vardhanāḥ |
Ah.4.1.097c na śāmyaty evam api cej jvaraḥ kurvīta śodhanam || 97 ||
Ah.4.1.098a śodhanārhasya vamanaṃ prāg uktaṃ tasya yojayet |
Ah.4.1.098c āmāśaya-gate doṣe balinaḥ pālayan balam || 98 ||
Ah.4.1.099a pakve tu śithile doṣe jvare vā viṣa-madya-je |
Ah.4.1.099c modakaṃ tri-phalā-śyāmā-trivṛt-pippali-kesaraiḥ || 99 ||
Ah.4.1.100a sa-sitā-madhubhir dadyād vyoṣādyaṃ vā virecanam |
Ah.4.1.100c drākṣā-dhātrī-rasaṃ tad-vat sa-drākṣāṃ vā harītakīm || 100 ||
Ah.4.1.100.1and1ab lihyād vā traivṛtaṃ cūrṇaṃ saṃyuktaṃ madhu-sarpiṣā || 100-1+1ab ||
Ah.4.1.101a āragvadhaṃ vā payasā mṛdvīkānāṃ rasena vā |
Ah.4.1.101c tri-phalāṃ trāyamāṇāṃ vā payasā jvaritaḥ pibet || 101 ||
Ah.4.1.102a viriktānāṃ ca saṃsargī maṇḍa-pūrvā yathā-kramam |
Ah.4.1.102c cyavamānaṃ jvarotkliṣṭam upekṣeta malaṃ sadā || 102 ||
317
Ah.4.1.103a pakvo 'pi hi vikurvīta doṣaḥ koṣṭhe kṛtāspadaḥ |
Ah.4.1.103c atipravartamānaṃ vā pācayan saṅgrahaṃ nayet || 103 ||
Ah.4.1.104a āma-saṅgrahaṇe doṣā doṣopakrama īritāḥ |
Ah.4.1.104c pāyayed doṣa-haraṇaṃ mohād āma-jvare tu yaḥ || 104 || 1090
Ah.4.1.105a prasuptaṃ kṛṣṇa-sarpaṃ sa karāgreṇa parāmṛśet |
Ah.4.1.105c jvara-kṣīṇasya na hitaṃ vamanaṃ na virecanam || 105 ||
Ah.4.1.106a kāmaṃ tu payasā tasya nirūhair vā haren malān |
Ah.4.1.106c kṣīrocitasya prakṣīṇa-śleṣmaṇo dāha-tṛḍ-vataḥ || 106 ||
Ah.4.1.107a kṣīraṃ pittānilārtasya pathyam apy atisāriṇaḥ |
Ah.4.1.107c tad vapur laṅghanottaptaṃ pluṣṭaṃ vanam ivāgninā || 107 ||
Ah.4.1.108a divyāmbu jīvayet tasya jvaraṃ cāśu niyacchati |
Ah.4.1.108c saṃskṛtaṃ śītam uṣṇaṃ vā tasmād dhāroṣṇam eva vā || 108 || 1091
Ah.4.1.109a vibhajya kāle yuñjīta jvariṇaṃ hanty ato 'nya-thā |
Ah.4.1.109c payaḥ sa-śuṇṭhī-kharjūra-mṛdvīkā-śarkarā-ghṛtam || 109 ||
Ah.4.1.110a śṛta-śītaṃ madhu-yutaṃ tṛḍ-dāha-jvara-nāśanam |
Ah.4.1.110c tad-vad drākṣā-balā-yaṣṭī-śārivā-kaṇa-candanaiḥ || 110 ||
Ah.4.1.111a catur-guṇenāmbhasā vā pippalyā vā śṛtaṃ pibet |
Ah.4.1.111c kāsāc chvāsāc chiraḥ-śūlāt pārśva-śūlāc cira-jvarāt || 111 ||
Ah.4.1.112a mucyate jvaritaḥ pītvā pañca-mūlī-śṛtaṃ payaḥ |
Ah.4.1.112c śṛtam eraṇḍa-mūlena bāla-bilvena vā jvarāt || 112 ||
318
Ah.4.1.113a dhāroṣṇaṃ vā payaḥ pītvā vibaddhānila-varcasaḥ |
Ah.4.1.113c sa-rakta-picchātisṛteḥ sa-tṛṭ-śūla-pravāhikāt || 113 ||
Ah.4.1.114a siddhaṃ śuṇṭhī-balā-vyāghrī-gokaṇṭaka-guḍaiḥ payaḥ |
Ah.4.1.114c śopha-mūtra-śakṛd-vāta-vibandha-jvara-kāsa-jit || 114 ||
Ah.4.1.115a vṛścīva-bilva-varṣābhū-sādhitaṃ jvara-śopha-nut |
Ah.4.1.115c śiṃśipā-sāra-siddhaṃ ca kṣīram āśu jvarāpaham || 115 || 1092
Ah.4.1.116a nirūhas tu balaṃ vahniṃ vi-jvara-tvaṃ mudaṃ rucim |
Ah.4.1.116c doṣe yuktaḥ karoty āśu pakve pakvāśayaṃ gate || 116 ||
Ah.4.1.117a pittaṃ vā kapha-pittaṃ vā pakvāśaya-gataṃ haret |
Ah.4.1.117c sraṃsanaṃ trīn api malān vastiḥ pakvāśayāśrayān || 117 || 1093
Ah.4.1.118a prakṣīṇa-kapha-pittasya trika-pṛṣṭha-kaṭī-grahe |
Ah.4.1.118c dīptāgner baddha-śakṛtaḥ prayuñjītānuvāsanam || 118 ||
Ah.4.1.119a paṭola-nimba-cchadana-kaṭukā-caturaṅgulaiḥ |
Ah.4.1.119c sthirā-balā-gokṣuraka-madanośīra-vālakaiḥ || 119 ||
Ah.4.1.120a payasy ardhodake kvāthaṃ kṣīra-śeṣaṃ vimiśritam |
Ah.4.1.120c kalkitair musta-madana-kṛṣṇā-madhuka-vatsakaiḥ || 120 ||
Ah.4.1.121a vastiṃ madhu-ghṛtābhyāṃ ca pīḍayej jvara-nāśanam |
Ah.4.1.121c catasraḥ parṇinīr yaṣṭī-phalośīra-nṛpadrumān || 121 ||
Ah.4.1.122a kvāthayet kalkayed yaṣṭī-śatāhvā-phalinī-phalam |
Ah.4.1.122c mustaṃ ca vastiḥ sa-guḍa-kṣaudra-sarpir jvarāpahaḥ || 122 ||
319
Ah.4.1.123a jīvantīṃ madanaṃ medāṃ pippalīṃ madhukaṃ vacām |
Ah.4.1.123c ṛddhiṃ rāsnāṃ balāṃ bilvaṃ śatapuṣpāṃ śatāvarīm || 123 ||
Ah.4.1.124a piṣṭvā kṣīraṃ jalaṃ sarpis tailaṃ caika-tra sādhitam |
Ah.4.1.124c jvare 'nuvāsanaṃ dadyād yathā-snehaṃ yathā-malam || 124 || 1094
Ah.4.1.125a ye ca siddhiṣu vakṣyante vastayo jvara-nāśanāḥ |
Ah.4.1.125c śiro-rug-gaurava-śleṣma-haram indriya-bodhanam || 125 ||
Ah.4.1.126a jīrṇa-jvare ruci-karaṃ dadyān nasyaṃ virecanam |
Ah.4.1.126c snaihikaṃ śūnya-śiraso dāhārte pitta-nāśanam || 126 ||
Ah.4.1.127a dhūma-gaṇḍūṣa-kavaḍān yathā-doṣaṃ ca kalpayet |
Ah.4.1.127c pratiśyāyāsya-vairasya-śiraḥ-kaṇṭhāmayāpahān || 127 ||
Ah.4.1.128a a-rucau mātuluṅgasya kesaraṃ sājya-saindhavam |
Ah.4.1.128c dhātrī-drākṣā-sitānāṃ vā kalkam āsyena dhārayet || 128 ||
Ah.4.1.129a yathopaśaya-saṃsparśān śītoṣṇa-dravya-kalpitān |
Ah.4.1.129c abhyaṅgālepa-sekādīñ jvare jīrṇe tvag-āśrite || 129 ||
Ah.4.1.130a kuryād añjana-dhūmāṃś ca tathaivāgantu-je 'pi tān |
Ah.4.1.130c dāhe sahasra-dhautena sarpiṣābhyaṅgam ācaret || 130 ||
Ah.4.1.131a sūtroktaiś ca gaṇais tais tair madhurāmla-kaṣāyakaiḥ |
Ah.4.1.131c dūrvādibhir vā pitta-ghnaiḥ śodhanādi-gaṇoditaiḥ || 131 ||
Ah.4.1.132a śīta-vīryair hima-sparśaiḥ kvātha-kalkī-kṛtaiḥ pacet |
Ah.4.1.132c tailaṃ sa-kṣīram abhyaṅgāt sadyo dāha-jvaropaham || 132 ||
320
Ah.4.1.133a śiro gātraṃ ca tair eva nāti-piṣṭaiḥ pralepayet |
Ah.4.1.133c tat-kvāthena parīṣekam avagāhaṃ ca yojayet || 133 ||
Ah.4.1.134a tathāranāla-salila-kṣīra-śukta-ghṛtādibhiḥ |
Ah.4.1.134c kapittha-mātuluṅgāmla-vidārī-lodhra-dāḍimaiḥ || 134 ||
Ah.4.1.135a badarī-pallavotthena phenenāriṣṭakasya vā |
Ah.4.1.135c lipte 'ṅge dāha-ruṅ-mohāś chardis tṛṣṇā ca śāmyati || 135 || 1095
Ah.4.1.136a yo varṇitaḥ pitta-haro doṣopakramaṇe kramaḥ |
Ah.4.1.136c taṃ ca śīlayataḥ śīghraṃ sa-dāho naśyati jvaraḥ || 136 ||
Ah.4.1.137a vīryoṣṇair uṣṇa-saṃsparśais tagarāguru-kuṅkumaiḥ |
Ah.4.1.137c kuṣṭha-sthauṇeya-śaileya-saralāmaradārubhiḥ || 137 ||
Ah.4.1.138a nakha-rāsnā-pura-vacā-caṇḍailā-dvaya-corakaiḥ |
Ah.4.1.138c pṛthvīkā-śigru-surasā-hiṃsrā-dhyāmaka-sarṣapaiḥ || 138 || 1096
Ah.4.1.139a daśa-mūlāmṛtairaṇḍa-dvaya-pattūra-rohiṣaiḥ |
Ah.4.1.139c tamāla-pattra-bhūtīka-śallakī-dhānya-dīpyakaiḥ || 139 || 1097
Ah.4.1.140a miśi-māṣa-kulatthāgni-prakīryā-nākulī-dvayaiḥ |
Ah.4.1.140c anyaiś ca tad-vidhair dravyaiḥ śīte tailaṃ jvare pacet || 140 ||
Ah.4.1.141a kvathitaiḥ kalkitair yuktaiḥ surā-sauvīrakādibhiḥ |
Ah.4.1.141c tenābhyañjyāt sukhoṣṇena taiḥ su-piṣṭaiś ca lepayet || 141 || 1098
Ah.4.1.142a kavoṣṇais taiḥ parīṣekam avagāhaṃ ca kalpayet |
Ah.4.1.142c kevalair api tad-vac ca śukta-go-mūtra-mastubhiḥ || 142 ||
321
Ah.4.1.143a āragvadhādi-vargaṃ ca pānābhyañjana-lepane |
Ah.4.1.143c dhūpān aguru-jān yāṃś ca vakṣyante viṣama-jvare || 143 || 1099
Ah.4.1.144a agny-an-agni-kṛtān svedān svedi bheṣaja-bhojanan |
Ah.4.1.144c garbha-bhū-veśma-śayanaṃ kutha-kambala-rallakān || 144 ||
Ah.4.1.145a nir-dhūma-dīptair aṅgārair hasantīś ca hasantikāḥ |
Ah.4.1.145c madyaṃ sa-try-ūṣaṇaṃ takraṃ kulattha-vrīhi-kodravān || 145 ||
Ah.4.1.146a saṃśīlayed vepathu-mān yac cānyad api pittalam |
Ah.4.1.146c dayitāḥ stana-śālinyaḥ pīnā vibhrama-bhūṣaṇāḥ || 146 || 1100
Ah.4.1.147a yauvanāsava-mattāś ca tam āliṅgeyur aṅganāḥ |
Ah.4.1.147c vīta-śītaṃ ca vijñāya tās tato 'panayet punaḥ || 147 || 1101
Ah.4.1.148a vardhanenaika-doṣasya kṣapaṇenocchritasya vā |
Ah.4.1.148c kapha-sthānānupūrvyā vā tulya-kakṣāñ jayen malān || 148 || 1102
Ah.4.1.148and1a śamayet pittam evādau jvareṣu samavāyiṣu |
Ah.4.1.148and1c dur-nivāra-taraṃ tad dhi jvarārtānāṃ viśeṣataḥ || 148+1 ||
Ah.4.1.148and2ab chardi-mūrchā-pipāsādīn a-virodhāñ jvarasya tu || 148+2ab ||
Ah.4.1.149a sannipāta-jvarasyānte karṇa-mūle su-dāruṇaḥ |
Ah.4.1.149c śophaḥ sañjāyate yena kaś-cid eva vimucyate || 149 || 1103
Ah.4.1.150a raktāvasecanaiḥ śīghraṃ sarpiḥ-pānaiś ca taṃ jayet |
Ah.4.1.150c pradehaiḥ kapha-pitta-ghnair nāvanaiḥ kavaḍa-grahaiḥ || 150 || 1104
322
Ah.4.1.151a śītoṣṇa-snigdha-rūkṣādyair jvaro yasya na śāmyati |
Ah.4.1.151c śākhānusārī tasyāśu muñced bāhvoḥ kramāt sirām || 151 ||
Ah.4.1.152a ayam eva vidhiḥ kāryo viṣame 'pi yathā-yatham |
Ah.4.1.152c jvare vibhajya vātādīn yaś cān-antaram ucyate || 152 || 1105
Ah.4.1.153a paṭola-kaṭukā-mustā-prāṇadā-madhukaiḥ kṛtāḥ |
Ah.4.1.153c tri-catuḥ-pañca-śaḥ kvāthā viṣama-jvara-nāśanāḥ || 153 ||
Ah.4.1.154a yojayet tri-phalāṃ pathyāṃ guḍūcīṃ pippalīṃ pṛthak |
Ah.4.1.154c tais tair vidhānaiḥ sa-guḍaṃ bhallātakam athāpi vā || 154 ||
Ah.4.1.155a laṅghanaṃ bṛṃhaṇaṃ vādau jvarāgamana-vāsare |
Ah.4.1.155c prātaḥ sa-tailaṃ laśunaṃ prāg-bhaktaṃ vā tathā ghṛtam || 155 || 1106
Ah.4.1.156a jīrṇaṃ tad-vad dadhi payas takraṃ sarpiś ca ṣaṭ-palam |
Ah.4.1.156c kalyāṇakaṃ pañca-gavyaṃ tiktākhyaṃ vṛṣa-sādhitam || 156 ||
Ah.4.1.157a tri-phalā-kola-tarkārī-kvāthe dadhnā śṛtaṃ ghṛtam |
Ah.4.1.157c tilvaka-tvak-kṛtāvāpaṃ viṣama-jvara-jit param || 157 ||
Ah.4.1.158a surāṃ tīkṣṇaṃ ca yan madyaṃ śikhi-tittiri-dakṣa-jam |
Ah.4.1.158c māṃsaṃ medyoṣṇa-vīryaṃ ca sahānnena pra-kāmataḥ || 158 || 1107
Ah.4.1.159a sevitvā tad-ahaḥ svapyād atha-vā punar ullikhet |
Ah.4.1.159c sarpiṣo mahatīṃ mātrāṃ pītvā vā chardayet punaḥ || 159 ||
Ah.4.1.160a nīlinīm ajagandhāṃ ca trivṛtāṃ kaṭu-rohiṇīm |
Ah.4.1.160c pibej jvarasyāgamane sneha-svedopapāditaḥ || 160 ||
323
Ah.4.1.161a manohvā saindhavaṃ kṛṣṇā tailena nayanāñjanam |
Ah.4.1.161c yojyaṃ hiṅgu-samā vyāghrī-vasā nasyaṃ sa-saindhavam || 161 ||
Ah.4.1.162a purāṇa-sarpiḥ siṃhasya vasā tad-vat sa-saindhavā |
Ah.4.1.162c palaṅkaṣā nimba-pattraṃ vacā kuṣṭhaṃ harītakī || 162 ||
Ah.4.1.163a sarṣapāḥ sa-yavāḥ sarpir dhūpo viḍ vā biḍāla-jā |
Ah.4.1.163c pura-dhyāma-vacā-sarja-nimbārkāguru-dārubhiḥ || 163 ||
Ah.4.1.164a dhūpo jvareṣu sarveṣu kāryo 'yam a-parājitaḥ |
Ah.4.1.164c dhūpa-nasyāñjanottrāsā ye coktāś citta-vaikṛte || 164 || 1108
Ah.4.1.165a daivāśrayaṃ ca bhaiṣajyaṃ jvarān sarvān vyapohati |
Ah.4.1.165c viśeṣād viṣamān prāyas te hy āgantv-anubandha-jāḥ || 165 ||
Ah.4.1.166a yathā-svaṃ ca sirāṃ vidhyed a-śāntau viṣama-jvare |
Ah.4.1.166c kevalānila-vīsarpa-visphoṭābhihata-jvare || 166 || 1109
Ah.4.1.167a sarpiḥ-pāna-himālepa-seka-māṃsa-rasāśanam |
Ah.4.1.167c kuryād yathā-svam uktaṃ ca rakta-mokṣādi sādhanam || 167 || 1110
Ah.4.1.168a grahotthe bhūta-vidyoktaṃ bali-mantrādi sādhanam |
Ah.4.1.168c oṣadhi-gandha-je pitta-śamanaṃ viṣa-jid viṣe || 168 || 1111
Ah.4.1.169a iṣṭair arthair mano-jñaiś ca yathā-doṣa-śamena ca |
Ah.4.1.169c hitā-hita-vivekaiś ca jvaraṃ krodhādi-jaṃ jayet || 169 ||
Ah.4.1.170a krodha-jo yāti kāmena śāntiṃ krodhena kāma-jaḥ |
Ah.4.1.170c bhaya-śokodbhavau tābhyāṃ bhī-śokābhyāṃ tathetarau || 170 ||
324
Ah.4.1.171a śāpātharvaṇa-mantrotthe vidhir daiva-vyapāśrayaḥ |
Ah.4.1.171c te jvarāḥ kevalāḥ pūrvaṃ vyāpyante 'n-antaram malaiḥ || 171 ||
Ah.4.1.172a tasmād doṣānusāreṇa teṣv āhārādi kalpayet |
Ah.4.1.172c na hi jvaro 'nubadhnāti mārutādyair vinā kṛtaḥ || 172 ||
Ah.4.1.173a jvara-kāla-smṛtiṃ cāsya hāribhir viṣayair haret |
Ah.4.1.173c karuṇārdraṃ manaḥ śuddhaṃ sarva-jvara-vināśanam || 173 || 1112
Ah.4.1.174a tyajed ā-bala-lābhāc ca vyāyāma-snāna-maithunam |
Ah.4.1.174c gurv-a-sātmya-vidāhy annaṃ yac cānyaj jvara-kāraṇam || 174 ||
Ah.4.1.175a na vi-jvaro 'pi sahasā sarvānnīno bhavet tathā |
Ah.4.1.175c nivṛtto 'pi jvaraḥ śīghraṃ vyāpādayati dur-balam || 175 || 1113
Ah.4.1.176a sadyaḥ prāṇa-haro yasmāt tasmāt tasya viśeṣataḥ |
Ah.4.1.176c tasyāṃ tasyām avasthāyāṃ tat tat kuryād bhiṣag-jitam || 176 || 1114
Ah.4.1.177a oṣadhayo maṇayaś ca su-mantrāḥ sādhu-guru-dvi-ja-daivata-pūjāḥ |
Ah.4.1.177c prīti-karā manaso viṣayāś ca ghnanty api viṣṇu-kṛtaṃ jvaram ugram || 177 || 1115
  1. Ah.4.1.002v/ 1-2dv ārogyārthaṃ kriyā-kramaḥ
  2. Ah.4.1.010v/ 1-10av āmena bhasmanevāgnau
  3. Ah.4.1.011v/ 1-11av tṛṣyann alpālpam uṣṇāmbu
  4. Ah.4.1.019v/ 1-19dv jaṅghā-pārśvāsthi-śūlini
  5. Ah.4.1.021v/ 1-21dv yavāgūs tiktako rasaḥ
  6. Ah.4.1.023v/ 1-23bv śamanaṃ yan na karṣaṇam
  7. Ah.4.1.030v/ 1-30dv pippaly-āmalakaiḥ śṛtāṃ
  8. Ah.4.1.032v/ 1-32dv -dhāvanī-śrī-balā-kṛtām
  9. Ah.4.1.033v/ 1-33av a-sveda-nidrā-tṛṣṇārtaḥ
  10. Ah.4.1.034v/ 1-34av tṛṣṇā-chardi-parīvāra- 1-34av tṛṣṇā-chardi-paro dāha-
  11. Ah.4.1.035v/ 1-35dv tṛṭ-chardi-dāha-pīḍite
  12. Ah.4.1.036v/ 1-36dv adbhir vā lāja-tarpaṇam
  13. Ah.4.1.037v/ 1-37av pibet sa-śarkarā-kṣaudraṃ 1-37bv tato jīrṇe ca tarpaṇe 1-37cv yavāgvām odanaṃ kṣud-vān 1-37cv yavāgvāṃ caudanaṃ kṣud-vān
  14. Ah.4.1.040v/ 1-40dv kaṣāyas tu na śasyate
  15. Ah.4.1.042v/ 1-42bv āhuś cānye daśāhataḥ
  16. Ah.4.1.052v/ 1-52dv pitte kṣaudra-samanvitāḥ
  17. Ah.4.1.053v/ 1-53av kaliṅga-musta-kaṭukā
  18. Ah.4.1.058v/ 1-58av jvaraṃ madātyayaṃ chardir
  19. Ah.4.1.063v/ 1-63av kapha-vāta-jvare ṣṭheva-
  20. Ah.4.1.068v/ 1-68dv jvarān sarvān vyapohati
  21. Ah.4.1.069v/ 1-69dv -trāyantī-tri-phalā-guḍān 1-69dv -trāyantī-tri-phalā-guḍāḥ
  22. Ah.4.1.071v/ 1-71av śleṣmābhiṣava-dehānām 1-71av śleṣmābhispanda-dehānām
  23. Ah.4.1.086v/ 1-86dv saṃskāram anurudhyate
  24. Ah.4.1.091v/ 1-91bv jvaram ugraṃ viṣamaṃ halīmakam
  25. Ah.4.1.093v/ 1-93cv palāṃśikaiḥ kṣīra-samaṃ ghṛtasya
  26. Ah.4.1.095v/ 1-95bv mṛdu-māṃsa-rasāśanam
  27. Ah.4.1.104v/ 1-104av āma-saṅgrahaṇād doṣo 1-104bv doṣopakrama īritaḥ
  28. Ah.4.1.108v/ 1-108dv tad-vad dhāroṣṇam eva vā
  29. Ah.4.1.115v/ 1-115cv śiṃśipā-sāra-siddhaṃ vā
  30. Ah.4.1.117v/ 1-117dv vastiḥ pakvāśayāśritān
  31. Ah.4.1.124v/ 1-124cv jvare 'nuvāsanaṃ dadyāt 1-124dv tathā snehaṃ yathā malam 1-124dv yathā-doṣaṃ yathā-balam
  32. Ah.4.1.135v/ 1-135bv phenenāriṣṭakasya ca 1-135bv phenenāriṣṭa-jena vā
  33. Ah.4.1.138v/ 1-138av nakha-rāsnā-mukha-vacā-
  34. Ah.4.1.139v/ 1-139cv tamāla-pattra-pūtīka-
  35. Ah.4.1.141v/ 1-141cv tenābhyajya sukhoṣṇena
  36. Ah.4.1.143v/ 1-143cv dhūpān aguru-jān ye ca
  37. Ah.4.1.146v/ 1-146av bhajec chītārdito yuktyā
  38. Ah.4.1.147v/ 1-147cv vīta-śītaṃ tu viyatās
  39. Ah.4.1.148v/ 1-148bv kṣapaṇenocchritasya ca
  40. Ah.4.1.149v/ 1-149cv śophaḥ sañjāyate tena 1-149dv kaś-cid eva pramucyate
  41. Ah.4.1.150v/ 1-150cv pradehaiḥ kapha-vāta-ghnair
  42. Ah.4.1.152v/ 1-152bv viṣame ca yathā-yatham
  43. Ah.4.1.155v/ 1-155av laṅghanaṃ bṛṃhaṇaṃ vāpi
  44. Ah.4.1.158v/ 1-158bv śikhi-tittiri-kukkuṭāt 1-158cv māṃsaṃ madhyoṣṇa-vīryaṃ ca 1-158cv māṃsaṃ medhyoṣṇa-vīryaṃ ca
  45. Ah.4.1.164v/ 1-164bv prayoktavyo '-parājitaḥ 1-164cv dhūpa-nasyāñjana-trāsā
  46. Ah.4.1.166v/ 1-166bv a-śānte viṣama-jvare 1-166dv -visphoṭābhihate jvare
  47. Ah.4.1.167v/ 1-167av sarpiḥ-pānaṃ himālepa- 1-167bv -sekān māṃsa-rasāśanam
  48. Ah.4.1.168v/ 1-168cv auṣadhi-gandha-je pitta-
  49. Ah.4.1.173v/ 1-173dv sarva-jvara-vimokṣaṇam
  50. Ah.4.1.175v/ 1-175bv sarvānnīno bhavet tadā 1-175cv nivṛtto hi jvaraḥ śīghraṃ
  51. Ah.4.1.176v/ 1-176dv tat tat kuryāc cikitsitam
  52. Ah.4.1.177v/ 1-177av auṣadhayo maṇayaś ca su-mantrāḥ