306 
          
            
          
            
          
            
          
            
          
            
          
            
          
            
        
      Ah.3.16.054a pittādibhir dvā-daśabhir miśrāṇāṃ miśritaiś ca taiḥ |
            Ah.3.16.054c miśraiḥ pittādibhis tad-van miśraṇābhir aneka-dhā || 54 ||
          Ah.3.16.055a tāratamya-vikalpāc ca yāty āvṛtir a-saṅkhya-tām |
            Ah.3.16.055c tāṃ lakṣayed avahito yathā-svaṃ lakṣaṇodayāt || 55 ||
          Ah.3.16.056a śanaiḥ śanaiś copaśayād gūḍhām api muhur muhuḥ |
            Ah.3.16.056c viśeṣāj jīvitaṃ prāṇa udāno balam ucyate || 56 ||
          Ah.3.16.057a syāt tayoḥ pīḍanād dhānir āyuṣaś ca balasya ca |
            Ah.3.16.057c āvṛtā vāyavo '-jñātā jñātā vā vatsaraṃ sthitāḥ || 57 ||
          Ah.3.16.058a prayatnenāpi duḥ-sādhyā bhaveyur vān-upakramāḥ |
            Ah.3.16.058c vidradhi-plīha-hṛd-roga-gulmāgni-sadanādayaḥ || 58 ||
          Ah.3.16.058ū̆ab bhavanty upadravās teṣām āvṛtānām upekṣaṇāt || 58ū̆ab ||
          Ah.3.16.058ū̆and1a vyādhīnāṃ saṃśayaṃ chettum anyato yo '-pramatta-vān |
            Ah.3.16.058ū̆and1c nidānaṃ satataṃ tena cintanīyaṃ vipaścitā || 58ū̆+1
              ||
          Part 4
Cikitsāsthānam
K edn 309-432Chapter 1
Atha jvaracikitsādhyāyaḥ
K edn 309-325Ah.4.1.001a āmāśaya-stho hatvāgniṃ sāmo mārgān pidhāya yat |
            Ah.4.1.001c vidadhāti jvaraṃ doṣas tasmāt kurvīta laṅghanam || 1 ||
          Ah.4.1.002a prāg-rūpeṣu jvarādau vā balaṃ yatnena pālayan |
            Ah.4.1.002c balādhiṣṭhānam ārogyam ārogyārthaḥ kriyā-kramaḥ || 2 || 1064
          Ah.4.1.003a laṅghanaiḥ kṣapite doṣe dīpte 'gnau lāghave sati |
            Ah.4.1.003c svāsthyaṃ kṣut tṛḍ ruciḥ paktir balam ojaś ca jāyate || 3 ||
          - Ah.4.1.002v/ 1-2dv ārogyārthaṃ kriyā-kramaḥ↩
