322
Ah.4.1.151a śītoṣṇa-snigdha-rūkṣādyair jvaro yasya na śāmyati |
Ah.4.1.151c śākhānusārī tasyāśu muñced bāhvoḥ kramāt sirām || 151 ||
Ah.4.1.152a ayam eva vidhiḥ kāryo viṣame 'pi yathā-yatham |
Ah.4.1.152c jvare vibhajya vātādīn yaś cān-antaram ucyate || 152 || 1105
Ah.4.1.153a paṭola-kaṭukā-mustā-prāṇadā-madhukaiḥ kṛtāḥ |
Ah.4.1.153c tri-catuḥ-pañca-śaḥ kvāthā viṣama-jvara-nāśanāḥ || 153 ||
Ah.4.1.154a yojayet tri-phalāṃ pathyāṃ guḍūcīṃ pippalīṃ pṛthak |
Ah.4.1.154c tais tair vidhānaiḥ sa-guḍaṃ bhallātakam athāpi vā || 154 ||
Ah.4.1.155a laṅghanaṃ bṛṃhaṇaṃ vādau jvarāgamana-vāsare |
Ah.4.1.155c prātaḥ sa-tailaṃ laśunaṃ prāg-bhaktaṃ vā tathā ghṛtam || 155 || 1106
Ah.4.1.156a jīrṇaṃ tad-vad dadhi payas takraṃ sarpiś ca ṣaṭ-palam |
Ah.4.1.156c kalyāṇakaṃ pañca-gavyaṃ tiktākhyaṃ vṛṣa-sādhitam || 156 ||
Ah.4.1.157a tri-phalā-kola-tarkārī-kvāthe dadhnā śṛtaṃ ghṛtam |
Ah.4.1.157c tilvaka-tvak-kṛtāvāpaṃ viṣama-jvara-jit param || 157 ||
Ah.4.1.158a surāṃ tīkṣṇaṃ ca yan madyaṃ śikhi-tittiri-dakṣa-jam |
Ah.4.1.158c māṃsaṃ medyoṣṇa-vīryaṃ ca sahānnena pra-kāmataḥ || 158 || 1107
Ah.4.1.159a sevitvā tad-ahaḥ svapyād atha-vā punar ullikhet |
Ah.4.1.159c sarpiṣo mahatīṃ mātrāṃ pītvā vā chardayet punaḥ || 159 ||
Ah.4.1.160a nīlinīm ajagandhāṃ ca trivṛtāṃ kaṭu-rohiṇīm |
Ah.4.1.160c pibej jvarasyāgamane sneha-svedopapāditaḥ || 160 ||
  1. Ah.4.1.152v/ 1-152bv viṣame ca yathā-yatham
  2. Ah.4.1.155v/ 1-155av laṅghanaṃ bṛṃhaṇaṃ vāpi
  3. Ah.4.1.158v/ 1-158bv śikhi-tittiri-kukkuṭāt 1-158cv māṃsaṃ madhyoṣṇa-vīryaṃ ca 1-158cv māṃsaṃ medhyoṣṇa-vīryaṃ ca