308
Ah.4.1.014a uṣṇam evaṅ-guṇa-tve 'pi yuñjyān naikānta-pittale |
Ah.4.1.014c udrikta-pitte davathu-dāha-mohātisāriṇi || 14 ||
Ah.4.1.015a viṣa-madyotthite grīṣme kṣata-kṣīṇe 'sra-pittini |
Ah.4.1.015c ghana-candana-śuṇṭhy-ambu-parpaṭośīra-sādhitam || 15 ||
Ah.4.1.016a śītaṃ tebhyo hitaṃ toyaṃ pācanaṃ tṛḍ-jvarāpaham |
Ah.4.1.016c ūṣmā pittād ṛte nāsti jvaro nāsty ūṣmaṇā vinā || 16 ||
Ah.4.1.017a tasmāt pitta-viruddhāni tyajet pittādhike 'dhikam |
Ah.4.1.017c snānābhyaṅga-pradehāṃś ca pariśeṣaṃ ca laṅghanam || 17 ||
Ah.4.1.018a a-jīrṇa iva śūla-ghnaṃ sāme tīvra-ruji jvare |
Ah.4.1.018c na pibed auṣadhaṃ tad dhi bhūya evāmam āvahet || 18 ||
Ah.4.1.019a āmābhibhūta-koṣṭhasya kṣīraṃ viṣam aher iva |
Ah.4.1.019c sodarda-pīnasa-śvāse jaṅghā-parvāsthi-śūlini || 19 || 1067
Ah.4.1.020a vāta-śleṣmātmake svedaḥ praśastaḥ sa pravartayet |
Ah.4.1.020c sveda-mūtra-śakṛd-vātān kuryād agneś ca pāṭavam || 20 ||
Ah.4.1.021a snehoktam ācāra-vidhiṃ sarva-śaś cānupālayet |
Ah.4.1.021c laṅghanaṃ svedanaṃ kālo yavāgvas tiktako rasaḥ || 21 || 1068
Ah.4.1.022a malānāṃ pācanāni syur yathāvasthaṃ krameṇa vā |
Ah.4.1.022c śuddha-vāta-kṣayāgantu-jīrṇa-jvariṣu laṅghanam || 22 ||
Ah.4.1.023a neṣyate teṣu hi hitaṃ śamanaṃ yan na karśanam |
Ah.4.1.023c tatra sāma-jvarākṛtyā jānīyād a-viśoṣitam || 23 || 1069
  1. Ah.4.1.019v/ 1-19dv jaṅghā-pārśvāsthi-śūlini
  2. Ah.4.1.021v/ 1-21dv yavāgūs tiktako rasaḥ
  3. Ah.4.1.023v/ 1-23bv śamanaṃ yan na karṣaṇam