324
Ah.4.1.171a śāpātharvaṇa-mantrotthe vidhir daiva-vyapāśrayaḥ |
Ah.4.1.171c te jvarāḥ kevalāḥ pūrvaṃ vyāpyante 'n-antaram malaiḥ || 171 ||
Ah.4.1.172a tasmād doṣānusāreṇa teṣv āhārādi kalpayet |
Ah.4.1.172c na hi jvaro 'nubadhnāti mārutādyair vinā kṛtaḥ || 172 ||
Ah.4.1.173a jvara-kāla-smṛtiṃ cāsya hāribhir viṣayair haret |
Ah.4.1.173c karuṇārdraṃ manaḥ śuddhaṃ sarva-jvara-vināśanam || 173 || 1112
Ah.4.1.174a tyajed ā-bala-lābhāc ca vyāyāma-snāna-maithunam |
Ah.4.1.174c gurv-a-sātmya-vidāhy annaṃ yac cānyaj jvara-kāraṇam || 174 ||
Ah.4.1.175a na vi-jvaro 'pi sahasā sarvānnīno bhavet tathā |
Ah.4.1.175c nivṛtto 'pi jvaraḥ śīghraṃ vyāpādayati dur-balam || 175 || 1113
Ah.4.1.176a sadyaḥ prāṇa-haro yasmāt tasmāt tasya viśeṣataḥ |
Ah.4.1.176c tasyāṃ tasyām avasthāyāṃ tat tat kuryād bhiṣag-jitam || 176 || 1114
Ah.4.1.177a oṣadhayo maṇayaś ca su-mantrāḥ sādhu-guru-dvi-ja-daivata-pūjāḥ |
Ah.4.1.177c prīti-karā manaso viṣayāś ca ghnanty api viṣṇu-kṛtaṃ jvaram ugram || 177 || 1115

Chapter 2

Atharaktapittacikitsitādhyāyaḥ

K edn 325-328
Ah.4.2.001a ūrdhva-gaṃ balino '-vegam eka-doṣānugaṃ navam |
Ah.4.2.001c rakta-pittaṃ sukhe kāle sādhayen nir-upadravam || 1 ||
Ah.4.2.002a adho-gaṃ yāpayed raktaṃ yac ca doṣa-dvayānugam |
Ah.4.2.002c śāntaṃ śāntaṃ punaḥ kupyan mārgān mārgāntaraṃ ca yat || 2 ||
Ah.4.2.003a ati-pravṛttaṃ mandāgnes tri-doṣaṃ dvi-pathaṃ tyajet |
Ah.4.2.003c jñātvā nidānam ayanaṃ malāv anu-balau balam || 3 ||
  1. Ah.4.1.173v/ 1-173dv sarva-jvara-vimokṣaṇam
  2. Ah.4.1.175v/ 1-175bv sarvānnīno bhavet tadā 1-175cv nivṛtto hi jvaraḥ śīghraṃ
  3. Ah.4.1.176v/ 1-176dv tat tat kuryāc cikitsitam
  4. Ah.4.1.177v/ 1-177av auṣadhayo maṇayaś ca su-mantrāḥ