309
Ah.4.1.024a dvi-vidhopakrama-jñānam avekṣeta ca laṅghane |
Ah.4.1.024c yuktaṃ laṅghita-liṅgais tu taṃ peyābhir upācaret || 24 ||
Ah.4.1.025a yathā-svauṣadha-siddhābhir maṇḍa-pūrvābhir āditaḥ |
Ah.4.1.025c ṣaḍ-ahaṃ vā mṛdu-tvaṃ vā jvaro yāvad avāpnuyāt || 25 ||
Ah.4.1.026a tasyāgnir dīpyate tābhiḥ samidbhir iva pāvakaḥ |
Ah.4.1.026c prāg lāja-peyāṃ su-jarāṃ sa-śuṇṭhī-dhānya-pippalīm || 26 ||
Ah.4.1.027a sa-saindhavāṃ tathāmlārthī tāṃ pibet saha-dāḍimām |
Ah.4.1.027c sṛṣṭa-viḍ bahu-pitto vā sa-śuṇṭhī-mākṣikāṃ himām || 27 ||
Ah.4.1.028a vasti-pārśva-śiraḥ-śūlī vyāghrī-gokṣura-sādhitām |
Ah.4.1.028c pṛśniparṇī-balā-bilva-nāgarotpala-dhānyakaiḥ || 28 ||
Ah.4.1.029a siddhāṃ jvarātisāry amlāṃ peyāṃ dīpana-pācanīm |
Ah.4.1.029c hrasvena pañca-mūlena hikkā-ruk-śvāsa-kāsa-vān || 29 ||
Ah.4.1.030a pañca-mūlena mahatā kaphārto yava-sādhitām |
Ah.4.1.030c vibaddha-varcāḥ sa-yavāṃ pippaly-āmalakaiḥ kṛtāṃ || 30 || 1070
Ah.4.1.031a yavāgūṃ sarpiṣā bhṛṣṭāṃ mala-doṣānulomanīm |
Ah.4.1.031c cavikā-pippalī-mūla-drākṣāmalaka-nāgaraiḥ || 31 ||
Ah.4.1.032a koṣṭhe vibaddhe sa-ruji pibet tu parikartini |
Ah.4.1.032c kola-vṛkṣāmla-kalaśī-dhāvanī-śrīphalaiḥ kṛtām || 32 || 1071
Ah.4.1.033a a-sveda-nidras tṛṣṇārtaḥ sitāmalaka-nāgaraiḥ |
Ah.4.1.033c sitā-badara-mṛdvīkā-śārivā-musta-candanaiḥ || 33 || 1072
  1. Ah.4.1.030v/ 1-30dv pippaly-āmalakaiḥ śṛtāṃ
  2. Ah.4.1.032v/ 1-32dv -dhāvanī-śrī-balā-kṛtām
  3. Ah.4.1.033v/ 1-33av a-sveda-nidrā-tṛṣṇārtaḥ