310
Ah.4.1.034a tṛṣṇā-chardi-parīdāha-jvara-ghnīṃ kṣaudra-saṃyutām |
Ah.4.1.034c kuryāt peyauṣadhair eva rasa-yūṣādikān api || 34 || 1073
Ah.4.1.035a madyodbhave madya-nitye pitta-sthāna-gate kaphe |
Ah.4.1.035c grīṣme tayor vādhikayos tṛṭ-chardir-dāha-pīḍite || 35 || 1074
Ah.4.1.036a ūrdhvaṃ pravṛtte rakte ca peyāṃ necchanti teṣu tu |
Ah.4.1.036c jvarāpahaiḥ phala-rasair adbhir vā lāja-tarpaṇāt || 36 || 1075
Ah.4.1.037a pibet sa-śarkarā-kṣaudrān tato jīrṇe tu tarpaṇe |
Ah.4.1.037c yavāgvāṃ vaudanaṃ kṣud-vān aśnīyād bhṛṣṭa-taṇḍulam || 37 || 1076
Ah.4.1.038a daka-lāvaṇikair yūṣai rasair vā mudga-lāva-jaiḥ |
Ah.4.1.038c ity ayaṃ ṣaḍ-aho neyo balaṃ doṣaṃ ca rakṣatā || 38 ||
Ah.4.1.039a tataḥ pakveṣu doṣeṣu laṅghanādyaiḥ praśasyate |
Ah.4.1.039c kaṣāyo doṣa-śeṣasya pācanaḥ śamano 'tha-vā || 39 ||
Ah.4.1.040a tiktaḥ pitte viśeṣeṇa prayojyaḥ kaṭukaḥ kaphe |
Ah.4.1.040c pitta-śleṣma-hara-tve 'pi kaṣāyaḥ sa na śasyate || 40 || 1077
Ah.4.1.041a nava-jvare mala-stambhāt kaṣāyo viṣama-jvaram |
Ah.4.1.041c kurute '-ruci-hṛl-lāsa-hidhmādhmānādikān api || 41 ||
Ah.4.1.042a saptāhād auṣadhaṃ ke-cid āhur anye daśāhataḥ |
Ah.4.1.042c ke-cil laghv-anna-bhuktasya yojyam āmolbaṇe na tu || 42 || 1078
Ah.4.1.043a tīvra-jvara-parītasya doṣa-vegodaye yataḥ |
Ah.4.1.043c doṣe 'tha-vāti-nicite tandrā-staimitya-kāriṇi || 43 ||
  1. Ah.4.1.034v/ 1-34av tṛṣṇā-chardi-parīvāra- 1-34av tṛṣṇā-chardi-paro dāha-
  2. Ah.4.1.035v/ 1-35dv tṛṭ-chardi-dāha-pīḍite
  3. Ah.4.1.036v/ 1-36dv adbhir vā lāja-tarpaṇam
  4. Ah.4.1.037v/ 1-37av pibet sa-śarkarā-kṣaudraṃ 1-37bv tato jīrṇe ca tarpaṇe 1-37cv yavāgvām odanaṃ kṣud-vān 1-37cv yavāgvāṃ caudanaṃ kṣud-vān
  5. Ah.4.1.040v/ 1-40dv kaṣāyas tu na śasyate
  6. Ah.4.1.042v/ 1-42bv āhuś cānye daśāhataḥ