328
Ah.4.2.032a balā-jale paryuṣitaiḥ kaṣāyo rakta-pitta-hā |
Ah.4.2.032c prasādaś candanāmbho-ja-sevya-mṛd-bhṛṣṭa-loṣṭa-jaḥ || 32 ||
Ah.4.2.033a su-śītaḥ sa-sitā-kṣaudraḥ śoṇitāti-pravṛtti-jit |
Ah.4.2.033c āpothya vā nave kumbhe plāvayed ikṣu-gaṇḍikāḥ || 33 ||
Ah.4.2.034a sthitaṃ tad guptam ākāśe rātriṃ prātaḥ srutaṃ jalam |
Ah.4.2.034c madhu-mad vikacāmbho-ja-kṛtottaṃsaṃ ca tad-guṇam || 34 ||
Ah.4.2.035a ye ca pitta-jvare coktāḥ kaṣāyās tāṃś ca yojayet |
Ah.4.2.035c kaṣāyair vividhair ebhir dīpte 'gnau vijite kaphe || 35 ||
Ah.4.2.036a rakta-pittaṃ na cec chāmyet tatra vātolbaṇe payaḥ |
Ah.4.2.036c yuñjyāc chāgaṃ śṛtaṃ tad-vad gavyaṃ pañca-guṇe 'mbhasi || 36 ||
Ah.4.2.037a pañca-mūlena laghunā śṛtaṃ vā sa-sitā-madhu |
Ah.4.2.037c jīvakarṣabhaka-drākṣā-balā-gokṣura-nāgaraiḥ || 37 ||
Ah.4.2.038a pṛthak pṛthak śṛtaṃ kṣīraṃ sa-ghṛtaṃ sitayātha-vā |
Ah.4.2.038c gokaṇṭakābhīru-śṛtaṃ parṇinībhis tathā payaḥ || 38 ||
Ah.4.2.039a hanty āśu raktaṃ sa-rujaṃ viśeṣān mūtra-mārga-gam |
Ah.4.2.039c viṇ-mārga-ge viśeṣeṇa hitaṃ moca-rasena tu || 39 ||
Ah.4.2.040a vaṭa-prarohair śuṅgair vā śuṇṭhy-udīcyotpalair api |
Ah.4.2.040c raktātīsāra-dur-nāma-cikitsāṃ cātra kalpayet || 40 || 1127
Ah.4.2.041a pītvā kaṣāyān payasā bhuñjīta payasaiva ca |
Ah.4.2.041c kaṣāya-yogair ebhir vā vipakvaṃ pāyayed ghṛtam || 41 ||
  1. Ah.4.2.040v/ 2-40av vaṭa-prarohair śṛṅgair vā