330
Ah.4.3.001a kevalānila-jaṃ kāsaṃ snehair ādāv upācaret |
Ah.4.3.001c vāta-ghna-siddhaiḥ snigdhaiś ca peyā-yūṣa-rasādibhiḥ || 1 ||
Ah.4.3.002a lehair dhūmais tathābhyaṅga-sveda-sekāvagāhanaiḥ |
Ah.4.3.002c vastibhir baddha-viḍ-vātaṃ sa-pittaṃ tūrdhva-bhaktikaiḥ || 2 || 1130
Ah.4.3.003a ghṛtaiḥ kṣīraiś ca sa-kaphaṃ jayet sneha-virecanaiḥ |
Ah.4.3.003c guḍūcī-kaṇṭakārībhyāṃ pṛthak triṃśat-palād rase || 3 ||
Ah.4.3.004a prasthaḥ siddho ghṛtād vāta-kāsa-nud vahni-dīpanaḥ |
Ah.4.3.004c kṣāra-rāsnā-vacā-hiṅgu-pāṭhā-yaṣṭy-āhva-dhānyakaiḥ || 4 ||
Ah.4.3.005a dvi-śāṇaiḥ sarpiṣaḥ prasthaṃ pañca-kola-yutaiḥ pacet |
Ah.4.3.005c daśa-mūlasya niryūhe pīto maṇḍānupāyinā || 5 ||
Ah.4.3.006a sa kāsa-śvāsa-hṛt-pārśva-grahaṇī-roga-gulma-nut |
Ah.4.3.006c droṇe 'pāṃ sādhayed rāsnā-daśa-mūla-śatāvarīḥ || 6 ||
Ah.4.3.007a palonmitā dvi-kuḍavaṃ kulatthaṃ badaraṃ yavaṃ |
Ah.4.3.007c tulārdhaṃ cāja-māṃsasya tena sādhyaṃ ghṛtāḍhakam || 7 ||
Ah.4.3.008a sama-kṣīraṃ palāṃśaiś ca jīvanīyaiḥ samīkṣya tat |
Ah.4.3.008c prayuktaṃ vāta-rogeṣu pāna-nāvana-vastibhiḥ || 8 ||
Ah.4.3.009a pañca-kāsāñ chiraḥ-kampaṃ yoni-vaṅkṣaṇa-vedanām |
Ah.4.3.009c sarvāṅgaikāṅga-rogāṃś ca sa-plīhordhvānilāñ jayet || 9 ||
Ah.4.3.010a vidāry-ādi-gaṇa-kvātha-kalka-siddhaṃ ca kāsa-jit |
Ah.4.3.010c aśoka-bīja-kṣavaka-jantughnāñjana-padmakaiḥ || 10 ||
  1. Ah.4.3.002v/ 3-2dv sa-pittaṃ vordhva-bhaktikaiḥ 3-2dv sa-pittaṃ vordhva-bhaktikaiḥ