347
Ah.4.3.170a śvāsa-kāsa-harā barhi-pādau vā madhu-sarpiṣā |
Ah.4.3.170c eraṇḍa-pattra-kṣāraṃ vā vyoṣa-taila-guḍānvitam || 170 ||
Ah.4.3.171a lehayet kṣāram evaṃ vā surasairaṇḍa-pattra-jam |
Ah.4.3.171c lihyāt try-ūṣaṇa-cūrṇaṃ vā purāṇa-guḍa-sarpiṣā || 171 ||
Ah.4.3.172a padmakaṃ tri-phalā vyoṣaṃ viḍaṅgaṃ devadāru ca |
Ah.4.3.172c balā rāsnā ca tac-cūrṇaṃ samastaṃ sama-śarkaram || 172 || 1183
Ah.4.3.173a khāden madhu-ghṛtābhyāṃ vā lihyāt kāsa-haraṃ param |
Ah.4.3.173c tad-van marica-cūrṇaṃ vā sa-ghṛta-kṣaudra-śarkaram || 173 || 1184
Ah.4.3.174a pathyā-śuṇṭhī-ghana-guḍair guṭikāṃ dhārayen mukhe |
Ah.4.3.174c sarveṣu śvāsa-kāseṣu kevalaṃ vā vibhītakam || 174 ||
Ah.4.3.175a pattra-kalkaṃ ghṛta-bhṛṣṭaṃ tilvakasya sa-śarkaram |
Ah.4.3.175c peyā votkārikā chardi-tṛṭ-kāsāmātisāra-jit || 175 || 1185
Ah.4.3.176a kaṇṭakārī-rase siddho kṣīraṃ yūṣān rasān api |
Ah.4.3.176c sa-gaurāmalakaḥ sāmlaḥ sarva-kāsa-bhiṣag-jitam || 176 ||
Ah.4.3.177a vāta-ghnauṣadha-niḥkvāthe kṣīraṃ yūṣān rasān api |
Ah.4.3.177c vaiṣkirān prātudān bailān dāpayet kṣaya-kāsine || 177 ||
Ah.4.3.178a kṣata-kāse ca ye dhūmāḥ sānu-pānā nidarśitāḥ |
Ah.4.3.178c kṣaya-kāse 'pi te yojyā vakṣyate yac ca yakṣmaṇi || 178 || 1186
Ah.4.3.179a bṛṃhaṇaṃ dīpanaṃ cāgneḥ srotasāṃ ca viśodhanam |
Ah.4.3.179c vyatyāsāt kṣaya-kāsibhyo balyaṃ sarvaṃ praśasyate || 179 ||
  1. Ah.4.3.172v/ 3-172dv samasta-sama-śarkaram
  2. Ah.4.3.173v/ 3-173cv tad-van marica-cūrṇaṃ ca
  3. Ah.4.3.175v/ 3-175cv peyā cotkārikā chardi- 3-175dv -tṛṭ-kāsāmātisāra-nut
  4. Ah.4.3.178v/ 3-178dv vakṣyante ye ca yakṣmaṇi