351
Ah.4.4.030a kalkitair lepite rūḍhe niḥkṣiped ghṛta-bhājane |
Ah.4.4.030c takraṃ māsa-sthitaṃ tad dhi dīpanaṃ śvāsa-kāsa-jit || 30 ||
Ah.4.4.031a pāṭhāṃ madhurasāṃ dāru saralaṃ ca niśi sthitam |
Ah.4.4.031c surā-maṇḍe 'lpa-lavaṇaṃ pibet prasṛta-sammitam || 31 || 1194
Ah.4.4.032a bhārgī-śuṇṭhyau sukhāmbhobhiḥ kṣāraṃ vā maricānvitam |
Ah.4.4.032c sva-kvātha-piṣṭāṃ lulitāṃ bāṣpikāṃ pāyayeta vā || 32 ||
Ah.4.4.033a sva-rasaḥ saptaparṇasya puṣpāṇāṃ vā śirīṣataḥ |
Ah.4.4.033c hidhmā-śvāse madhu-kaṇā-yuktaḥ pitta-kaphānuge || 33 ||
Ah.4.4.034a utkārikā tugā-kṛṣṇā-madhūlī-ghṛta-nāgaraiḥ |
Ah.4.4.034c pittānubandhe yoktavyā pavane tv anubandhini || 34 ||
Ah.4.4.035a śvāvic-chaśāmiṣa-kaṇā-ghṛta-śalyaka-śoṇitaiḥ |
Ah.4.4.035c suvarcalā-rasa-vyoṣa-sarpirbhiḥ sahitaṃ payaḥ || 35 ||
Ah.4.4.036a anu śāly-odanaṃ peyam vāta-pittānubandhini |
Ah.4.4.036c catur-guṇāmbu-siddhaṃ vā chāgaṃ sa-guḍa-nāgaram || 36 ||
Ah.4.4.037a pippalī-mūla-madhuka-guḍa-go-'śva-śakṛd-rasān |
Ah.4.4.037c hidhmābhiṣyanda-kāsa-ghnāl̐ lihyān madhu-ghṛtānvitān || 37 ||
Ah.4.4.038a go-gajāśva-varāhoṣṭra-khara-meṣāja-viḍ-rasam |
Ah.4.4.038c sa-madhv ekaika-śo lihyād bahu-śleṣmātha-vā pibet || 38 ||
Ah.4.4.039a catuṣ-pāc-carma-romāsthi-khura-śṛṅgodbhavāṃ maṣīm |
Ah.4.4.039c tathaiva vājigandhāyā lihyāc chvāsī kapholbaṇaḥ || 39 ||
  1. Ah.4.4.031v/ 4-31bv saralaṃ niśi saṃsthitam 4-31dv pibet prasṛti-sammitam