352
Ah.4.4.040a śaṭhī-pauṣkara-dhātrīr vā pauṣkaraṃ vā kaṇānvitam |
Ah.4.4.040c gairikāñjana-kṛṣṇā vā sva-rasaṃ vā kapittha-jam || 40 ||
Ah.4.4.041a rasena vā kapitthasya dhātrī-saindhava-pippalīḥ |
Ah.4.4.041c ghṛta-kṣaudreṇa vā pathyā-viḍaṅgoṣaṇa-pippalīḥ || 41 ||
Ah.4.4.042a kola-lājāmala-drākṣā-pippalī-nāgarāṇi vā |
Ah.4.4.042c guḍa-taila-niśā-drākṣā-kaṇā-rāsnoṣaṇāni vā || 42 ||
Ah.4.4.043a pibed rasāmbu-madyāmlair lehauṣadha-rajāṃsi vā |
Ah.4.4.043c jīvantī-musta-surasa-tvag-elā-dvaya-pauṣkaram || 43 ||
Ah.4.4.044a caṇḍā-tāmalakī-loha-bhārgī-nāgara-vālakam |
Ah.4.4.044c karkaṭākhyā-śaṭhī-kṛṣṇā-nāgakesara-corakam || 44 ||
Ah.4.4.045a upayuktaṃ yathā-kāmaṃ cūrṇaṃ dvi-guṇa-śarkaram |
Ah.4.4.045c pārśva-rug-jvara-kāsa-ghnaṃ hidhmā-śvāsa-haraṃ param || 45 ||
Ah.4.4.046a śaṭhī-tāmalakī-bhārgī-caṇḍā-vālaka-pauṣkaram |
Ah.4.4.046c śarkarāṣṭa-guṇaṃ cūrṇaṃ hidhmā-śvāsa-haraṃ param || 46 ||
Ah.4.4.047a tulyaṃ guḍaṃ nāgaraṃ ca bhakṣayen nāvayeta vā |
Ah.4.4.047c laśunasya palāṇḍor vā mūlaṃ gṛñjanakasya vā || 47 ||
Ah.4.4.048a candanād vā rasaṃ dadyān nārī-kṣīreṇa nāvanam |
Ah.4.4.048c stanyena makṣikā-viṣṭhām alaktaka-rasena vā || 48 ||
Ah.4.4.049a sa-saindhavaṃ ghṛtācchaṃ vā siddhaṃ stanyena vā ghṛtam |
Ah.4.4.049c kalkitair madhura-dravyais tat piben nāvayeta vā || 49 ||