Chapter 5

Atharājayakṣmacikitsitādhyāyaḥ

K edn 341-346
Ah.4.5.001a balino bahu-doṣasya snigdha-svinnasya śodhanam |
Ah.4.5.001c ūrdhvādho yakṣmiṇaḥ kuryāt sa-snehaṃ yan na karśanam || 1 || 1198
Ah.4.5.002a payasā phala-yuktena madhureṇa rasena vā |
Ah.4.5.002c sarpiṣ-matyā yavāgvā vā vamana-dravya-siddhayā || 2 ||
Ah.4.5.003a vamed virecanaṃ dadyāt trivṛc-chyāmā-nṛpadrumān |
Ah.4.5.003c śarkarā-madhu-sarpirbhiḥ payasā tarpaṇena vā || 3 ||
Ah.4.5.004a drākṣā-vidārī-kāśmarya-māṃsānāṃ vā rasair yutān |
Ah.4.5.004c śuddha-koṣṭhasya yuñjīta vidhiṃ bṛṃhaṇa-dīpanam || 4 || 1199
Ah.4.5.005a hṛdyāni cānna-pānāni vāta-ghnāni laghūni ca |
Ah.4.5.005c śāli-ṣaṣṭika-godhūma-yava-mudgaṃ samoṣitam || 5 ||
Ah.4.5.005and-1-ab laghum a-cyuta-vīryaṃ ca su-jaraṃ bala-kṛc ca yat || 5+(1)ab || 1200
Ah.4.5.006a ājaṃ kṣīraṃ ghṛtaṃ māṃsaṃ kravyān-māṃsaṃ ca śoṣa-jit |
Ah.4.5.006c kākolūka-vṛka-dvīpi-gavāśva-nakuloragam || 6 ||
Ah.4.5.007a gṛdhra-bhāsa-kharoṣṭraṃ ca hitaṃ chadmopasaṃhitam |
Ah.4.5.007c jñātaṃ jugupsitaṃ tad dhi cchardiṣe na balaujase || 7 || 1201
Ah.4.5.008a mṛgādyāḥ pitta-kaphayoḥ pavane prasahādayaḥ |
Ah.4.5.008c vesavārī-kṛtāḥ pathyā rasādiṣu ca kalpitāḥ || 8 ||
355
Ah.4.5.009a bhṛṣṭāḥ sarṣapa-tailena sarpiṣā vā yathā-yatham |
Ah.4.5.009c rasikā mṛdavaḥ snigdhāḥ paṭu-dravyābhisaṃskṛtāḥ || 9 ||
Ah.4.5.010a hitā maulaka-kaulatthās tad-vad yūṣāś ca sādhitāḥ |
Ah.4.5.010c sa-pippalīkaṃ sa-yavaṃ sa-kulatthaṃ sa-nāgaram || 10 ||
Ah.4.5.011a sa-dāḍimaṃ sāmalakaṃ snigdham ājaṃ rasaṃ pibet |
Ah.4.5.011c tena ṣaḍ vinivartante vikārāḥ pīnasādayaḥ || 11 || 1202
Ah.4.5.012a pibec ca su-tarāṃ madyaṃ jīrṇaṃ sroto-viśodhanam |
Ah.4.5.012c pittādiṣu viśeṣeṇa madhv-ariṣṭāccha-vāruṇīḥ || 12 || 1203
Ah.4.5.013a siddhaṃ vā pañca-mūlena tāmalakyātha-vā jalam |
Ah.4.5.013c parṇinībhiś catasṛbhir dhānya-nāgarakeṇa vā || 13 ||
Ah.4.5.014a kalpayec cānukūlo 'sya tenānnaṃ śuci yatna-vān |
Ah.4.5.014c daśa-mūlena payasā siddhaṃ māṃsa-rasena vā || 14 ||
Ah.4.5.015a balā-garbhaṃ ghṛtaṃ yojyaṃ kravyān-māṃsa-rasena vā |
Ah.4.5.015c sa-kṣaudraṃ payasā siddhaṃ sarpir daśa-guṇena vā || 15 ||
Ah.4.5.016a jīvantīṃ madhukaṃ drākṣāṃ phalāni kuṭajasya ca |
Ah.4.5.016c puṣkarāhvaṃ śaṭhīṃ kṛṣṇāṃ vyāghrīṃ gokṣurakaṃ balām || 16 || 1204
Ah.4.5.017a nīlotpalaṃ tāmalakīṃ trāyamāṇāṃ durālabhām |
Ah.4.5.017c kalkī-kṛtya ghṛtaṃ pakvaṃ roga-rāja-haraṃ param || 17 ||
Ah.4.5.018a ghṛtaṃ kharjūra-mṛdvīkā-madhukaiḥ sa-parūṣakaiḥ |
Ah.4.5.018c sa-pippalīkaṃ vaisvarya-kāsa-śvāsa-jvarāpaham || 18 ||
356
Ah.4.5.019a daśa-mūla-śṛtāt kṣīrāt sarpir yad udiyān navam |
Ah.4.5.019c sa-pippalīkaṃ sa-kṣaudraṃ tat paraṃ svara-bodhanam || 19 ||
Ah.4.5.020a śiraḥ-pārśvāṃsa-śūla-ghnaṃ kāsa-śvāsa-jvarāpaham |
Ah.4.5.020c pañcabhiḥ pañca-mūlair vā śṛtād yad udiyād ghṛtam || 20 ||
Ah.4.5.021a pañcānāṃ pañca-mūlānāṃ rase kṣīra-catur-guṇe |
Ah.4.5.021c siddhaṃ sarpir jayaty etad yakṣmaṇaḥ saptakaṃ balam || 21 || 1205
Ah.4.5.022a pañca-kola-yava-kṣāra-ṣaṭ-palena paced ghṛtam |
Ah.4.5.022c prasthonmitaṃ tulya-payaḥ srotasāṃ tad viśodhanam || 22 ||
Ah.4.5.023a gulma-jvarodara-plīha-grahaṇī-pāṇḍu-pīnasān |
Ah.4.5.023c śvāsa-kāsāgni-sadana-śvayathūrdhvānilāñ jayet || 23 ||
Ah.4.5.024a rāsnā-balā-gokṣuraka-sthirā-varṣābhu-vāriṇi |
Ah.4.5.024c jīvantī-pippalī-garbhaṃ sa-kṣīraṃ śoṣa-jid ghṛtam || 24 ||
Ah.4.5.025a aśvagandhā-śṛtāt kṣīrād ghṛtaṃ ca sa-sitā-payaḥ |
Ah.4.5.025c sādhāraṇāmiṣa-tulāṃ toya-droṇa-dvaye pacet || 25 ||
Ah.4.5.026a tenāṣṭa-bhāga-śeṣeṇa jīvanīyaiḥ palonmitaiḥ |
Ah.4.5.026c sādhayet sarpiṣaḥ prasthaṃ vāta-pittāmayāpaham || 26 ||
Ah.4.5.027a māṃsa-sarpir idam pītaṃ yuktaṃ māṃsa-rasena vā |
Ah.4.5.027c kāsa-śvāsa-svara-bhraṃśa-śoṣa-hṛt-pārśva-śūla-jit || 27 || 1206
Ah.4.5.028a elājamodā-tri-phalā-saurāṣṭrī-vyoṣa-citrakān |
Ah.4.5.028c sārān ariṣṭa-gāyatrī-śāla-bījaka-sambhavān || 28 ||
357
Ah.4.5.029a bhallātakaṃ viḍaṅgaṃ ca pṛthag aṣṭa-palonmitam |
Ah.4.5.029c salile ṣo-ḍaśa-guṇe ṣo-ḍaśāṃśa-sthitaṃ pacet || 29 ||
Ah.4.5.030a punas tena ghṛta-prasthaṃ siddhe cāsmin palāni ṣaṭ |
Ah.4.5.030c tavakṣīryāḥ kṣipet triṃśat sitāyā dvi-guṇaṃ madhu || 30 ||
Ah.4.5.031a ghṛtāt tri-jātāt tri-palaṃ tato līḍhaṃ khajāhatam |
Ah.4.5.031c payo-'nu-pānaṃ tat prāhṇe rasāyanam a-yantraṇam || 31 ||
Ah.4.5.032a medhyaṃ cakṣuṣyam āyuṣyaṃ dīpanaṃ hanti cā-cirāt |
Ah.4.5.032c meha-gulma-kṣaya-vyādhi-pāṇḍu-roga-bhagandarān || 32 ||
Ah.4.5.033a ye ca sarpir-guḍāḥ proktāḥ kṣate yojyāḥ kṣaye 'pi te |
Ah.4.5.033c tvag-elā-pippalī-kṣīrī-śarkarā dvi-guṇāḥ kramāt || 33 ||
Ah.4.5.034a cūrṇitā bhakṣitāḥ kṣaudra-sarpiṣā vāvalehitāḥ |
Ah.4.5.034c svaryāḥ kāsa-kṣaya-śvāsa-pārśva-ruk-kapha-nāśanāḥ || 34 || 1207
Ah.4.5.035a viśeṣāt svara-sāde 'sya nasya-dhūmādi yojayet |
Ah.4.5.035c tatrāpi vāta-je koṣṇaṃ pibed auttarabhaktikam || 35 || 1208
Ah.4.5.036a kāsamardaka-vārtākī-mārkava-sva-rasair ghṛtam |
Ah.4.5.036c sādhitaṃ kāsa-jit svaryaṃ siddham ārtagalena vā || 36 ||
Ah.4.5.037a badarī-pattra-kalkaṃ vā ghṛta-bhṛṣṭaṃ sa-saindhavam |
Ah.4.5.037c tailaṃ vā madhuka-drākṣā-pippalī-kṛminut-phalaiḥ || 37 || 1209
Ah.4.5.038a haṃsapadyāś ca mūlena pakvaṃ nasto niṣecayet |
Ah.4.5.038c sukhodakānu-pānaṃ ca sa-sarpiṣkaṃ guḍaudanam || 38 ||
358
Ah.4.5.039a aśnīyāt pāyasaṃ caivaṃ snigdhaṃ svedaṃ niyojayet |
Ah.4.5.039c pittodbhave pibet sarpiḥ śṛta-śīta-payo-'nupaḥ || 39 ||
Ah.4.5.040a kṣīri-vṛkṣāṅkura-kvātha-kalka-siddhaṃ sa-mākṣikam |
Ah.4.5.040c aśnīyāc ca sa-sarpiṣkaṃ yaṣṭīmadhuka-pāyasam || 40 ||
Ah.4.5.041a balā-vidārigandhābhyāṃ vidāryā madhukena ca |
Ah.4.5.041c siddhaṃ sa-lavaṇaṃ sarpir nasyaṃ svaryam an-uttamam || 41 ||
Ah.4.5.042a prapauṇḍarīkaṃ madhukaṃ pippalī bṛhatī balā |
Ah.4.5.042c sādhitaṃ kṣīra-sarpiś ca tat svaryaṃ nāvanaṃ param || 42 ||
Ah.4.5.043a lihyān madhurakāṇāṃ ca cūrṇaṃ madhu-ghṛtāplutam |
Ah.4.5.043c pibet kaṭūni mūtreṇa kapha-je rūkṣa-bhojanaḥ || 43 ||
Ah.4.5.044a kaṭphalāmalaka-vyoṣaṃ lihyāt taila-madhu-plutam |
Ah.4.5.044c vyoṣa-kṣārāgni-cavikā-bhārgī-pathyā-madhūni vā || 44 ||
Ah.4.5.045a yavair yavāgūṃ yamake kaṇā-dhātrī-kṛtāṃ pibet |
Ah.4.5.045c bhuktvādyāt pippalīṃ śuṇṭhīṃ tīkṣṇaṃ vā vamanaṃ bhajet || 45 ||
Ah.4.5.046a śarkarā-kṣaudra-miśrāṇi śṛtāni madhuraiḥ saha |
Ah.4.5.046c pibet payāṃsi yasyoccair vadato 'bhihataḥ svaraḥ || 46 ||
Ah.4.5.047a vicitram annam a-rucau hitair upahitaṃ hitam |
Ah.4.5.047c bahir-antar-mṛjā citta-nirvāṇaṃ hṛdyam auṣadham || 47 ||
Ah.4.5.048a dvau kālau danta-pavanaṃ bhakṣayen mukha-dhāvanaiḥ |
Ah.4.5.048c kaṣāyaiḥ kṣālayed āsyaṃ dhūmaṃ prāyogikaṃ pibet || 48 ||
359
Ah.4.5.049a tālīśa-cūrṇa-vaṭakāḥ sa-karpūra-sitopalāḥ |
Ah.4.5.049c śaśāṅka-kiraṇākhyāś ca bhakṣyā ruci-karāḥ param || 49 || 1210
Ah.4.5.050a vātād a-rocake tatra pibec cūrṇaṃ prasannayā |
Ah.4.5.050c hareṇu-kṛṣṇā-kṛmijid-drākṣā-saindhava-nāgarāt || 50 ||
Ah.4.5.051a elā-bhārgī-yava-kṣāra-hiṅgu-yuktād ghṛtena vā |
Ah.4.5.051c chardayed vā vacāmbhobhiḥ pittāc ca guḍa-vāribhiḥ || 51 ||
Ah.4.5.052a lihyād vā śarkarā-sarpir-lavaṇottama-mākṣikam |
Ah.4.5.052c kaphād vamen nimba-jalair dīpyakāragvadhodakam || 52 ||
Ah.4.5.053a pānaṃ sa-madhv-ariṣṭāś ca tīkṣṇāḥ sa-madhu-mādhavāḥ |
Ah.4.5.053c pibec cūrṇaṃ ca pūrvoktaṃ hareṇv-ādy-uṣṇa-vāriṇā || 53 ||
Ah.4.5.054a elā-tvaṅ-nāgakusuma-tīkṣṇa-kṛṣṇā-mahauṣadham |
Ah.4.5.054c bhāga-vṛddhaṃ kramāc cūrṇaṃ nihanti sama-śarkaram || 54 ||
Ah.4.5.055a prasekā-ruci-hṛt-pārśva-kāsa-śvāsa-galāmayān |
Ah.4.5.055c yavānī-tintiḍīkāmla-vetasauṣadha-dāḍimam || 55 ||
Ah.4.5.056a kṛtvā kolaṃ ca karṣāṃśaṃ sitāyāś ca catuḥ-palam |
Ah.4.5.056c dhānya-sauvarcalājājī-varāṅgaṃ cārdha-kārṣikam || 56 ||
Ah.4.5.057a pippalīnāṃ śataṃ caikaṃ dve śate maricasya ca |
Ah.4.5.057c cūrṇam etat paraṃ rucyaṃ hṛdyaṃ grāhi hinasti ca || 57 || 1211
Ah.4.5.058a vibandha-kāsa-hṛt-pārśva-plīhārśo-grahaṇī-gadān |
Ah.4.5.058c tālīśa-pattraṃ maricaṃ nāgaraṃ pippalī śubhā || 58 ||
360
Ah.4.5.059a yathottaraṃ bhāga-vṛddhyā tvag-ele cārdha-bhāgike |
Ah.4.5.059c tad rucyaṃ dīpanaṃ cūrṇaṃ kaṇāṣṭa-guṇa-śarkaram || 59 || 1212
Ah.4.5.060a kāsa-śvāsā-ruci-cchardi-plīha-hṛt-pārśva-śūla-nut |
Ah.4.5.060c pāṇḍu-jvarātisāra-ghnaṃ mūḍha-vātānulomanam || 60 ||
Ah.4.5.061a arkāmṛtā-kṣāra-jale śarvarīm uṣitair yavaiḥ |
Ah.4.5.061c praseke kalpitān saktūn bhakṣyāṃś cādyād balī vamet || 61 || 1213
Ah.4.5.062a kaṭu-tiktais tathā śūlyaṃ bhakṣayej jāṅgalaṃ palam |
Ah.4.5.062c śuṣkāṃś ca bhakṣyān su-laghūṃś caṇakādi-rasānupaḥ || 62 ||
Ah.4.5.063a śleṣmaṇo 'ti-prasekena vāyuḥ śleṣmāṇam asyati |
Ah.4.5.063c kapha-prasekaṃ taṃ vidvān snigdhoṣṇair eva nirjayet || 63 || 1214
Ah.4.5.064a pīnase 'pi kramam imaṃ vamathau ca prayojayet |
Ah.4.5.064c viśeṣāt pīnase 'bhyaṅgān snehān svedāṃś ca śīlayet || 64 || 1215
Ah.4.5.065a snigdhān utkārikā-piṇḍaiḥ śiraḥ-pārśva-galādiṣu |
Ah.4.5.065c lavaṇāmla-kaṭūṣṇāṃś ca rasān snehopasaṃhitān || 65 ||
Ah.4.5.066a śiro-'ṃsa-pārśva-śūleṣu yathā-doṣa-vidhiṃ caret |
Ah.4.5.066c audakānūpa-piśitair upanāhāḥ su-saṃskṛtāḥ || 66 ||
Ah.4.5.067a tatreṣṭāḥ sa-catuḥ-snehā doṣa-saṃsarga iṣyate |
Ah.4.5.067c pralepo nata-yaṣṭy-āhva-śatāhvā-kuṣṭha-candanaiḥ || 67 ||
Ah.4.5.068a balā-rāsnā-tilais tad-vat sa-sarpir-madhukotpalaiḥ |
Ah.4.5.068c punarnavā-kṛṣṇagandhā-balā-vīrā-vidāribhiḥ || 68 ||
361
Ah.4.5.069a nāvanaṃ dhūma-pānāni snehāś cauttarabhaktikāḥ |
Ah.4.5.069c tailāny abhyaṅga-yogīni vasti-karma tathā param || 69 ||
Ah.4.5.070a śṛṅgādyair vā yathā-doṣaṃ duṣṭam eṣāṃ hared asṛk |
Ah.4.5.070c pradehaḥ sa-ghṛtaiḥ śreṣṭhaḥ padmakośīra-candanaiḥ || 70 ||
Ah.4.5.071a dūrvā-madhuka-mañjiṣṭhā-kesarair vā ghṛtāplutaiḥ |
Ah.4.5.071c vaṭādi-siddha-tailena śata-dhautena sarpiṣā || 71 ||
Ah.4.5.072a abhyaṅgaḥ payasā sekaḥ śastaś ca madhukāmbunā |
Ah.4.5.072c prāyeṇopahatāgni-tvāt sa-piccham atisāryate || 72 ||
Ah.4.5.073a tasyātīsāra-grahaṇī-vihitaṃ hitam auṣadham |
Ah.4.5.073c purīṣaṃ yatnato rakṣec chuṣyato rāja-yakṣmiṇaḥ || 73 ||
Ah.4.5.074a sarva-dhātu-kṣayārtasya balaṃ tasya hi viḍ-balam |
Ah.4.5.074c māṃsam evāśnato yuktyā mārdvīkaṃ pibato 'nu ca || 74 ||
Ah.4.5.075a a-vidhārita-vegasya yakṣmā na labhate 'ntaram |
Ah.4.5.075c surāṃ sa-maṇḍāṃ mārdvīkam ariṣṭān sīdhu-mādhavān || 75 || 1216
Ah.4.5.076a yathārham anu-pānārthaṃ piben māṃsāni bhakṣayan |
Ah.4.5.076c sroto-vibandha-mokṣārthaṃ balaujaḥ-puṣṭaye ca tat || 76 ||
Ah.4.5.077a sneha-kṣīrāmbu-koṣṭheṣu sv-abhyaktam avagāhayet |
Ah.4.5.077c uttīrṇaṃ miśrakaiḥ snehair bhūyo 'bhyaktaṃ sukhaiḥ karaiḥ || 77 || 1217
Ah.4.5.078a mṛdnīyāt sukham āsīnaṃ sukhaṃ codvartayet param |
Ah.4.5.078c jīvantīṃ śatavīryāṃ ca vikasāṃ sa-punarnavām || 78 ||
362
Ah.4.5.079a aśvagandhām apāmārgaṃ tarkārīṃ madhukaṃ balām |
Ah.4.5.079c vidārīṃ sarṣapān kuṣṭhaṃ taṇḍulān atasī-phalam || 79 ||
Ah.4.5.080a māṣāṃs tilāṃś ca kiṇvaṃ ca sarvam eka-tra cūrṇayet |
Ah.4.5.080c yava-cūrṇaṃ tri-guṇitaṃ dadhnā yuktaṃ sa-mākṣikam || 80 ||
Ah.4.5.081a etad udvartanaṃ kāryaṃ puṣṭi-varṇa-bala-pradam |
Ah.4.5.081c gaura-sarṣapa-kalkena snānīyauṣadhibhiś ca saḥ || 81 || 1218
Ah.4.5.082a snāyād ṛtu-sukhais toyair jīvanīyopasādhitaiḥ |
Ah.4.5.082c gandha-mālyādikāṃ bhūṣām a-lakṣmī-nāśanīṃ bhajet || 82 || 1219
Ah.4.5.083a suhṛdāṃ darśanaṃ gīta-vāditrotsava-saṃśrutiḥ |
Ah.4.5.083c vastayaḥ kṣīra-sarpīṃṣi madya-māṃsa-su-śīla-tā || 83 || 1220
Ah.4.5.083ū̆ab daiva-vyapāśrayaṃ tat tad atharvoktaṃ ca pūjitam || 83ū̆ab ||
  1. Ah.4.5.001v/ 5-1dv sa-snehaṃ yan na karṣaṇam
  2. Ah.4.5.004v/ 5-4bv -māṃsānāṃ vā rasair yutam
  3. Ah.4.5.005+(1)v/ 5-5+(1)av laghuṃ cā-cyuta-vīryaṃ ca 5-5+(1)av laghum adbhuta-vīryaṃ ca
  4. Ah.4.5.007v/ 5-7av gṛdhra-cāṣa-kharoṣṭraṃ ca
  5. Ah.4.5.011v/ 5-11bv snigdham āja-rasaṃ pibet
  6. Ah.4.5.012v/ 5-12dv madhv-ariṣṭaṃ ca vāruṇīm
  7. Ah.4.5.016v/ 5-16dv vyāghrīṃ gokṣurakaṃ balāḥ
  8. Ah.4.5.021v/ 5-21dv yakṣmiṇaḥ saptakaṃ balam
  9. Ah.4.5.027v/ 5-27bv yuktaṃ māṃsa-raseṣu vā
  10. Ah.4.5.034v/ 5-34bv -sarpiṣā cāvalehitāḥ
  11. Ah.4.5.035v/ 5-35dv pibed uttara-bhaktikam
  12. Ah.4.5.037v/ 5-37dv -pippalī-kṛmihṛt-phalaiḥ
  13. Ah.4.5.049v/ 5-49dv bhakṣyā ruci-karā bhṛśam
  14. Ah.4.5.057v/ 5-57cv tac-cūrṇaṃ dīpanaṃ rucyaṃ
  15. Ah.4.5.059v/ 5-59av yathottaraṃ bhāga-vṛddhās 5-59cv tad dravyaṃ dīpanaṃ cūrṇaṃ
  16. Ah.4.5.061v/ 5-61av arkāmṛtā-kṣīra-jale
  17. Ah.4.5.063v/ 5-63dv snigdhoṣṇenaiva nirjayet
  18. Ah.4.5.064v/ 5-64av pīnase ca kramam imaṃ
  19. Ah.4.5.075v/ 5-75dv ariṣṭaṃ sīdhu-mādhavān
  20. Ah.4.5.077v/ 5-77cv uttīrṇaṃ miśraka-snehair
  21. Ah.4.5.081v/ 5-81av etad utsādanaṃ kāryaṃ 5-81dv snānair auṣadhibhiś ca saḥ
  22. Ah.4.5.082v/ 5-82cv gandha-mālyādikair bhūṣām
  23. Ah.4.5.083v/ 5-83dv madyaṃ māṃsaṃ su-śīla-tā